Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 58

  1 धृतराष्ट्र उवाच
      दैवम एव परं मन्ये पौरुषाद अपि संजय
      यत सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते
  2 नित्यं हि मामकांस तात हतान एव हि शंससि
      अव्यग्रांश च परहृष्टांश च नित्यं शंससि पाण्डवान
  3 हीनान पुरुषकारेण मामकान अद्य संजय
      पतितान पात्यमानांश च हतान एव च शंससि
  4 युध्यमानान यथाशक्ति घटमानाञ जयं परति
      पाण्डवा विजयन्त्य एव जीयन्ते चैव मामकाः
  5 सॊ ऽहं तीव्राणि दुःखानि दुर्यॊधनकृतानि च
      अश्रौषं सततं तात दुःसहानि बहूनि च
  6 तम उपायं न पश्यामि जीयेरन येन पाण्डवाः
      मामका वा जयं युद्धे पराप्नुयुर येन संजय
  7 संजय उवाच
      कषयं मनुष्यदेहानां गजवाजिरथक्षयम
      शृणु राजन सथिरॊ भूत्वा तवैवापनयॊ महान
  8 धृष्टद्युम्नस तु शल्येन पीडितॊ नवभिः शरैः
      पीडयाम आस संक्रुद्धॊ मद्राधिपतिम आयसैः
  9 तत्राद्भुतम अपश्याम पार्षतस्य पराक्रमम
      नयवारयत यत तूर्णं शल्यं समितिशॊभनम
  10 नान्तरं ददृशे कश चित तयॊः संरब्धयॊ रणे
     मुहूर्तम इव तद युद्धं तयॊः समम इवाभवत
 11 ततः शल्यॊ महाराज धृष्टद्युम्नस्य संयुगे
     धनुश चिच्छेद भल्लेन पीतेन निशितेन च
 12 अथैनं शरवर्षेण छादयाम आस भारत
     गिरिं जलागमे यद्वज जलदा जलधारिणः
 13 अभिमन्युस तु संक्रुद्धॊ धृष्टद्युम्ने निपीडिते
     अभिदुद्राव वेगेन मद्रराजरथं परति
 14 ततॊ मद्राधिपरथं कार्ष्णिः पराप्यातिकॊपनः
     आर्तायनिम अमेयात्मा विव्याध विशिखैस तरिभिः
 15 ततस तु तावका राजन परीप्सन्तॊ ऽऽरजुनिं रणे
     मद्रराजरथं तूर्णं परिवार्यावतस्थिरे
 16 दुर्यॊधनॊ विकर्णश च दुःशासनविविंशती
     दुर्मर्षणॊ दुःसहश च चित्रसेनश च दुर्मुखः
 17 सत्यव्रतश च भद्रं ते पुरुमित्रश च भारत
     एते मद्राधिपरथं पालयन्तः सथिता रणे
 18 तान भीमसेनः संक्रुद्धॊ धृष्टद्युम्नश च पार्षतः
     दरौपदेयाभिमन्युश च माद्रीपुत्रौ च पाण्डवौ
 19 नानारूपाणि शस्त्राणि विसृजन्तॊ विशां पते
     अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः
     ते वै समीयुः संग्रामे राजन दुर्मन्त्रिते तव
 20 तस्मिन दाशरथे युद्धे वर्तमाने भयावहे
     तावकानां परेषां च परेक्षका रथिनॊ ऽभवन
 21 शस्त्राण्य अनेकरूपाणि विसृजन्तॊ महारथाः
     अन्यॊन्यम अभिनर्दन्तः संप्रहारं परचक्रिरे
 22 ते यत्ता जातसंरम्भाः सर्वे ऽनयॊन्यं जिघांसवः
     महास्त्राणि विमुञ्चन्तः समापेतुर अमर्षणाः
 23 दुर्यॊधनस तु संक्रुद्धॊ धृष्टद्युम्नं महारणे
     विव्याध निशितैर बाणैश चतुर्भिस तवरितॊ भृशम
 24 दुर्मर्षणश च विंशत्या चित्रसेनश च पञ्चभिः
     दुर्मुखॊ नवभिर बाणैर दुःसहश चापि सप्तभिः
     विविंशतिः पञ्चभिश च तरिभिर दुःशासनस तथा
 25 तान परत्यविध्यद राजेन्द्र पार्षतः शत्रुतापनः
     एकैकं पञ्चविंशत्या दर्शयन पाणिलाघवम
 26 सत्यव्रतं तु समरे पुरुमित्रं च भारत
     अभिमन्युर अविध्यत तौ दशभिर दशभिः शरैः
 27 माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ
     छादयेतां शरव्रातैस तद अद्भुतम इवाभवत
 28 ततः शल्यॊ महाराज सवस्रीयौ रथिनां वरौ
     शरैर बहुभिर आनर्छत कृतप्रतिकृतैषिणौ
     छाद्यमानौ ततस तौ तु माद्रीपुत्रौ न चेलतुः
 29 अथ दुर्यॊधनं दृष्ट्वा भीमसेनॊ महाबलः
     विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः
 30 तम उद्यतगदं दृष्ट्वा कैलासम इव शृङ्गिणम
     भीमसेनं महाबाहुं पुत्रास ते पराद्रवन भयात
 31 दुर्यॊधनस तु संक्रुद्धॊ मागधं समचॊदयत
     अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम
     मागधं पुरतः कृत्वा भीमसेनं समभ्ययात
 32 आपतन्तं च तं दृष्ट्वा गजानीकं वृकॊदरः
     गदापाणिर अवारॊहद रथात सिंह इवॊन्नदन
 33 अद्रिसारमयीं गुर्वीं परगृह्य महतीं गदाम
     अभ्यधावद गजानीकं वयादितास्य इवान्तकः
 34 स गजान गदया निघ्नन वयचरत समरे बली
     भीमसेनॊ महाबाहुः सवज्र इव वासवः
 35 तस्य नादेन महता मनॊहृदयकम्पिना
     वयत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः
 36 ततस तु दरौपदीपुत्राः सौभद्रश च महारथः
     नकुलः सहदेवश च धृष्टद्युम्नश च पार्षतः
 37 पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान
     अभ्यधावन्त वर्षन्तॊ मेघा इव गिरीन यथा
 38 कषुरैः कषुरप्रैर भल्लैश च पीतैर अञ्जलिकैर अपि
     पातयन्तॊत्तमाङ्गानि पाण्डवा गजयॊधिनाम
 39 शिरॊभिः परपतद्भिश च बाहुभिश च विभूषितैः
     अश्मवृष्टिर इवाभाति पाणिभिश च सहाङ्कुशैः
 40 हृतॊत्तमाङ्गाः सकन्धेषु गजानां गजयॊधिनः
     अदृश्यन्ताचलाग्रेषु दरुमा भग्नशिखा इव
 41 धृष्टद्युम्नहतान अन्यान अपश्याम महागजान
     पतितान पात्यमानांश च पार्षतेन महात्मना
 42 मागधॊ ऽथ महीपालॊ गजम ऐरावणॊपमम
     परेषयाम आस समरे सौभद्रस्य रथं परति
 43 तम आपतन्तं संप्रेक्ष्य मागधस्य गजॊत्तमम
     जघानैकेषुणा वीरः सौभद्रः परवीरहा
 44 तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः
     राज्ञॊ रजतपुङ्खेन भल्लेनापहरच छिरः
 45 विगाह्य तद गजानीकं भीमसेनॊ ऽपि पाण्डवः
     वयचरत समरे मृद्नन गजान इन्द्रॊ गिरीन इव
 46 एकप्रहाराभिहतान भीमसेनेन कुञ्जरान
     अपश्याम रणे तस्मिन गिरीन वज्रहतान इव
 47 भग्नदन्तान भग्नकटान भग्नसक्थांश च वारणान
     भग्नपृष्ठान भग्नकुम्भान निहतान पर्वतॊपमान
 48 नदतः सीदतश चान्यान विमुखान समरे गजान
     विमूत्रान भग्नसंविग्नांस तथा विशकृतॊ ऽपरान
 49 भीमसेनस्य मार्गेषु गतासून पर्वतॊपमान
     अपश्याम हतान नागान निष्टनन्तस तथापरे
 50 वमन्तॊ रुधिरं चान्ये भिन्नकुम्भा महागजाः
     विह्वलन्तॊ गता भूमिं शैला इव धरातले
 51 मेदॊरुधिरदिग्धाङ्गॊ वसामज्जासमुक्षितः
     वयचरत समरे भीमॊ दण्डपाणिर इवान्तकः
 52 गजानां रुधिराक्तां तां गदां बिभ्रद वृकॊदरः
     घॊरः परतिभयश चासीत पिनाकीव पिनाकधृक
 53 निर्मथ्यमानाः करुद्धेन भीमसेनेन दन्तिनः
     सहसा पराद्रवञ शिष्टा मृद्नन्तस तव वाहिनीम
 54 तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः
     पर्यरक्षन्त युध्यन्तं वज्रायुधम इवामराः
 55 शॊणिताक्तां गदां बिभ्रद उक्षितॊ गजशॊणितैः
     कृतान्त इव रौद्रात्मा भीमसेनॊ वयदृश्यत
 56 वयायच्छमानं गदया दिक्षु सर्वासु भारत
     नृत्यमानम अपश्याम नृत्यन्तम इव शंकरम
 57 यमदण्डॊपमां गुर्वीम इन्द्राशनिसमस्वनाम
     अपश्याम महाराज रौद्रां विशसनीं गदाम
 58 विमिश्रां केशमज्जाभिः परदिग्धां रुधिरेण च
     पिनाकम इव रुद्रस्य करुद्धस्याभिघ्नतः पशून
 59 यथा पशूनां संघातं यष्ट्या पालः परकालयेत
     तथा भीमॊ गजानीकं गदया पर्यकालयत
 60 गदया वध्यमानास ते मार्गणैश च समन्ततः
     सवान्य अनीकानि मृद्नन्तः पराद्रवन कुञ्जरास तव
 61 महावात इवाभ्राणि विधमित्वा स वारणान
     अतिष्ठत तुमुले भीमः शमशान इव शूलभृत
  1 dhṛtarāṣṭra uvāca
      daivam eva paraṃ manye pauruṣād api saṃjaya
      yat sainyaṃ mama putrasya pāṇḍusainyena vadhyate
  2 nityaṃ hi māmakāṃs tāta hatān eva hi śaṃsasi
      avyagrāṃś ca prahṛṣṭāṃś ca nityaṃ śaṃsasi pāṇḍavān
  3 hīnān puruṣakāreṇa māmakān adya saṃjaya
      patitān pātyamānāṃś ca hatān eva ca śaṃsasi
  4 yudhyamānān yathāśakti ghaṭamānāñ jayaṃ prati
      pāṇḍavā vijayanty eva jīyante caiva māmakāḥ
  5 so 'haṃ tīvrāṇi duḥkhāni duryodhanakṛtāni ca
      aśrauṣaṃ satataṃ tāta duḥsahāni bahūni ca
  6 tam upāyaṃ na paśyāmi jīyeran yena pāṇḍavāḥ
      māmakā vā jayaṃ yuddhe prāpnuyur yena saṃjaya
  7 saṃjaya uvāca
      kṣayaṃ manuṣyadehānāṃ gajavājirathakṣayam
      śṛṇu rājan sthiro bhūtvā tavaivāpanayo mahān
  8 dhṛṣṭadyumnas tu śalyena pīḍito navabhiḥ śaraiḥ
      pīḍayām āsa saṃkruddho madrādhipatim āyasaiḥ
  9 tatrādbhutam apaśyāma pārṣatasya parākramam
      nyavārayata yat tūrṇaṃ śalyaṃ samitiśobhanam
  10 nāntaraṃ dadṛśe kaś cit tayoḥ saṃrabdhayo raṇe
     muhūrtam iva tad yuddhaṃ tayoḥ samam ivābhavat
 11 tataḥ śalyo mahārāja dhṛṣṭadyumnasya saṃyuge
     dhanuś ciccheda bhallena pītena niśitena ca
 12 athainaṃ śaravarṣeṇa chādayām āsa bhārata
     giriṃ jalāgame yadvaj jaladā jaladhāriṇaḥ
 13 abhimanyus tu saṃkruddho dhṛṣṭadyumne nipīḍite
     abhidudrāva vegena madrarājarathaṃ prati
 14 tato madrādhiparathaṃ kārṣṇiḥ prāpyātikopanaḥ
     ārtāyanim ameyātmā vivyādha viśikhais tribhiḥ
 15 tatas tu tāvakā rājan parīpsanto ''rjuniṃ raṇe
     madrarājarathaṃ tūrṇaṃ parivāryāvatasthire
 16 duryodhano vikarṇaś ca duḥśāsanaviviṃśatī
     durmarṣaṇo duḥsahaś ca citrasenaś ca durmukhaḥ
 17 satyavrataś ca bhadraṃ te purumitraś ca bhārata
     ete madrādhiparathaṃ pālayantaḥ sthitā raṇe
 18 tān bhīmasenaḥ saṃkruddho dhṛṣṭadyumnaś ca pārṣataḥ
     draupadeyābhimanyuś ca mādrīputrau ca pāṇḍavau
 19 nānārūpāṇi śastrāṇi visṛjanto viśāṃ pate
     abhyavartanta saṃhṛṣṭāḥ parasparavadhaiṣiṇaḥ
     te vai samīyuḥ saṃgrāme rājan durmantrite tava
 20 tasmin dāśarathe yuddhe vartamāne bhayāvahe
     tāvakānāṃ pareṣāṃ ca prekṣakā rathino 'bhavan
 21 śastrāṇy anekarūpāṇi visṛjanto mahārathāḥ
     anyonyam abhinardantaḥ saṃprahāraṃ pracakrire
 22 te yattā jātasaṃrambhāḥ sarve 'nyonyaṃ jighāṃsavaḥ
     mahāstrāṇi vimuñcantaḥ samāpetur amarṣaṇāḥ
 23 duryodhanas tu saṃkruddho dhṛṣṭadyumnaṃ mahāraṇe
     vivyādha niśitair bāṇaiś caturbhis tvarito bhṛśam
 24 durmarṣaṇaś ca viṃśatyā citrasenaś ca pañcabhiḥ
     durmukho navabhir bāṇair duḥsahaś cāpi saptabhiḥ
     viviṃśatiḥ pañcabhiś ca tribhir duḥśāsanas tathā
 25 tān pratyavidhyad rājendra pārṣataḥ śatrutāpanaḥ
     ekaikaṃ pañcaviṃśatyā darśayan pāṇilāghavam
 26 satyavrataṃ tu samare purumitraṃ ca bhārata
     abhimanyur avidhyat tau daśabhir daśabhiḥ śaraiḥ
 27 mādrīputrau tu samare mātulaṃ mātṛnandanau
     chādayetāṃ śaravrātais tad adbhutam ivābhavat
 28 tataḥ śalyo mahārāja svasrīyau rathināṃ varau
     śarair bahubhir ānarchat kṛtapratikṛtaiṣiṇau
     chādyamānau tatas tau tu mādrīputrau na celatuḥ
 29 atha duryodhanaṃ dṛṣṭvā bhīmaseno mahābalaḥ
     vidhitsuḥ kalahasyāntaṃ gadāṃ jagrāha pāṇḍavaḥ
 30 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam
     bhīmasenaṃ mahābāhuṃ putrās te prādravan bhayāt
 31 duryodhanas tu saṃkruddho māgadhaṃ samacodayat
     anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām
     māgadhaṃ purataḥ kṛtvā bhīmasenaṃ samabhyayāt
 32 āpatantaṃ ca taṃ dṛṣṭvā gajānīkaṃ vṛkodaraḥ
     gadāpāṇir avārohad rathāt siṃha ivonnadan
 33 adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadām
     abhyadhāvad gajānīkaṃ vyāditāsya ivāntakaḥ
 34 sa gajān gadayā nighnan vyacarat samare balī
     bhīmaseno mahābāhuḥ savajra iva vāsavaḥ
 35 tasya nādena mahatā manohṛdayakampinā
     vyatyaceṣṭanta saṃhatya gajā bhīmasya nardataḥ
 36 tatas tu draupadīputrāḥ saubhadraś ca mahārathaḥ
     nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ
 37 pṛṣṭhaṃ bhīmasya rakṣantaḥ śaravarṣeṇa vāraṇān
     abhyadhāvanta varṣanto meghā iva girīn yathā
 38 kṣuraiḥ kṣuraprair bhallaiś ca pītair añjalikair api
     pātayantottamāṅgāni pāṇḍavā gajayodhinām
 39 śirobhiḥ prapatadbhiś ca bāhubhiś ca vibhūṣitaiḥ
     aśmavṛṣṭir ivābhāti pāṇibhiś ca sahāṅkuśaiḥ
 40 hṛtottamāṅgāḥ skandheṣu gajānāṃ gajayodhinaḥ
     adṛśyantācalāgreṣu drumā bhagnaśikhā iva
 41 dhṛṣṭadyumnahatān anyān apaśyāma mahāgajān
     patitān pātyamānāṃś ca pārṣatena mahātmanā
 42 māgadho 'tha mahīpālo gajam airāvaṇopamam
     preṣayām āsa samare saubhadrasya rathaṃ prati
 43 tam āpatantaṃ saṃprekṣya māgadhasya gajottamam
     jaghānaikeṣuṇā vīraḥ saubhadraḥ paravīrahā
 44 tasyāvarjitanāgasya kārṣṇiḥ parapuraṃjayaḥ
     rājño rajatapuṅkhena bhallenāpaharac chiraḥ
 45 vigāhya tad gajānīkaṃ bhīmaseno 'pi pāṇḍavaḥ
     vyacarat samare mṛdnan gajān indro girīn iva
 46 ekaprahārābhihatān bhīmasenena kuñjarān
     apaśyāma raṇe tasmin girīn vajrahatān iva
 47 bhagnadantān bhagnakaṭān bhagnasakthāṃś ca vāraṇān
     bhagnapṛṣṭhān bhagnakumbhān nihatān parvatopamān
 48 nadataḥ sīdataś cānyān vimukhān samare gajān
     vimūtrān bhagnasaṃvignāṃs tathā viśakṛto 'parān
 49 bhīmasenasya mārgeṣu gatāsūn parvatopamān
     apaśyāma hatān nāgān niṣṭanantas tathāpare
 50 vamanto rudhiraṃ cānye bhinnakumbhā mahāgajāḥ
     vihvalanto gatā bhūmiṃ śailā iva dharātale
 51 medorudhiradigdhāṅgo vasāmajjāsamukṣitaḥ
     vyacarat samare bhīmo daṇḍapāṇir ivāntakaḥ
 52 gajānāṃ rudhirāktāṃ tāṃ gadāṃ bibhrad vṛkodaraḥ
     ghoraḥ pratibhayaś cāsīt pinākīva pinākadhṛk
 53 nirmathyamānāḥ kruddhena bhīmasenena dantinaḥ
     sahasā prādravañ śiṣṭā mṛdnantas tava vāhinīm
 54 taṃ hi vīraṃ maheṣvāsāḥ saubhadrapramukhā rathāḥ
     paryarakṣanta yudhyantaṃ vajrāyudham ivāmarāḥ
 55 śoṇitāktāṃ gadāṃ bibhrad ukṣito gajaśoṇitaiḥ
     kṛtānta iva raudrātmā bhīmaseno vyadṛśyata
 56 vyāyacchamānaṃ gadayā dikṣu sarvāsu bhārata
     nṛtyamānam apaśyāma nṛtyantam iva śaṃkaram
 57 yamadaṇḍopamāṃ gurvīm indrāśanisamasvanām
     apaśyāma mahārāja raudrāṃ viśasanīṃ gadām
 58 vimiśrāṃ keśamajjābhiḥ pradigdhāṃ rudhireṇa ca
     pinākam iva rudrasya kruddhasyābhighnataḥ paśūn
 59 yathā paśūnāṃ saṃghātaṃ yaṣṭyā pālaḥ prakālayet
     tathā bhīmo gajānīkaṃ gadayā paryakālayat
 60 gadayā vadhyamānās te mārgaṇaiś ca samantataḥ
     svāny anīkāni mṛdnantaḥ prādravan kuñjarās tava
 61 mahāvāta ivābhrāṇi vidhamitvā sa vāraṇān
     atiṣṭhat tumule bhīmaḥ śmaśāna iva śūlabhṛt


Next: Chapter 59