Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 16

  1 [स]
      ते सेने शिबिरं गत्वा नयविशेतां विशां पते
      यथाभागं यथान्यायं यथा गुल्मं च सर्वशः
  2 कृत्वावहारं सैन्यानां दरॊणः परमदुर्मनाः
      दुर्यॊधनम अभिप्रेक्ष्य सव्रीडम इदम अब्रवीत
  3 उक्तम एतन मया पूर्वं न तिष्ठति धनंजये
      शक्यॊ गरहीतुं संग्रामे देवैर अपि युधिष्ठिरः
  4 इति तद वः परयततां कृतं पार्थेन संयुगे
      मातिशङ्कीर वचॊ मह्यम अजेयौ कृष्ण पाण्डवौ
  5 अपनीते तु यॊगेन केन चिच छवेत वाहने
      तत एष्यति ते राजन वशम अद्य युधिष्ठिरः
  6 कश चिद आह्वयतां संख्ये देशम अन्यं परकर्षतु
      तम अजित्वा तु कौन्तेयॊ न निवर्तेत कथंचनन
  7 एतस्मिन्न अन्तरे शून्ये धर्मराजम अहं नृप
      गरहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः
  8 अर्जुनेन विहीनस तु यदि नॊत्सृजते रणम
      माम उपायान्तम आलॊक्य गृहीतम इति विद्धि तम
  9 एवं ते सहसा राजन धर्मपुत्रं युधिष्ठिरम
      समानेष्यामि सगणं वशम अद्य न संशयः
  10 यदि तिष्ठति संग्रामे मुहूर्तम अपि पाण्डवः
     अथापयाति संग्रामाद विजयात तद विशिष्यते
 11 दरॊणस्य तु वचः शरुत्वा तरिगर्ताधिपतिस ततः
     भरातृभिः सहितॊ राजन्न इदं वचनम अब्रवीत
 12 वयं विनिकृता राजन सदा गाण्डीवधन्वना
     अनागःस्व अपि चागस्कृद अस्मासु भरतर्षभ
 13 ते वयं समरमाणास तान विनिकारान पृथग्विधान
     करॊधाग्निना दह्यमाना न शेमहि सदा निशाः
 14 स नॊ दिव्यास्त्रसंपन्नश चक्षुर्विषयम आगतः
     कर्तारः सम वयं सर्वं यच चिकीर्षाम हृद्गतम
 15 भवतश च परियं यत सयाद अस्माकं च यशः करम
     वयम एनं हनिष्यामॊ निकृष्यायॊधनाद बहिः
 16 अद्यास्त्व अनर्जुना भूमिर अत्रिगर्ताथ वा पुनः
     सत्यं ते परतिजानीमॊ नैतन मिथ्या भविष्यति
 17 एवं सत्यरथश चॊक्त्वा सत्यधर्मा च भारत
     सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च
 18 सहिता भरातरः पञ्च रथानाम अयुतेन च
     नयवर्तन्त महाराज कृत्वा शपथम आहवे
 19 मालवास तुण्डिकेराश च रथानाम अयुतैस तरिभिः
     सुशर्मा च नरव्याघ्रस तरिगर्तः परस्थलाधिपः
 20 माचेल्लकैर ललित्थैश च सहितॊ मद्रकैर अपि
     रथानाम अयुतेनैव सॊ ऽशपद भरातृभिः सह
 21 नानाजनपदेभ्यश च रथानाम अयुतं पुनः
     समुत्थितं विशिष्टानां संशपार्थम उपागतम
 22 ततॊ जवलनम आदाय हुत्वा सर्वे पृथक पृथक
     जगृहुः कुशचीराणि चित्राणि कवचानि च
 23 ते च बद्धतनु तराणा घृताक्ताः कुशचीरिणः
     मौर्वी मेखलिनॊ वीराः सहस्रशतदक्षिणाः
 24 यज्वानः पुत्रिणॊ लॊक्याः कृतकृत्यास तनुत्यजः
     यॊक्ष्यमाणास तदात्मानं यशसा विजयेन च
 25 बरह्मचर्य शरुतिमुखैः करतुभिश चाप्तदक्षिणैः
     पराप्य लॊकान सुयुद्धेन कषिप्रम एव यियासवः
 26 बराह्मणांस तर्पयित्वा च निष्कान दत्त्वा पृथक पृथक
     गाश च वासांसि च पुनः समाभाष्य परस्परम
 27 परज्वाल्य कृष्ण वर्त्मानम उपागम्य रणे वरतम
     तस्मिन्न अग्नौ तदा चक्रुः परतिज्ञां दृढनिश्चयाः
 28 शृण्वतां सर्वभूतानाम उच्चैर वाचः सम मेनिरे
     धृत्वा धनंजय वधे परतिज्ञां चापि चक्रिरे
 29 ये वै लॊकाश चानृतानां य चैव बरह्म घातिनाम
     पनपस्य च ये लॊका गुरु दाररतस्य च
 30 बरह्म सवहारिणश चैव राजपिण्डापहारिणः
     शरणागतं च तयजतॊ याचमानं तथा घनतः
 31 अगार दाहिनां ये च ये च गां निघ्नताम अपि
     अपचारिणां च ये लॊका ये च बरह्म दविषाम अपि
 32 जायां च ऋतुकाले वै ये मॊहाद अभिगच्छताम
     शराद्धसंगतिकानां च ये चाप्य आत्मापहारिणाम
 33 नयासापहारिणां ये च शरुतं नाशयतां च ये
     कॊपेन युध्यमानानां ये च नीचानुसारिणाम
 34 नास्तिकानां च ये लॊका ये ऽगनिहॊरा पितृत्यजाम
     तान आप्नुयामहे लॊकान ये च पापकृताम अपि
 35 यद्य अहत्वा वयं युद्धे निवर्तेम धनंजयम
     तेन चाभ्यर्दितास तरासाद भवेम हि पराङ्मुखाः
 36 यदि तव असुकरं लॊके कर्म कुर्याम संयुगे
     इष्टान पुण्यकृतां लॊकान पराप्नुयाम न संशयः
 37 एवम उक्त्वा ततॊ राजंस ते ऽभयवर्तन्त संयुगे
     आह्वयन्तॊ ऽरजुनं वीराः पितृजुष्टां दिशं परति
 38 आहूतस तैर नरव्याघ्रैः पार्थः परपुरंजयः
     धर्मराजम इदं वाक्यम अपदान्तरम अब्रवीत
 39 आहूतॊ न निवर्तेयम इति मे वरतम आहितम
     संशप्तकाश च मां राजन्न आह्वयन्ति पुनः पुनः
 40 एष च भरातृभिः सार्धं सुशर्माह्वयते रणे
     वधाय सगणस्यास्य माम अनुज्ञातुम अर्हसि
 41 नैतच छक्नॊमि संसॊढुम आह्वानं पुरुषर्षभ
     सत्यं ते परतिजानामि हतान विद्धि परान युधि
 42 [य]
     शरुतम एतत तवया तात यद दरॊणस्य चिकीर्षितम
     यथा तद अनृतं तस्य भवेत तद्वत समाचर
 43 दरॊणॊ हि बलवाञ शूरः कृतास्त्रश च जितश्रमः
     परतिज्ञातं च तेनैतद गरहणं मे महारथ
 44 [अर्ज]
     अयं वै सत्यजिद राजन्न अद्य ते रक्षिता युधि
     धरियमाणे हि पाञ्चाल्ये नाचार्यः कामम आप्स्यति
 45 हते तु पुरुषव्याघ्रे रणे सत्यजिति परभॊ
     सर्वैर अपि समेतैर वा न सथातव्यं कथं चन
 46 [स]
     अनुज्ञातस ततॊ राज्ञा परिष्वक्तश च फल्गुनः
     परेम्णा दृष्टश च बहुधा आशिषा च परयॊजितः
 47 विहायैनं ततः पार्थस तरिगर्तान परत्ययाद बली
     कषुधितः कषुद विघातार्थं सिंहॊ मृगगणान इव
 48 ततॊ दौर्यॊधनं सैन्यं मुदा परमया युतम
     गते ऽरजुने भृशं करुद्धं कर्म राजस्य निग्रहे
 49 ततॊ ऽनयॊन्येन ते सेने समाजग्मतुर ओजसा
     गङ्गा सरय्वॊर वेगेन परावृषीवॊल्बणॊदके
  1 [s]
      te sene śibiraṃ gatvā nyaviśetāṃ viśāṃ pate
      yathābhāgaṃ yathānyāyaṃ yathā gulmaṃ ca sarvaśaḥ
  2 kṛtvāvahāraṃ sainyānāṃ droṇaḥ paramadurmanāḥ
      duryodhanam abhiprekṣya savrīḍam idam abravīt
  3 uktam etan mayā pūrvaṃ na tiṣṭhati dhanaṃjaye
      śakyo grahītuṃ saṃgrāme devair api yudhiṣṭhiraḥ
  4 iti tad vaḥ prayatatāṃ kṛtaṃ pārthena saṃyuge
      mātiśaṅkīr vaco mahyam ajeyau kṛṣṇa pāṇḍavau
  5 apanīte tu yogena kena cic chveta vāhane
      tata eṣyati te rājan vaśam adya yudhiṣṭhiraḥ
  6 kaś cid āhvayatāṃ saṃkhye deśam anyaṃ prakarṣatu
      tam ajitvā tu kaunteyo na nivartet kathaṃcanan
  7 etasminn antare śūnye dharmarājam ahaṃ nṛpa
      grahīṣyāmi camūṃ bhittvā dhṛṣṭadyumnasya paśyataḥ
  8 arjunena vihīnas tu yadi notsṛjate raṇam
      mām upāyāntam ālokya gṛhītam iti viddhi tam
  9 evaṃ te sahasā rājan dharmaputraṃ yudhiṣṭhiram
      samāneṣyāmi sagaṇaṃ vaśam adya na saṃśayaḥ
  10 yadi tiṣṭhati saṃgrāme muhūrtam api pāṇḍavaḥ
     athāpayāti saṃgrāmād vijayāt tad viśiṣyate
 11 droṇasya tu vacaḥ śrutvā trigartādhipatis tataḥ
     bhrātṛbhiḥ sahito rājann idaṃ vacanam abravīt
 12 vayaṃ vinikṛtā rājan sadā gāṇḍīvadhanvanā
     anāgaḥsv api cāgaskṛd asmāsu bharatarṣabha
 13 te vayaṃ smaramāṇās tān vinikārān pṛthagvidhān
     krodhāgninā dahyamānā na śemahi sadā niśāḥ
 14 sa no divyāstrasaṃpannaś cakṣurviṣayam āgataḥ
     kartāraḥ sma vayaṃ sarvaṃ yac cikīrṣāma hṛdgatam
 15 bhavataś ca priyaṃ yat syād asmākaṃ ca yaśaḥ karam
     vayam enaṃ haniṣyāmo nikṛṣyāyodhanād bahiḥ
 16 adyāstv anarjunā bhūmir atrigartātha vā punaḥ
     satyaṃ te pratijānīmo naitan mithyā bhaviṣyati
 17 evaṃ satyarathaś coktvā satyadharmā ca bhārata
     satyavarmā ca satyeṣuḥ satyakarmā tathaiva ca
 18 sahitā bhrātaraḥ pañca rathānām ayutena ca
     nyavartanta mahārāja kṛtvā śapatham āhave
 19 mālavās tuṇḍikerāś ca rathānām ayutais tribhiḥ
     suśarmā ca naravyāghras trigartaḥ prasthalādhipaḥ
 20 mācellakair lalitthaiś ca sahito madrakair api
     rathānām ayutenaiva so 'śapad bhrātṛbhiḥ saha
 21 nānājanapadebhyaś ca rathānām ayutaṃ punaḥ
     samutthitaṃ viśiṣṭānāṃ saṃśapārtham upāgatam
 22 tato jvalanam ādāya hutvā sarve pṛthak pṛthak
     jagṛhuḥ kuśacīrāṇi citrāṇi kavacāni ca
 23 te ca baddhatanu trāṇā ghṛtāktāḥ kuśacīriṇaḥ
     maurvī mekhalino vīrāḥ sahasraśatadakṣiṇāḥ
 24 yajvānaḥ putriṇo lokyāḥ kṛtakṛtyās tanutyajaḥ
     yokṣyamāṇās tadātmānaṃ yaśasā vijayena ca
 25 brahmacarya śrutimukhaiḥ kratubhiś cāptadakṣiṇaiḥ
     prāpya lokān suyuddhena kṣipram eva yiyāsavaḥ
 26 brāhmaṇāṃs tarpayitvā ca niṣkān dattvā pṛthak pṛthak
     gāś ca vāsāṃsi ca punaḥ samābhāṣya parasparam
 27 prajvālya kṛṣṇa vartmānam upāgamya raṇe vratam
     tasminn agnau tadā cakruḥ pratijñāṃ dṛḍhaniścayāḥ
 28 śṛṇvatāṃ sarvabhūtānām uccair vācaḥ sma menire
     dhṛtvā dhanaṃjaya vadhe pratijñāṃ cāpi cakrire
 29 ye vai lokāś cānṛtānāṃ ya caiva brahma ghātinām
     panapasya ca ye lokā guru dāraratasya ca
 30 brahma svahāriṇaś caiva rājapiṇḍāpahāriṇaḥ
     śaraṇāgataṃ ca tyajato yācamānaṃ tathā ghnataḥ
 31 agāra dāhināṃ ye ca ye ca gāṃ nighnatām api
     apacāriṇāṃ ca ye lokā ye ca brahma dviṣām api
 32 jāyāṃ ca ṛtukāle vai ye mohād abhigacchatām
     śrāddhasaṃgatikānāṃ ca ye cāpy ātmāpahāriṇām
 33 nyāsāpahāriṇāṃ ye ca śrutaṃ nāśayatāṃ ca ye
     kopena yudhyamānānāṃ ye ca nīcānusāriṇām
 34 nāstikānāṃ ca ye lokā ye 'gnihorā pitṛtyajām
     tān āpnuyāmahe lokān ye ca pāpakṛtām api
 35 yady ahatvā vayaṃ yuddhe nivartema dhanaṃjayam
     tena cābhyarditās trāsād bhavema hi parāṅmukhāḥ
 36 yadi tv asukaraṃ loke karma kuryāma saṃyuge
     iṣṭān puṇyakṛtāṃ lokān prāpnuyāma na saṃśayaḥ
 37 evam uktvā tato rājaṃs te 'bhyavartanta saṃyuge
     āhvayanto 'rjunaṃ vīrāḥ pitṛjuṣṭāṃ diśaṃ prati
 38 āhūtas tair naravyāghraiḥ pārthaḥ parapuraṃjayaḥ
     dharmarājam idaṃ vākyam apadāntaram abravīt
 39 āhūto na nivarteyam iti me vratam āhitam
     saṃśaptakāś ca māṃ rājann āhvayanti punaḥ punaḥ
 40 eṣa ca bhrātṛbhiḥ sārdhaṃ suśarmāhvayate raṇe
     vadhāya sagaṇasyāsya mām anujñātum arhasi
 41 naitac chaknomi saṃsoḍhum āhvānaṃ puruṣarṣabha
     satyaṃ te pratijānāmi hatān viddhi parān yudhi
 42 [y]
     śrutam etat tvayā tāta yad droṇasya cikīrṣitam
     yathā tad anṛtaṃ tasya bhavet tadvat samācara
 43 droṇo hi balavāñ śūraḥ kṛtāstraś ca jitaśramaḥ
     pratijñātaṃ ca tenaitad grahaṇaṃ me mahāratha
 44 [arj]
     ayaṃ vai satyajid rājann adya te rakṣitā yudhi
     dhriyamāṇe hi pāñcālye nācāryaḥ kāmam āpsyati
 45 hate tu puruṣavyāghre raṇe satyajiti prabho
     sarvair api sametair vā na sthātavyaṃ kathaṃ cana
 46 [s]
     anujñātas tato rājñā pariṣvaktaś ca phalgunaḥ
     premṇā dṛṣṭaś ca bahudhā āśiṣā ca prayojitaḥ
 47 vihāyainaṃ tataḥ pārthas trigartān pratyayād balī
     kṣudhitaḥ kṣud vighātārthaṃ siṃho mṛgagaṇān iva
 48 tato dauryodhanaṃ sainyaṃ mudā paramayā yutam
     gate 'rjune bhṛśaṃ kruddhaṃ karma rājasya nigrahe
 49 tato 'nyonyena te sene samājagmatur ojasā
     gaṅgā sarayvor vegena prāvṛṣīvolbaṇodake


Next: Chapter 17