Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 13

  1 [स]
      ततः स पाण्डवानीके जनयंस तुमुलं महत
      वयचरत पाण्डवान दरॊणॊ दहन कक्षम इवानलः
  2 निर्दहन्तम अनीकानि साक्षाद अग्निम इवॊत्थितम
      दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः
  3 परततं चास्यमानस्य धनुषॊ ऽसयाशु कारिणः
      जयाघॊषः शरूयते ऽतयर्थं विस्फूर्जितम इवाशनेः
  4 रथिनः सादिनश चैव नागान अश्वान पदातिनः
      रौद्रा हस्तवता मुक्ताः परमथ्नन्ति सम सायकाः
  5 नानद्यमानः पर्जन्यः सानिलः शुचि संक्षये
      अश्मवर्षम इवावर्षत परेषाम आवहद भयम
  6 वयचरत स तदा राजन सेनां विक्षॊभयन परभुः
      वर्धयाम आस संत्रासं शात्रवाणाम अमानुषम
  7 तस्य विद्युद इवाभ्रेषु चापं हेमपरिष्कृतम
      भरमद रथाम्बुदे तस्मिन दृश्यते सम पुनः पुनः
  8 स वीरः सत्यवान पराज्ञॊ धर्मनित्यः सुदारुणः
      युगान्तकाले यन्तेव रौद्रां परास्कन्दयन नदीम
  9 अमर्षवेगप्रभवां करव्यादगणसंकुलाम
      बलौघैः सर्वतः पूर्णां वीर वृक्षापहारिणीम
  10 शॊणितॊदां रथावर्तां हस्त्यश्वकृतरॊधसम
     कवचॊडुप संयुक्तां मांसपङ्क समाकुलाम
 11 मॊदॊ मज्जास्थि सिकताम उष्णीष वरफेनिलाम
     संग्रामजलदापूर्णां परासमत्स्यसमाकुलाम
 12 नरनागाश्वसंभूतां शरवेगौघवाहिनीम
     शरीरदारु शृङ्गाटां भुजनागसमाकुलाम
 13 उत्तमाङ्गॊपल तलां निस्त्रिंशझषसेविताम
     रथनागह्रदॊपेतां नानाभरणनीरजाम
 14 महारथशतावर्तां भूमिरेणूर्मि मालिनीम
     महावीर्यवतां संख्ये सुतरां भीरु दुस्तराम
 15 शूर वयालसमाकीर्णां पराणिवाणिज सेविताम
     छिन्नच छत्रमहाहंसां मुकुटाण्डज संकुलाम
 16 चक्रकूर्मां गदा नक्रां शरक्षुद्र झषाकुलाम
     बड गृध्रसृगालानां घॊरसंघैर निषेविताम
 17 निहतान पराणिनः संख्ये दरॊणेन बलिना शरैः
     वहन्तीं पितृलॊकाय शतशॊ राजसत्तम
 18 शरीरशतसंबाधां केशशैवलशाद्वलाम
     नदीं परावर्तयद राजन भीरूणां भयवर्धिनीम
 19 तं जयन्तम अनीकानि तानि तान्य एव भारत
     सरतॊ ऽभयद्रवन दरॊणं युधिष्ठिरपुरॊगमाः
 20 तान अभिद्रवतः शूरांस तावका दृढकार्मुकाः
     सर्वतः परत्यगृह्णन्त तद अभूल लॊमहर्षणम
 21 शतम आयुस तु शकुनिः सहदेवं समाद्रवत
     स नियन्तृध्वजरथं विव्याध निशितैः शरैः
 22 तस्य माद्री सुतः केतुं धनुः सूतं हयान अपि
     नातिक्रुद्धः शरैश छित्त्वा षष्ट्या विव्याध मातुलम
 23 सौबलस तु गदां गृह्य परचस्कन्द रथॊत्तमात
     स तस्य गदया राजन रथात सूतम अपातयत
 24 ततस तौ विरथौ राजन गदाहस्तौ महाबलौ
     चिक्रीडतू रणे शूरौ स शृङ्गाव इव पर्वतौ
 25 दरॊणः पाञ्चालराजानं विद्ध्वा दशभिर आशुगैः
     बहुभिस तेन चाभ्यस्तस तं विव्याध शताधिकैः
 26 विविंशतिं भीमसेनॊ विंशत्या निशितैः शरैः
     विद्ध्वा नाकम्पयद वीरस तद अद्भुतम इवाभवत
 27 विविंशतिस तु सहसा वयश्व केतुशरासनम
     बीमं चक्रे महाराज ततः सैन्यान्य पूजयन
 28 स तन न ममृषे वीरः शत्रॊर विजयम आहवे
     ततॊ ऽसय गदया दान्तान हयान सर्वान अपातयत
 29 शल्यस तु नकुलं वीरः सवस्रीयं परियम आत्मनः
     विव्याध परहसन बाणैर लाडयन कॊपयन्न इव
 30 तस्याश्वान आतपत्रं च धवजं सूतम अथॊ धनुः
     निपात्य नकुलः संख्ये शङ्खं दध्मौ परतापवान
 31 धृष्टकेतुः कृपेनास्तांश छित्त्वा बहुविधाञ शरान
     कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत तरिभिः
 32 तं कृपः शरवर्षेण महता समवाकिरत
     निवार्य च रणे विप्रॊ धृष्टकेतुम अयॊधयत
 33 सात्यकिः कृतवर्माणं नाराचेन सतनान्तरे
     विद्ध्वा विव्याध सप्तत्या पुनर अन्यैः समयन्न इव
 34 सप्त सप्ततिभिर भॊजस तं विद्ध्वा निशितैः शरैः
     नाकम्पयत शैनेयं शीघ्रॊ वायुर इवाचलम
 35 सेनापतिः सुशर्माणं शीघ्रं मर्मस्व अताडयत
     स चापि तं तॊमरेण जत्रु देशे अताडयत
 36 वैकर्तनं तु समरे विराटः परत्यवारयत
     सह मत्स्यैर महावीर्यैस तद अद्भुतम इवाभवत
 37 तत पौरुषम अभूत तत्र सूतपुत्रस्य दारुणम
     यत सैन्यं वारयाम आस शरैः संनतपर्वभिः
 38 दरुपदस तु सवयं राजा भगदत्तेन संगतः
     तयॊर युद्धं महाराज चित्ररूपम इवाभवत
     भूतानां तरासजननं चक्राते ऽसत्रविशारदौ
 39 भूरिश्रवा रणे राजन याज्ञसेनिं महारथम
     महता सायकौघेन छादयाम आस वीर्यवान
 40 शिखण्डी तु ततः करुद्धः सौमदत्तिं विशां पते
     नवत्या सायकानां तु कम्पयाम आस भारत
 41 राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसाव उभौ
     चक्राते ऽतयद्भुतं युद्धं परस्परवधैषिणौ
 42 माया शतसृजौ दृप्तौ मायाभिर इतरेतरम
     अन्तर्हितौ चेरतुस तौ भृशं विस्मयकारिणौ
 43 चेकितानॊ ऽनुविन्देन युयुधे तव अतिभैरवम
     यथा देवासुरे युद्धे बलशक्रौ महाबलौ
 44 लक्ष्मणः कषत्रदेवेन विमर्दम अकरॊद भृशम
     यथा विष्णुः पुरा राजन हिरण्याक्षेण संयुगे
 45 ततः परजविताश्वेन विधिवत कल्पितेन च
     रथेनाभ्यपतद राजन सौभद्रं पौरवॊ नदन
 46 ततॊ ऽभियाय तवरितॊ युद्धाकाङ्क्षी महाबलः
     तेन चक्रे महद युद्धम अभिमन्युर अरिंदमः
 47 पौरवस तव अथ सौभद्रं शरव्रातैर अवाकिरत
     तस्यार्जुनिर धवजं छत्रं धनुश चॊर्व्याम अपातयत
 48 सौभद्रः पौरवं तव अन्यैर विद्ध्वा सप्तभिर आशुगैः
     पञ्चभिस तस्य विव्याध हयान सूतं च सायकैः
 49 ततः संहर्षयन सेनां सिंहवद विनदन मुहुः
     समादत्तार्जुनिस तूर्णं पौरवान्त करं शरम
 50 दवाभ्यां शराभ्यां हार्दिक्यश चकर्त स शरं धनुः
     तद उत्सृज्य धनुश छिन्नं सौभद्रः परवीरहा
     उद्बबर्ह सितं खड्गम आददानः शरावरम
 51 स तेनानेक तारेण चर्मणा कृतहस्तवत
     भरान्तासिर अचरन मार्गान दर्शयन वीर्यम आत्मनः
 52 भरामितं पुनर उद्भ्रान्तम आधूतं पुनर उच्छ्रितम
     चर्म निस्त्रिंशयॊ राजन निर्विशेषम अदृश्यत
 53 स पौरव रथस्येषाम आप्लुत्य सहसा नदन
     पौरवं रथम अस्थाय केशपक्षे परामृशत
 54 जघानास्य पदा सूतम असिनापातयद धवजम
     विक्षॊभ्याम्भॊ निधिं तार्क्ष्यस तं नागम इव चाक्षिपत
 55 तम आकलितकेशान्तं ददृशुः सर्वपार्थिवाः
     उक्षाणम इव सिंहेन पात्यमानम अचेतनम
 56 तम आर्जुनिवशं पराप्तं कृष्यमाणम अनाथवत
     पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः
 57 स बर्हिणमहावाजं किङ्किणीशतजालवत
     चर्म चादाय खड्गं च नद्न पर्यपतद रथात
 58 ततः सैन्धवम आलॊक्य कार्ष्णिर उत्सृज्य पौरवम
     उत्पपात रथात तूर्णं शयेनवन निपपात च
 59 परासपट्टिशनिस्त्रिंशाञ शत्रुभिः संप्रवेरितान
     चिच्छेदाथासिना कार्ष्णिश चर्मणा संरुरॊध च
 60 स दर्शयित्वा सैन्यानां सवबाहुल्बलम आत्मनः
     तम उद्यम्य महाखड्गं चर्म चाथ पुनर बली
 61 वृद्धक्षत्रस्य दायादं पितुर अत्यन्तवैरिणम
     ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम
 62 तौ परस्परम आसाद्य खड्गदन्त नखायुधौ
     हृष्टवत संप्रजह्राते वयाघ्रकेसरिणाव इव
 63 संपातेष्व अभिपातेषु निपातेष्व असि चर्मणॊः
     न तयॊर अन्तरं कश चिद ददर्श नरसिंहयॊः
 64 अवक्षेपॊ ऽसि निर्ह्रादः शस्त्रान्तर निदर्शनम
     बाह्यान्तर निपातश च निर्विशेषम अदृश्यत
 65 बाह्यम आभ्यन्तरं चैव चरन्तौ मार्गम उत्तमम
     ददृशाते महात्मानौ स पक्षाव इव पर्वतौ
 66 ततॊ विक्षिपतः खड्गं सौभद्रस्य यशस्विनः
     शरावरण पक्षान्ते परजहार जयद्रथः
 67 रुक्मपक्षान्तरे सक्तस तस्मिंश चर्मणि भास्वरे
     सिन्धुराजबलॊधूतः सॊ ऽभज्यत महान असिः
 68 भग्नम आज्ञाय निस्त्रिंशम अवप्लुत्य पडानि षट
     सॊ ऽदृश्यत निमेषेण सवरथं पुनर आस्थितः
 69 तं कार्ष्णिं समरान मुक्तम आस्थितं रथम उत्तमम
     सहिताः सर्वराजानः परिवव्रुः समन्ततः
 70 ततश चर्म च खड्गं च समुत्क्षिप्य महाबलः
     ननादार्जुन दायादः परेक्षमाणॊ जयद्रथम
 71 सिन्धुराजं परित्यज्य सौभद्रः परवीरहा
     तापयाम आस तत सैन्यं भुवनं भास्करॊ यथा
 72 तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम
     चिक्षेप समरे घॊरां दीप्ताम अग्निशिखाम इव
 73 ताम अवप्लुत्य जग्राह स कॊशं चारदॊरसिम
     वैनतेयॊ यथा कार्ष्णिः पतन्तम उरगॊत्तमम
 74 तस्य लाघवम आज्ञाय सत्तं चामिततेजसः
     सहिताः सर्वराजानः सिंहनादम अथानदन
 75 ततस ताम एव शल्यस्य सौभद्रः परवीरहा
     मुमॊच भुजवीर्येण वैडूर्य विकृताजिराम
 76 सा तस्य रथम आसाद्य निर्मुक्तभुजगॊपमा
     जघान सूतं शल्यस्य रथाच चैनम अपातयत
 77 ततॊ विराटद्रुपदौ धृष्टकेतुर युधिष्ठिरः
     सात्यकिः केकया भीमॊ धृष्टद्युम्न शिखण्डिनौ
     यमौ च दरौपदेयाश च साधु साध्व इति चुक्रुशुः
 78 बाणशब्दाश च विविधाः सिंहनादाश च पुष्कलाः
     परादुरासन हर्षयन्तः सौभद्रम अपलायिनम
     तन नामृष्यन्त पुत्रास ते शत्रॊर विजयलक्षणम
 79 अथैनं सहसा सर्वे समन्तान निशितैः शरैः
     अभ्याकिरन महाराज जलदा इव पर्वतम
 80 तेषां च परियम अन्विच्छन सूतस्य च पराभवात
     आर्तायनिर अमित्रघ्नः करुद्धः सौभद्रमाभ्ययात
  1 [s]
      tataḥ sa pāṇḍavānīke janayaṃs tumulaṃ mahat
      vyacarat pāṇḍavān droṇo dahan kakṣam ivānalaḥ
  2 nirdahantam anīkāni sākṣād agnim ivotthitam
      dṛṣṭvā rukmarathaṃ yuddhe samakampanta sṛñjayāḥ
  3 pratataṃ cāsyamānasya dhanuṣo 'syāśu kāriṇaḥ
      jyāghoṣaḥ śrūyate 'tyarthaṃ visphūrjitam ivāśaneḥ
  4 rathinaḥ sādinaś caiva nāgān aśvān padātinaḥ
      raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ
  5 nānadyamānaḥ parjanyaḥ sānilaḥ śuci saṃkṣaye
      aśmavarṣam ivāvarṣat pareṣām āvahad bhayam
  6 vyacarat sa tadā rājan senāṃ vikṣobhayan prabhuḥ
      vardhayām āsa saṃtrāsaṃ śātravāṇām amānuṣam
  7 tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam
      bhramad rathāmbude tasmin dṛśyate sma punaḥ punaḥ
  8 sa vīraḥ satyavān prājño dharmanityaḥ sudāruṇaḥ
      yugāntakāle yanteva raudrāṃ prāskandayan nadīm
  9 amarṣavegaprabhavāṃ kravyādagaṇasaṃkulām
      balaughaiḥ sarvataḥ pūrṇāṃ vīra vṛkṣāpahāriṇīm
  10 śoṇitodāṃ rathāvartāṃ hastyaśvakṛtarodhasam
     kavacoḍupa saṃyuktāṃ māṃsapaṅka samākulām
 11 modo majjāsthi sikatām uṣṇīṣa varaphenilām
     saṃgrāmajaladāpūrṇāṃ prāsamatsyasamākulām
 12 naranāgāśvasaṃbhūtāṃ śaravegaughavāhinīm
     śarīradāru śṛṅgāṭāṃ bhujanāgasamākulām
 13 uttamāṅgopala talāṃ nistriṃśajhaṣasevitām
     rathanāgahradopetāṃ nānābharaṇanīrajām
 14 mahārathaśatāvartāṃ bhūmireṇūrmi mālinīm
     mahāvīryavatāṃ saṃkhye sutarāṃ bhīru dustarām
 15 śūra vyālasamākīrṇāṃ prāṇivāṇija sevitām
     chinnac chatramahāhaṃsāṃ mukuṭāṇḍaja saṃkulām
 16 cakrakūrmāṃ gadā nakrāṃ śarakṣudra jhaṣākulām
     baḍa gṛdhrasṛgālānāṃ ghorasaṃghair niṣevitām
 17 nihatān prāṇinaḥ saṃkhye droṇena balinā śaraiḥ
     vahantīṃ pitṛlokāya śataśo rājasattama
 18 śarīraśatasaṃbādhāṃ keśaśaivalaśādvalām
     nadīṃ prāvartayad rājan bhīrūṇāṃ bhayavardhinīm
 19 taṃ jayantam anīkāni tāni tāny eva bhārata
     sarato 'bhyadravan droṇaṃ yudhiṣṭhirapurogamāḥ
 20 tān abhidravataḥ śūrāṃs tāvakā dṛḍhakārmukāḥ
     sarvataḥ pratyagṛhṇanta tad abhūl lomaharṣaṇam
 21 śatam āyus tu śakuniḥ sahadevaṃ samādravat
     sa niyantṛdhvajarathaṃ vivyādha niśitaiḥ śaraiḥ
 22 tasya mādrī sutaḥ ketuṃ dhanuḥ sūtaṃ hayān api
     nātikruddhaḥ śaraiś chittvā ṣaṣṭyā vivyādha mātulam
 23 saubalas tu gadāṃ gṛhya pracaskanda rathottamāt
     sa tasya gadayā rājan rathāt sūtam apātayat
 24 tatas tau virathau rājan gadāhastau mahābalau
     cikrīḍatū raṇe śūrau sa śṛṅgāv iva parvatau
 25 droṇaḥ pāñcālarājānaṃ viddhvā daśabhir āśugaiḥ
     bahubhis tena cābhyastas taṃ vivyādha śatādhikaiḥ
 26 viviṃśatiṃ bhīmaseno viṃśatyā niśitaiḥ śaraiḥ
     viddhvā nākampayad vīras tad adbhutam ivābhavat
 27 viviṃśatis tu sahasā vyaśva ketuśarāsanam
     bīmaṃ cakre mahārāja tataḥ sainyānya pūjayan
 28 sa tan na mamṛṣe vīraḥ śatror vijayam āhave
     tato 'sya gadayā dāntān hayān sarvān apātayat
 29 śalyas tu nakulaṃ vīraḥ svasrīyaṃ priyam ātmanaḥ
     vivyādha prahasan bāṇair lāḍayan kopayann iva
 30 tasyāśvān ātapatraṃ ca dhvajaṃ sūtam atho dhanuḥ
     nipātya nakulaḥ saṃkhye śaṅkhaṃ dadhmau pratāpavān
 31 dhṛṣṭaketuḥ kṛpenāstāṃś chittvā bahuvidhāñ śarān
     kṛpaṃ vivyādha saptatyā lakṣma cāsyāharat tribhiḥ
 32 taṃ kṛpaḥ śaravarṣeṇa mahatā samavākirat
     nivārya ca raṇe vipro dhṛṣṭaketum ayodhayat
 33 sātyakiḥ kṛtavarmāṇaṃ nārācena stanāntare
     viddhvā vivyādha saptatyā punar anyaiḥ smayann iva
 34 sapta saptatibhir bhojas taṃ viddhvā niśitaiḥ śaraiḥ
     nākampayata śaineyaṃ śīghro vāyur ivācalam
 35 senāpatiḥ suśarmāṇaṃ śīghraṃ marmasv atāḍayat
     sa cāpi taṃ tomareṇa jatru deśe atāḍayat
 36 vaikartanaṃ tu samare virāṭaḥ pratyavārayat
     saha matsyair mahāvīryais tad adbhutam ivābhavat
 37 tat pauruṣam abhūt tatra sūtaputrasya dāruṇam
     yat sainyaṃ vārayām āsa śaraiḥ saṃnataparvabhiḥ
 38 drupadas tu svayaṃ rājā bhagadattena saṃgataḥ
     tayor yuddhaṃ mahārāja citrarūpam ivābhavat
     bhūtānāṃ trāsajananaṃ cakrāte 'straviśāradau
 39 bhūriśravā raṇe rājan yājñaseniṃ mahāratham
     mahatā sāyakaughena chādayām āsa vīryavān
 40 śikhaṇḍī tu tataḥ kruddhaḥ saumadattiṃ viśāṃ pate
     navatyā sāyakānāṃ tu kampayām āsa bhārata
 41 rākṣasau bhīmakarmāṇau haiḍimbālambusāv ubhau
     cakrāte 'tyadbhutaṃ yuddhaṃ parasparavadhaiṣiṇau
 42 māyā śatasṛjau dṛptau māyābhir itaretaram
     antarhitau ceratus tau bhṛśaṃ vismayakāriṇau
 43 cekitāno 'nuvindena yuyudhe tv atibhairavam
     yathā devāsure yuddhe balaśakrau mahābalau
 44 lakṣmaṇaḥ kṣatradevena vimardam akarod bhṛśam
     yathā viṣṇuḥ purā rājan hiraṇyākṣeṇa saṃyuge
 45 tataḥ prajavitāśvena vidhivat kalpitena ca
     rathenābhyapatad rājan saubhadraṃ pauravo nadan
 46 tato 'bhiyāya tvarito yuddhākāṅkṣī mahābalaḥ
     tena cakre mahad yuddham abhimanyur ariṃdamaḥ
 47 pauravas tv atha saubhadraṃ śaravrātair avākirat
     tasyārjunir dhvajaṃ chatraṃ dhanuś corvyām apātayat
 48 saubhadraḥ pauravaṃ tv anyair viddhvā saptabhir āśugaiḥ
     pañcabhis tasya vivyādha hayān sūtaṃ ca sāyakaiḥ
 49 tataḥ saṃharṣayan senāṃ siṃhavad vinadan muhuḥ
     samādattārjunis tūrṇaṃ pauravānta karaṃ śaram
 50 dvābhyāṃ śarābhyāṃ hārdikyaś cakarta sa śaraṃ dhanuḥ
     tad utsṛjya dhanuś chinnaṃ saubhadraḥ paravīrahā
     udbabarha sitaṃ khaḍgam ādadānaḥ śarāvaram
 51 sa tenāneka tāreṇa carmaṇā kṛtahastavat
     bhrāntāsir acaran mārgān darśayan vīryam ātmanaḥ
 52 bhrāmitaṃ punar udbhrāntam ādhūtaṃ punar ucchritam
     carma nistriṃśayo rājan nirviśeṣam adṛśyata
 53 sa paurava rathasyeṣām āplutya sahasā nadan
     pauravaṃ ratham asthāya keśapakṣe parāmṛśat
 54 jaghānāsya padā sūtam asināpātayad dhvajam
     vikṣobhyāmbho nidhiṃ tārkṣyas taṃ nāgam iva cākṣipat
 55 tam ākalitakeśāntaṃ dadṛśuḥ sarvapārthivāḥ
     ukṣāṇam iva siṃhena pātyamānam acetanam
 56 tam ārjunivaśaṃ prāptaṃ kṛṣyamāṇam anāthavat
     pauravaṃ patitaṃ dṛṣṭvā nāmṛṣyata jayadrathaḥ
 57 sa barhiṇamahāvājaṃ kiṅkiṇīśatajālavat
     carma cādāya khaḍgaṃ ca nadna paryapatad rathāt
 58 tataḥ saindhavam ālokya kārṣṇir utsṛjya pauravam
     utpapāta rathāt tūrṇaṃ śyenavan nipapāta ca
 59 prāsapaṭṭiśanistriṃśāñ śatrubhiḥ saṃpraveritān
     cicchedāthāsinā kārṣṇiś carmaṇā saṃrurodha ca
 60 sa darśayitvā sainyānāṃ svabāhulbalam ātmanaḥ
     tam udyamya mahākhaḍgaṃ carma cātha punar balī
 61 vṛddhakṣatrasya dāyādaṃ pitur atyantavairiṇam
     sasārābhimukhaḥ śūraḥ śārdūla iva kuñjaram
 62 tau parasparam āsādya khaḍgadanta nakhāyudhau
     hṛṣṭavat saṃprajahrāte vyāghrakesariṇāv iva
 63 saṃpāteṣv abhipāteṣu nipāteṣv asi carmaṇoḥ
     na tayor antaraṃ kaś cid dadarśa narasiṃhayoḥ
 64 avakṣepo 'si nirhrādaḥ śastrāntara nidarśanam
     bāhyāntara nipātaś ca nirviśeṣam adṛśyata
 65 bāhyam ābhyantaraṃ caiva carantau mārgam uttamam
     dadṛśāte mahātmānau sa pakṣāv iva parvatau
 66 tato vikṣipataḥ khaḍgaṃ saubhadrasya yaśasvinaḥ
     śarāvaraṇa pakṣānte prajahāra jayadrathaḥ
 67 rukmapakṣāntare saktas tasmiṃś carmaṇi bhāsvare
     sindhurājabalodhūtaḥ so 'bhajyata mahān asiḥ
 68 bhagnam ājñāya nistriṃśam avaplutya paḍāni ṣaṭ
     so 'dṛśyata nimeṣeṇa svarathaṃ punar āsthitaḥ
 69 taṃ kārṣṇiṃ samarān muktam āsthitaṃ ratham uttamam
     sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ
 70 tataś carma ca khaḍgaṃ ca samutkṣipya mahābalaḥ
     nanādārjuna dāyādaḥ prekṣamāṇo jayadratham
 71 sindhurājaṃ parityajya saubhadraḥ paravīrahā
     tāpayām āsa tat sainyaṃ bhuvanaṃ bhāskaro yathā
 72 tasya sarvāyasīṃ śaktiṃ śalyaḥ kanakabhūṣaṇām
     cikṣepa samare ghorāṃ dīptām agniśikhām iva
 73 tām avaplutya jagrāha sa kośaṃ cāradorasim
     vainateyo yathā kārṣṇiḥ patantam uragottamam
 74 tasya lāghavam ājñāya sattaṃ cāmitatejasaḥ
     sahitāḥ sarvarājānaḥ siṃhanādam athānadan
 75 tatas tām eva śalyasya saubhadraḥ paravīrahā
     mumoca bhujavīryeṇa vaiḍūrya vikṛtājirām
 76 sā tasya ratham āsādya nirmuktabhujagopamā
     jaghāna sūtaṃ śalyasya rathāc cainam apātayat
 77 tato virāṭadrupadau dhṛṣṭaketur yudhiṣṭhiraḥ
     sātyakiḥ kekayā bhīmo dhṛṣṭadyumna śikhaṇḍinau
     yamau ca draupadeyāś ca sādhu sādhv iti cukruśuḥ
 78 bāṇaśabdāś ca vividhāḥ siṃhanādāś ca puṣkalāḥ
     prādurāsan harṣayantaḥ saubhadram apalāyinam
     tan nāmṛṣyanta putrās te śatror vijayalakṣaṇam
 79 athainaṃ sahasā sarve samantān niśitaiḥ śaraiḥ
     abhyākiran mahārāja jaladā iva parvatam
 80 teṣāṃ ca priyam anvicchan sūtasya ca parābhavāt
     ārtāyanir amitraghnaḥ kruddhaḥ saubhadramābhyayāt


Next: Chapter 14