Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 83

  1 [स]
      परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः
      कुरवः पाण्डवाश चैव पुनर युद्धाय निर्ययुः
  2 ततः शब्दॊ महान आसीत सेनयॊर उभयॊर अपि
      निर्गच्छमानयॊर संख्ये सागरप्रतिमॊ महान
  3 ततॊ दुर्यॊधनॊ राजा चित्रसेनॊ विविंशतिः
      भीष्मश च रथिनां शरेष्ठॊ भारद्वाजश च वै दविजः
  4 एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः
      वयूहाय विदधू राजन पाण्डवान परति दंशिताः
  5 भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते
      सागरप्रतिमं घॊरं वाहनॊर्मितरङ्गिणम
  6 अग्रतः सर्वसैन्यानां भीष्मः शांतनवॊ ययौ
      मालवैर दाक्षिणात्यैश च आवन्त्यैश च समन्वितः
  7 ततॊ ऽनन्तरम एवासीद भारद्वाजः परतापवान
      पुलिन्दैः पारदैश चैव तथा कषुद्रकमालवैः
  8 दरॊणाद अनन्तरं यत्तॊ भगदत्तः परतापवान
      मागधैश च कलिङ्गैश च पिशाचैश च विशां पते
  9 पराग्ज्यॊतिषाद अनु नृपः कौसल्यॊ ऽथ बृहद्बलः
      मेकलैस तरैपुरैश चैव चिच्छिलैश च समन्वितः
  10 बृहद्बलात ततः शूरस तरिगर्तः परस्थलाधिपः
     काम्बॊजैर बहुभिः सार्धं यवनैश च सहस्रशः
 11 दरौणिस तु रभसः शूरस तरिगर्ताद अनु भारत
     परययौ सिंहनादेन नादयानॊ धरातलम
 12 तथा सर्वेण सैन्येन राजा दुर्यॊधनस तदा
     दरौणेर अनन्तरं परायात सॊदर्यैः परिवारितः
 13 दुर्यॊधनाद अनु कृपस ततः शारद्वतॊ ययौ
     एवम एष महाव्यूहः परययौ सागरॊपमः
 14 रेजुस तत्र पताकाश च शवेतच छत्राणि चाभिभॊ
     अङ्गदान्य अथ चित्राणि महार्हाणि धनूंषि च
 15 तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः
     युधिष्ठिरॊ ऽबरवीत तूर्णं पार्षतं पृतना पतिम
 16 पश्य वयूहं महेष्वास निर्मितं सागरॊपमम
     परतिव्यूहं तवम अपि हि कुरु पार्षत माचिरम
 17 ततः स पार्षतः शूरॊ वयूहं चक्रे सुदारुणम
     शृङ्गाटलं महाराज परव्यूहविनाशनम
 18 शृङ्गेभ्यॊ भीमसेनश च सात्यक्तिश च महारथः
     रथैर अनेकसाहस्रैस तथा हयपदातिभिः
 19 नाभ्याम अभून नरश्रेष्ठः शवेताश्वॊ वानरध्वजः
     मध्ये युधिष्ठिरॊ राजा माद्रीपुत्रौ च पाण्डवौ
 20 अथेतरे महेष्वासाः सह सैन्या नराधिपाः
     वयूहं तं पूरयाम आसुर वयूह शास्त्रविशारदाः
 21 अभिमन्युस ततः पश्चाद विराटश च महारथः
     दरौपदेयाश च संहृष्टा राक्षसश च घटॊत्कचः
 22 एवम एतं महाव्यूहं वयूह्य भारत पाण्डवाः
     अतिष्ठन समरे शूरा यॊद्धुकामा जयैषिणः
 23 भेरीशब्दाश च तुमुला विमिश्राः शङ्खनिस्वनैः
     कष्वेडितास्फॊटितॊत्क्रुष्टैः सुभीमाः सर्वतॊदिशम
 24 ततः शूराः समासाद्य समरे ते परस्परम
     नेत्रैर अनिमिशै राजन्न अवैक्षन्त परकॊपिताः
 25 मनॊभिस ते मनुष्येन्द्र पूर्वं यॊधाः परस्परम
     युद्धाय समवर्तन्त समाहूयेतरेतरम
 26 ततः परववृते युद्धं घॊररूपं भयावहम
     तावकानां परेषां च निघ्नताम इतरेतरम
 27 नाराचा निशिताः संख्ये संपतन्ति सम भारत
     वयात्तानना भयकरा उरगा इव संघशः
 28 निष्पेतुर विमलाः शक्त्यस तैलधौताः सुतेजनाः
     अम्बुदेभ्यॊ यथा राजन भराजमानाः शतह्रदाह
 29 गदाश च विमलैः पट्टैः पिनद्धाः सवर्णभूषिताः
     पतन्त्यस तत्र दृश्यन्ते गिरिशृङ्गॊपमाः शुभाः
     निस्त्रिंशाश च वयराजन्त विमलाम्बरसंनिभाः
 30 आर्षभाणि च चर्माणि शतचन्द्राणि भारत
     अशॊभन्त रणे राजन पतमानानि सर्वशः
 31 ते ऽनयॊन्यं समरे सेने युध्यमाने नराधिप
     अशॊभेतां यथा दैत्य देव सेने समुद्यते
     अभ्यद्रवन्त समरे ते ऽनयॊन्यं वै समन्ततः
 32 रथास तु रथिभिस तूर्णं परेषिताः परमाहवे
     युगैर युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः
 33 दन्तिनां युध्यमानानां संघर्षात पावकॊ ऽभवत
     दन्तेषु भरतश्रेष्ठ स धूमः सर्वतॊदिशम
 34 परासैर अभिहताः के चिद गजयॊधाः समन्ततः
     पतमानाः सम दृश्यन्ते गिरिशृङ्गान नगा इव
 35 पादाताश चाप्य अदृश्यन्त निघ्नन्तॊ हि परस्परम
     चित्ररूपधराः शूरा नखरप्रासयॊधिनः
 36 अन्यॊन्यं ते समासाद्य कुरुपाण्डवसैनिकाः
     शस्त्रैर नानाविधैर घॊरै रणे निन्युर यमक्षयम
 37 ततः शांतनवॊ भीष्मॊ रथघॊषेण नादयन
     अभ्यागमद रणे पाण्डून धनुः शब्देन मॊहयन
 38 पाण्डवानां रथाश चापि नदन्तॊ भैरवस्वनम
     अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरॊगमाः
 39 ततः परववृते युद्धं तव तेषां च भारत
     नराश्वरथनागानां वयतिषक्तं परस्परम
  1 [s]
      pariṇāmya niśāṃ tāṃ tu sukhasuptā janeśvarāḥ
      kuravaḥ pāṇḍavāś caiva punar yuddhāya niryayuḥ
  2 tataḥ śabdo mahān āsīt senayor ubhayor api
      nirgacchamānayor saṃkhye sāgarapratimo mahān
  3 tato duryodhano rājā citraseno viviṃśatiḥ
      bhīṣmaś ca rathināṃ śreṣṭho bhāradvājaś ca vai dvijaḥ
  4 ekībhūtāḥ susaṃyattāḥ kauravāṇāṃ mahācamūḥ
      vyūhāya vidadhū rājan pāṇḍavān prati daṃśitāḥ
  5 bhīṣmaḥ kṛtvā mahāvyūhaṃ pitā tava viśāṃ pate
      sāgarapratimaṃ ghoraṃ vāhanormitaraṅgiṇam
  6 agrataḥ sarvasainyānāṃ bhīṣmaḥ śāṃtanavo yayau
      mālavair dākṣiṇātyaiś ca āvantyaiś ca samanvitaḥ
  7 tato 'nantaram evāsīd bhāradvājaḥ pratāpavān
      pulindaiḥ pāradaiś caiva tathā kṣudrakamālavaiḥ
  8 droṇād anantaraṃ yatto bhagadattaḥ pratāpavān
      māgadhaiś ca kaliṅgaiś ca piśācaiś ca viśāṃ pate
  9 prāgjyotiṣād anu nṛpaḥ kausalyo 'tha bṛhadbalaḥ
      mekalais traipuraiś caiva cicchilaiś ca samanvitaḥ
  10 bṛhadbalāt tataḥ śūras trigartaḥ prasthalādhipaḥ
     kāmbojair bahubhiḥ sārdhaṃ yavanaiś ca sahasraśaḥ
 11 drauṇis tu rabhasaḥ śūras trigartād anu bhārata
     prayayau siṃhanādena nādayāno dharātalam
 12 tathā sarveṇa sainyena rājā duryodhanas tadā
     drauṇer anantaraṃ prāyāt sodaryaiḥ parivāritaḥ
 13 duryodhanād anu kṛpas tataḥ śāradvato yayau
     evam eṣa mahāvyūhaḥ prayayau sāgaropamaḥ
 14 rejus tatra patākāś ca śvetac chatrāṇi cābhibho
     aṅgadāny atha citrāṇi mahārhāṇi dhanūṃṣi ca
 15 taṃ tu dṛṣṭvā mahāvyūhaṃ tāvakānāṃ mahārathaḥ
     yudhiṣṭhiro 'bravīt tūrṇaṃ pārṣataṃ pṛtanā patim
 16 paśya vyūhaṃ maheṣvāsa nirmitaṃ sāgaropamam
     prativyūhaṃ tvam api hi kuru pārṣata māciram
 17 tataḥ sa pārṣataḥ śūro vyūhaṃ cakre sudāruṇam
     śṛṅgāṭalaṃ mahārāja paravyūhavināśanam
 18 śṛṅgebhyo bhīmasenaś ca sātyaktiś ca mahārathaḥ
     rathair anekasāhasrais tathā hayapadātibhiḥ
 19 nābhyām abhūn naraśreṣṭhaḥ śvetāśvo vānaradhvajaḥ
     madhye yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau
 20 athetare maheṣvāsāḥ saha sainyā narādhipāḥ
     vyūhaṃ taṃ pūrayām āsur vyūha śāstraviśāradāḥ
 21 abhimanyus tataḥ paścād virāṭaś ca mahārathaḥ
     draupadeyāś ca saṃhṛṣṭā rākṣasaś ca ghaṭotkacaḥ
 22 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ
     atiṣṭhan samare śūrā yoddhukāmā jayaiṣiṇaḥ
 23 bherīśabdāś ca tumulā vimiśrāḥ śaṅkhanisvanaiḥ
     kṣveḍitāsphoṭitotkruṣṭaiḥ subhīmāḥ sarvatodiśam
 24 tataḥ śūrāḥ samāsādya samare te parasparam
     netrair animiśai rājann avaikṣanta prakopitāḥ
 25 manobhis te manuṣyendra pūrvaṃ yodhāḥ parasparam
     yuddhāya samavartanta samāhūyetaretaram
 26 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham
     tāvakānāṃ pareṣāṃ ca nighnatām itaretaram
 27 nārācā niśitāḥ saṃkhye saṃpatanti sma bhārata
     vyāttānanā bhayakarā uragā iva saṃghaśaḥ
 28 niṣpetur vimalāḥ śaktyas tailadhautāḥ sutejanāḥ
     ambudebhyo yathā rājan bhrājamānāḥ śatahradāh
 29 gadāś ca vimalaiḥ paṭṭaiḥ pinaddhāḥ svarṇabhūṣitāḥ
     patantyas tatra dṛśyante giriśṛṅgopamāḥ śubhāḥ
     nistriṃśāś ca vyarājanta vimalāmbarasaṃnibhāḥ
 30 ārṣabhāṇi ca carmāṇi śatacandrāṇi bhārata
     aśobhanta raṇe rājan patamānāni sarvaśaḥ
 31 te 'nyonyaṃ samare sene yudhyamāne narādhipa
     aśobhetāṃ yathā daitya deva sene samudyate
     abhyadravanta samare te 'nyonyaṃ vai samantataḥ
 32 rathās tu rathibhis tūrṇaṃ preṣitāḥ paramāhave
     yugair yugāni saṃśliṣya yuyudhuḥ pārthivarṣabhāḥ
 33 dantināṃ yudhyamānānāṃ saṃgharṣāt pāvako 'bhavat
     danteṣu bharataśreṣṭha sa dhūmaḥ sarvatodiśam
 34 prāsair abhihatāḥ ke cid gajayodhāḥ samantataḥ
     patamānāḥ sma dṛśyante giriśṛṅgān nagā iva
 35 pādātāś cāpy adṛśyanta nighnanto hi parasparam
     citrarūpadharāḥ śūrā nakharaprāsayodhinaḥ
 36 anyonyaṃ te samāsādya kurupāṇḍavasainikāḥ
     śastrair nānāvidhair ghorai raṇe ninyur yamakṣayam
 37 tataḥ śāṃtanavo bhīṣmo rathaghoṣeṇa nādayan
     abhyāgamad raṇe pāṇḍūn dhanuḥ śabdena mohayan
 38 pāṇḍavānāṃ rathāś cāpi nadanto bhairavasvanam
     abhyadravanta saṃyattā dhṛṣṭadyumnapurogamāḥ
 39 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata
     narāśvarathanāgānāṃ vyatiṣaktaṃ parasparam


Next: Chapter 84