Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 60

  1 [स]
      ततॊ भूरिश्रवा राजन सात्यकिं नवभिः शरैः
      अविध्यद भृशसंक्रुद्धस तॊत्त्रैर इव महाद्विपम
  2 कौरवं सात्यकिश चैव शरैः संनतपर्वभिः
      अवाकिरद अमेयात्मा सर्वलॊकस्य पश्यतः
  3 ततॊ दुयॊधनॊ राजा सॊदर्यैः परिवारितः
      सौमदत्तिं रणे यत्तः समन्तात पर्यवारयत
  4 तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे
      परिवार्य सथिताः संख्ये समन्तात सुमहौजसः
  5 भीमसेनस तु संक्रुद्धॊ गदाम उद्यम्य भारत
      दुर्यॊधनमुखान सर्वान पुत्रांस ते पर्यवारयत
  6 रथैर अनेकसाहस्रैः करॊधामर्षसमन्वितः
      नन्दकस तव पुत्रस तु भीमसेनं महाबलम
      विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः
  7 दुर्यॊधनस तु समरे भीमसेनं महाबलम
      आजघानॊरसि करुद्धॊ मार्गणैर निशितैस तरिभिः
  8 ततॊ भीमॊ महाबाहुः सवरथं सुमहाबलः
      आरुरॊह रतः शरेष्ठं विशॊकं चेदम अब्रवीत
  9 एते महारथाः शूरा धार्तराष्ट्रा महाबलाः
      माम एव भृशसंक्रुद्धा हन्तुम अभ्युद्यता युधि
  10 एतान अद्य हनिष्यामि पश्यतस ते न संशयः
     तस्मान ममाश्वान संग्रामे यत्तः संयच्छ सारथे
 11 एवम उक्त्वा ततः पार्थः पुत्रं दुर्यॊधनं तव
     विव्याध दशभिस तीक्ष्णैः शरैः कनकभूषणैः
     नन्दकं च तरिभिर बाणैः पत्यविध्यत सतनान्तरे
 12 तं तु दुर्यॊधनः षष्ट्या विद्ध्वा भीमं महाबलम
     तरिभिर अन्यैः सुनिशितैर विशॊकं परत्यविध्यत
 13 भीमस्य च रणे राजन धनुश चिछेद भास्वरम
     मुष्टिदेशे शरैस तीक्ष्णैस तरिभी राजा हसन्न इव
 14 भीमस तु परेक्ष्य यन्तारं विशॊकं संयुगे तदा
     पीडितं विशिखैस तीक्ष्णैस तव पुत्रेण धन्विना
 15 अमृष्यमाणः संक्रुद्धॊ धनुर दिव्यं परामृशत
     पुत्रस्य ते महाराज वधार्थं भरतर्षभ
 16 समादत्त च संरब्धः कषुरप्रं लॊमवाहिनम
     तेन चिच्छेद नृपतेर भीमः कार्मुकम उत्तमम
 17 सॊ ऽपविध्य धनुश छिन्नं करॊधेन परज्वलन्न इव
     अन्यत कार्मुकम आदत्त स तवरं वेगवत्तरम
 18 संधत्त विशिखं घॊरं कालमृत्युसमप्रभम
     तेनाजघान संक्रुद्धॊ भीमसेनं सतनान्तरे
 19 स गाढविद्धॊ वयथितः सयन्दनॊपस्थ आविशत
     स निषण्णॊ रथॊपस्थे मूर्छाम अभिजगाम ह
 20 तं दृष्ट्वा वयथितं भीमम अभिमन्युपुरॊगमाः
     नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः
 21 ततस तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम
     पातयाम आसुर अव्यग्राः पुत्रस्य तव मूर्धनि
 22 परतिलभ्य ततः संज्ञां भीमसेनॊ महाबलः
     दुर्यॊधनं तरिभिर विद्ध्वा पुनर विव्याध पञ्चभिः
 23 शल्यं च पञ्चविंशत्या शरैर विव्याध पाण्डवः
     रुक्मपुङ्खैर महेष्वासः स विद्धॊ वयपयाद रणात
 24 परत्युद्ययुस ततॊ भीमं तव पुत्राश चतुर्दश
     सेनापतिः सुषेणश च जलसंधः सुलॊचनः
 25 उग्रॊ भीम रथॊ भीमॊ भीम बाहुर अलॊलुपः
     दुर्मुखॊ दुष्प्रधर्षश च विवित्सुर विकटः समः
 26 विसृजन्तॊ बहून बाणान करॊधसंरक्तलॊचनाः
     भीमसेनम अभिद्रुत्य विव्यधुः सहिता भृशम
 27 पुत्रांस तु तव संप्रेक्ष्य भीमसेनॊ महाबलः
     सृक्किणी विलिहन वीरः पशुमध्ये वृकॊ यथा
     सेनापतेः कषुरप्रेण शिरश चिच्छेद पाण्डवः
 28 जलसंधं विनिर्भिद्य सॊ ऽनयद यमसादनम
     सुषेणं च ततॊ हत्वा परेषयाम आस मृत्यवे
 29 उग्रस्य स शिरस्त्राणं शिरश चन्द्रॊपमं भुवि
     पातयाम आस भल्लेन कुण्डलाभ्यां विभूषितम
 30 भीम बाहुं च सप्तत्या साश्वकेतुं स सारथिम
     निनाय समरे भीमः परलॊकाय मारिष
 31 भीमं भीम रथं चॊभौ भीमसेनॊ हसन्न इव
     भरातरौ रभसौ राजन्न अनयद यमसादनम
 32 ततः सुलॊचनं भीमः कषुरप्रेण महामृधे
     मिषतां सर्वसैन्यानाम अनयद यमसादनम
 33 पुत्रास तु तव तं दृष्ट्वा भीमसेन पराक्रमम
     शेषा ये ऽनये ऽभवंस तत्र ते भीमस्य भयार्दिताः
     विप्रद्रुता दिशॊ राजन वध्यमाना महात्मना
 34 ततॊ ऽबरवीच छांतनवः सर्वान एव महारथान
     एष भीमॊ रणे करुद्धॊ धार्तराष्ट्रान महारथान
 35 यथा पराग्र्यान यथा जयेष्ठान यथा शूरांश च संगतान
     निपातयत्य उग्रधन्वा तं परमथ्नीत पार्थिवाः
 36 एवम उक्तास ततः सर्वे धार्तराष्ट्रस्य सैनिकाः
     अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम
 37 भगदत्तः परभिन्नेन कुञ्जरेण विशां पते
     अपतत सहसा तत्र यत्र भीमॊ वयवस्थितः
 38 आपतन्न एव च रणे भीमसेनं शिलाशितैः
     अदृश्यं समरे चक्रे जीमूत इव भास्करम
 39 अभिमन्युमुखास तत्र नामृष्यन्त महारथाः
     भीमस्याच्छादनं संख्ये सवबाहुबलम आश्रिताः
 40 त एनं शरवर्षेण समन्तात पर्यवारयन
     गजं च शरवृष्ट्या तं बिभिदुस ते समन्ततः
 41 स शस्त्रवृष्ट्याभिहतः पराद्रवद दविगुणं पदम
     पराग्ज्यॊतिष गजॊ राजन नाना लिङ्गैः सुतेजनैः
 42 संजातरुधिरॊत्पीडः परेक्षणीयॊ ऽभवद रणे
     गभस्तिभिर इवार्कस्य संस्यूतॊ जलदॊ महान
 43 स चॊदितॊ मदस्रावी भगदत्तेन वारणः
     अभ्यधावत तान सर्वान कालॊत्सृष्ट इवान्तकः
     दविगुणं जवम आस्थाय कम्पयंश चरणैर महीम
 44 तस्य तत सुमहद रूपं दृष्ट्वा सर्वे महारथाः
     असह्यं मन्यमानास ते नातिप्रमनसॊ ऽभवन
 45 ततस तु नृपतिः करुद्धॊ भीमसेनं सतनान्तरे
     आजघान नरव्याघ्र शरेण नतपर्वणा
 46 सॊ ऽतिविद्धॊ महेष्वासस तेन राज्ञा महारथः
     मूर्छयाभिपरीताङ्गॊ धवजयष्टिम उपाश्रितः
 47 तांस तु भीतान समालक्ष्य भीमसेनं च मूर्छितम
     ननाद बलवन नादं भगदत्तः परतापवान
 48 ततॊ घटॊत्कचॊ राजन परेक्ष्य भीमं तथागतम
     संक्रुद्धॊ राक्षसॊ घॊरस तत्रैवान्तरधीयत
 49 स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम
     अदृश्यत निमेषार्धाद घॊररूपं समाश्रितः
 50 ऐरावतं समारुह्य सवयं मायामयं कृतम
     तस्य चान्ये ऽपि दिन नागा बभूवुर अनुयायिनः
 51 अञ्जनॊ वामनश चैव महापद्मश च सुप्रभः
     तरय एते महानागा राक्षसैः समधिष्ठिताः
 52 महाकायास तरिधा राजन परस्रवन्तॊ मदं बहु
     तेजॊ वीर्यबलॊपेता महाबलपराक्रमाः
 53 घटॊत्कचस तु सवं नागं चॊदयाम आस तं ततः
     स गजं भगदत्तं तु हन्तुकामः परंतपः
 54 ते चान्ये चॊदिता नागा राक्षसैस तैर महाबलैः
     परिपेतुः सुसंरब्धाश चतुर्दंष्ट्राश चतुर्दिशम
     भगदत्तस्य तं नागं विषाणैस ते ऽभयपीडयन
 55 संपीड्यमानस तैर नागैर वेदनार्तः शरातुरः
     सॊ ऽनदत सुमहानादम इन्द्राशनिसमस्वनम
 56 तस्य तं नदतॊ नादं सुघॊरं भीमनिस्वनम
     शरुत्वा भीष्मॊ ऽबरवीद दरॊणं राजानं च सुयॊधनम
 57 एष युध्यति संग्रामे हैडिम्बेन दुरात्मना
     भगदत्तॊ महेष्वासः कृच्छ्रेण परिवर्तते
 58 राक्षसश च महामायः स च राजातिकॊपनः
     तौ समेतौ महावीर्यौ कालमृत्युसमाव उभौ
 59 शरूयते हय एष हृष्टानां पाण्डवानां महास्वनः
     हस्तिनश चैव सुमहान भीतस्य रुवतॊ धवनिः
 60 तत्र गच्छाम भद्रं वॊ राजानं परिरक्षितुम
     अरक्ष्यमाणः समरे कषिप्रं पराणान विमॊक्ष्यते
 61 ते तवरध्वं महावीर्याः किं चिरेण परयामहे
     महान हि वर्तते रौद्रः संग्रामॊ लॊमहर्षणः
 62 भक्तश च कुलपुत्रश च शूरश च पृतना पतिः
     युक्तं तस्य परित्राणं कर्तुम अस्माभिर अच्युताः
 63 भीष्मस्य तद वचः शरुत्वा भारद्वाजपुरॊगमाः
     सहिताः सर्वराजानॊ भगदत्त परीप्सया
     उत्तमं जवम आस्थाय परययुर यत्र सॊ ऽभवत
 64 तान परयातान समालॊक्य युधिष्ठिरपुरॊगमाः
     पाञ्चालाः पाण्डवैः सार्धं राक्षसेन्द्रः परतापवान
 65 तान्य अनीकान्य अथालॊक्य राक्षसेन्द्रः परतापवान
     ननाद सुमहानादं विस्फॊटम अशनेर इव
 66 तस्य तं निनदं शरुत्वा दृष्ट्वा नागांश च युध्यतः
     भीष्मः शांतनवॊ भूयॊ भारद्वाजम अभाषत
 67 न रॊचते मे संग्रामॊ हैडिम्बेन दुरात्मना
     बलवीर्यसमाविष्टः स सहायश च सांप्रतम
 68 नैष शक्यॊ युधा जेतुम अपि वज्रभृता सवयम
     लब्धलक्ष्यः परहारी च वयं च शरान्तवाहनाः
     पाञ्चालैः पाण्डवेयैश च दिवसं कषतविक्षताः
 69 तन न मे रॊचते युद्धं पाण्डवैर जितकाशिभिः
     घुष्यताम अवहारॊ ऽदय शवॊ यॊत्स्यामः परैः सह
 70 पितामहवचः शरुत्वा तथा चक्रुः सम कौरवाः
     उपायेनापयानं ते घटॊत्कच भयार्दिताः
 71 कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः
     सिंहनादम अकुर्वन्त शङ्खवेणुस्वनैः सह
 72 एवं तद अभवद युद्धं दिवसं भरतर्षभ
     पाण्डवानां कुरूणां च पुरस्कृत्य घटॊत्कचम
 73 कौरवास तु ततॊ राजन परययुः शिबिरं सवकम
     वरीडमाना निशाकाले पाण्डवेयैः पराजिताः
 74 शरविक्षत गात्राश च पाण्डुपुत्रा महारथाः
     युद्धे सुमनसॊ भूत्वा शिबिरायैव जग्मिरे
 75 पुरस्कृत्य महाराज भीमसेन घटॊत्कचौ
     पूजयन्तस तदान्यॊन्यं मुदा परमया युताः
 76 नदन्तॊ विविधान नादांस तूर्यस्वनविमिश्रितान
     सिंहनादांश च कुर्वाणा विमिश्राञ शङ्खनिस्वनैः
 77 विनदन्तॊ महात्मानः कम्पयन्तश च मेदिनीम
     घट्टयन्तश च मर्माणि तव पुत्रस्य मारिष
     परयाताः शिबिरायैव निशाकाले परंतपाः
 78 दुर्यॊधनस तु नृपतिर दीनॊ भरातृवधेन च
     मुहूर्तं चिन्तयाम आस बाष्पशॊकसमाकुलः
 79 ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि
     परदध्यौ शॊकसंतप्तॊ भरातृव्यसनकर्शितः
  1 [s]
      tato bhūriśravā rājan sātyakiṃ navabhiḥ śaraiḥ
      avidhyad bhṛśasaṃkruddhas tottrair iva mahādvipam
  2 kauravaṃ sātyakiś caiva śaraiḥ saṃnataparvabhiḥ
      avākirad ameyātmā sarvalokasya paśyataḥ
  3 tato duyodhano rājā sodaryaiḥ parivāritaḥ
      saumadattiṃ raṇe yattaḥ samantāt paryavārayat
  4 tathaiva pāṇḍavāḥ sarve sātyakiṃ rabhasaṃ raṇe
      parivārya sthitāḥ saṃkhye samantāt sumahaujasaḥ
  5 bhīmasenas tu saṃkruddho gadām udyamya bhārata
      duryodhanamukhān sarvān putrāṃs te paryavārayat
  6 rathair anekasāhasraiḥ krodhāmarṣasamanvitaḥ
      nandakas tava putras tu bhīmasenaṃ mahābalam
      vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ
  7 duryodhanas tu samare bhīmasenaṃ mahābalam
      ājaghānorasi kruddho mārgaṇair niśitais tribhiḥ
  8 tato bhīmo mahābāhuḥ svarathaṃ sumahābalaḥ
      āruroha rataḥ śreṣṭhaṃ viśokaṃ cedam abravīt
  9 ete mahārathāḥ śūrā dhārtarāṣṭrā mahābalāḥ
      mām eva bhṛśasaṃkruddhā hantum abhyudyatā yudhi
  10 etān adya haniṣyāmi paśyatas te na saṃśayaḥ
     tasmān mamāśvān saṃgrāme yattaḥ saṃyaccha sārathe
 11 evam uktvā tataḥ pārthaḥ putraṃ duryodhanaṃ tava
     vivyādha daśabhis tīkṣṇaiḥ śaraiḥ kanakabhūṣaṇaiḥ
     nandakaṃ ca tribhir bāṇaiḥ patyavidhyat stanāntare
 12 taṃ tu duryodhanaḥ ṣaṣṭyā viddhvā bhīmaṃ mahābalam
     tribhir anyaiḥ suniśitair viśokaṃ pratyavidhyata
 13 bhīmasya ca raṇe rājan dhanuś cicheda bhāsvaram
     muṣṭideśe śarais tīkṣṇais tribhī rājā hasann iva
 14 bhīmas tu prekṣya yantāraṃ viśokaṃ saṃyuge tadā
     pīḍitaṃ viśikhais tīkṣṇais tava putreṇa dhanvinā
 15 amṛṣyamāṇaḥ saṃkruddho dhanur divyaṃ parāmṛśat
     putrasya te mahārāja vadhārthaṃ bharatarṣabha
 16 samādatta ca saṃrabdhaḥ kṣurapraṃ lomavāhinam
     tena ciccheda nṛpater bhīmaḥ kārmukam uttamam
 17 so 'pavidhya dhanuś chinnaṃ krodhena prajvalann iva
     anyat kārmukam ādatta sa tvaraṃ vegavattaram
 18 saṃdhatta viśikhaṃ ghoraṃ kālamṛtyusamaprabham
     tenājaghāna saṃkruddho bhīmasenaṃ stanāntare
 19 sa gāḍhaviddho vyathitaḥ syandanopastha āviśat
     sa niṣaṇṇo rathopasthe mūrchām abhijagāma ha
 20 taṃ dṛṣṭvā vyathitaṃ bhīmam abhimanyupurogamāḥ
     nāmṛṣyanta maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ
 21 tatas tu tumulāṃ vṛṣṭiṃ śastrāṇāṃ tigmatejasām
     pātayām āsur avyagrāḥ putrasya tava mūrdhani
 22 pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ
     duryodhanaṃ tribhir viddhvā punar vivyādha pañcabhiḥ
 23 śalyaṃ ca pañcaviṃśatyā śarair vivyādha pāṇḍavaḥ
     rukmapuṅkhair maheṣvāsaḥ sa viddho vyapayād raṇāt
 24 pratyudyayus tato bhīmaṃ tava putrāś caturdaśa
     senāpatiḥ suṣeṇaś ca jalasaṃdhaḥ sulocanaḥ
 25 ugro bhīma ratho bhīmo bhīma bāhur alolupaḥ
     durmukho duṣpradharṣaś ca vivitsur vikaṭaḥ samaḥ
 26 visṛjanto bahūn bāṇān krodhasaṃraktalocanāḥ
     bhīmasenam abhidrutya vivyadhuḥ sahitā bhṛśam
 27 putrāṃs tu tava saṃprekṣya bhīmaseno mahābalaḥ
     sṛkkiṇī vilihan vīraḥ paśumadhye vṛko yathā
     senāpateḥ kṣurapreṇa śiraś ciccheda pāṇḍavaḥ
 28 jalasaṃdhaṃ vinirbhidya so 'nayad yamasādanam
     suṣeṇaṃ ca tato hatvā preṣayām āsa mṛtyave
 29 ugrasya sa śirastrāṇaṃ śiraś candropamaṃ bhuvi
     pātayām āsa bhallena kuṇḍalābhyāṃ vibhūṣitam
 30 bhīma bāhuṃ ca saptatyā sāśvaketuṃ sa sārathim
     nināya samare bhīmaḥ paralokāya māriṣa
 31 bhīmaṃ bhīma rathaṃ cobhau bhīmaseno hasann iva
     bhrātarau rabhasau rājann anayad yamasādanam
 32 tataḥ sulocanaṃ bhīmaḥ kṣurapreṇa mahāmṛdhe
     miṣatāṃ sarvasainyānām anayad yamasādanam
 33 putrās tu tava taṃ dṛṣṭvā bhīmasena parākramam
     śeṣā ye 'nye 'bhavaṃs tatra te bhīmasya bhayārditāḥ
     vipradrutā diśo rājan vadhyamānā mahātmanā
 34 tato 'bravīc chāṃtanavaḥ sarvān eva mahārathān
     eṣa bhīmo raṇe kruddho dhārtarāṣṭrān mahārathān
 35 yathā prāgryān yathā jyeṣṭhān yathā śūrāṃś ca saṃgatān
     nipātayaty ugradhanvā taṃ pramathnīta pārthivāḥ
 36 evam uktās tataḥ sarve dhārtarāṣṭrasya sainikāḥ
     abhyadravanta saṃkruddhā bhīmasenaṃ mahābalam
 37 bhagadattaḥ prabhinnena kuñjareṇa viśāṃ pate
     apatat sahasā tatra yatra bhīmo vyavasthitaḥ
 38 āpatann eva ca raṇe bhīmasenaṃ śilāśitaiḥ
     adṛśyaṃ samare cakre jīmūta iva bhāskaram
 39 abhimanyumukhās tatra nāmṛṣyanta mahārathāḥ
     bhīmasyācchādanaṃ saṃkhye svabāhubalam āśritāḥ
 40 ta enaṃ śaravarṣeṇa samantāt paryavārayan
     gajaṃ ca śaravṛṣṭyā taṃ bibhidus te samantataḥ
 41 sa śastravṛṣṭyābhihataḥ prādravad dviguṇaṃ padam
     prāgjyotiṣa gajo rājan nānā liṅgaiḥ sutejanaiḥ
 42 saṃjātarudhirotpīḍaḥ prekṣaṇīyo 'bhavad raṇe
     gabhastibhir ivārkasya saṃsyūto jalado mahān
 43 sa codito madasrāvī bhagadattena vāraṇaḥ
     abhyadhāvata tān sarvān kālotsṛṣṭa ivāntakaḥ
     dviguṇaṃ javam āsthāya kampayaṃś caraṇair mahīm
 44 tasya tat sumahad rūpaṃ dṛṣṭvā sarve mahārathāḥ
     asahyaṃ manyamānās te nātipramanaso 'bhavan
 45 tatas tu nṛpatiḥ kruddho bhīmasenaṃ stanāntare
     ājaghāna naravyāghra śareṇa nataparvaṇā
 46 so 'tividdho maheṣvāsas tena rājñā mahārathaḥ
     mūrchayābhiparītāṅgo dhvajayaṣṭim upāśritaḥ
 47 tāṃs tu bhītān samālakṣya bhīmasenaṃ ca mūrchitam
     nanāda balavan nādaṃ bhagadattaḥ pratāpavān
 48 tato ghaṭotkaco rājan prekṣya bhīmaṃ tathāgatam
     saṃkruddho rākṣaso ghoras tatraivāntaradhīyata
 49 sa kṛtvā dāruṇāṃ māyāṃ bhīrūṇāṃ bhayavardhinīm
     adṛśyata nimeṣārdhād ghorarūpaṃ samāśritaḥ
 50 airāvataṃ samāruhya svayaṃ māyāmayaṃ kṛtam
     tasya cānye 'pi din nāgā babhūvur anuyāyinaḥ
 51 añjano vāmanaś caiva mahāpadmaś ca suprabhaḥ
     traya ete mahānāgā rākṣasaiḥ samadhiṣṭhitāḥ
 52 mahākāyās tridhā rājan prasravanto madaṃ bahu
     tejo vīryabalopetā mahābalaparākramāḥ
 53 ghaṭotkacas tu svaṃ nāgaṃ codayām āsa taṃ tataḥ
     sa gajaṃ bhagadattaṃ tu hantukāmaḥ paraṃtapaḥ
 54 te cānye coditā nāgā rākṣasais tair mahābalaiḥ
     paripetuḥ susaṃrabdhāś caturdaṃṣṭrāś caturdiśam
     bhagadattasya taṃ nāgaṃ viṣāṇais te 'bhyapīḍayan
 55 saṃpīḍyamānas tair nāgair vedanārtaḥ śarāturaḥ
     so 'nadat sumahānādam indrāśanisamasvanam
 56 tasya taṃ nadato nādaṃ sughoraṃ bhīmanisvanam
     śrutvā bhīṣmo 'bravīd droṇaṃ rājānaṃ ca suyodhanam
 57 eṣa yudhyati saṃgrāme haiḍimbena durātmanā
     bhagadatto maheṣvāsaḥ kṛcchreṇa parivartate
 58 rākṣasaś ca mahāmāyaḥ sa ca rājātikopanaḥ
     tau sametau mahāvīryau kālamṛtyusamāv ubhau
 59 śrūyate hy eṣa hṛṣṭānāṃ pāṇḍavānāṃ mahāsvanaḥ
     hastinaś caiva sumahān bhītasya ruvato dhvaniḥ
 60 tatra gacchāma bhadraṃ vo rājānaṃ parirakṣitum
     arakṣyamāṇaḥ samare kṣipraṃ prāṇān vimokṣyate
 61 te tvaradhvaṃ mahāvīryāḥ kiṃ cireṇa prayāmahe
     mahān hi vartate raudraḥ saṃgrāmo lomaharṣaṇaḥ
 62 bhaktaś ca kulaputraś ca śūraś ca pṛtanā patiḥ
     yuktaṃ tasya paritrāṇaṃ kartum asmābhir acyutāḥ
 63 bhīṣmasya tad vacaḥ śrutvā bhāradvājapurogamāḥ
     sahitāḥ sarvarājāno bhagadatta parīpsayā
     uttamaṃ javam āsthāya prayayur yatra so 'bhavat
 64 tān prayātān samālokya yudhiṣṭhirapurogamāḥ
     pāñcālāḥ pāṇḍavaiḥ sārdhaṃ rākṣasendraḥ pratāpavān
 65 tāny anīkāny athālokya rākṣasendraḥ pratāpavān
     nanāda sumahānādaṃ visphoṭam aśaner iva
 66 tasya taṃ ninadaṃ śrutvā dṛṣṭvā nāgāṃś ca yudhyataḥ
     bhīṣmaḥ śāṃtanavo bhūyo bhāradvājam abhāṣata
 67 na rocate me saṃgrāmo haiḍimbena durātmanā
     balavīryasamāviṣṭaḥ sa sahāyaś ca sāṃpratam
 68 naiṣa śakyo yudhā jetum api vajrabhṛtā svayam
     labdhalakṣyaḥ prahārī ca vayaṃ ca śrāntavāhanāḥ
     pāñcālaiḥ pāṇḍaveyaiś ca divasaṃ kṣatavikṣatāḥ
 69 tan na me rocate yuddhaṃ pāṇḍavair jitakāśibhiḥ
     ghuṣyatām avahāro 'dya śvo yotsyāmaḥ paraiḥ saha
 70 pitāmahavacaḥ śrutvā tathā cakruḥ sma kauravāḥ
     upāyenāpayānaṃ te ghaṭotkaca bhayārditāḥ
 71 kauraveṣu nivṛtteṣu pāṇḍavā jitakāśinaḥ
     siṃhanādam akurvanta śaṅkhaveṇusvanaiḥ saha
 72 evaṃ tad abhavad yuddhaṃ divasaṃ bharatarṣabha
     pāṇḍavānāṃ kurūṇāṃ ca puraskṛtya ghaṭotkacam
 73 kauravās tu tato rājan prayayuḥ śibiraṃ svakam
     vrīḍamānā niśākāle pāṇḍaveyaiḥ parājitāḥ
 74 śaravikṣata gātrāś ca pāṇḍuputrā mahārathāḥ
     yuddhe sumanaso bhūtvā śibirāyaiva jagmire
 75 puraskṛtya mahārāja bhīmasena ghaṭotkacau
     pūjayantas tadānyonyaṃ mudā paramayā yutāḥ
 76 nadanto vividhān nādāṃs tūryasvanavimiśritān
     siṃhanādāṃś ca kurvāṇā vimiśrāñ śaṅkhanisvanaiḥ
 77 vinadanto mahātmānaḥ kampayantaś ca medinīm
     ghaṭṭayantaś ca marmāṇi tava putrasya māriṣa
     prayātāḥ śibirāyaiva niśākāle paraṃtapāḥ
 78 duryodhanas tu nṛpatir dīno bhrātṛvadhena ca
     muhūrtaṃ cintayām āsa bāṣpaśokasamākulaḥ
 79 tataḥ kṛtvā vidhiṃ sarvaṃ śibirasya yathāvidhi
     pradadhyau śokasaṃtapto bhrātṛvyasanakarśitaḥ


Next: Chapter 61