Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 178

  1 भीष्म उवाच
      ततस तृतीये दिवसे समे देशे वयवस्थितः
      परेषयाम आस मे राजन पराप्तॊ ऽसमीति महाव्रतः
  2 तम आगतम अहं शरुत्वा विषयान्तं महाबलम
      अभ्यगच्छं जवेनाशु परीत्या तेजॊनिधिं परभुम
  3 गां पुरस्कृत्य राजेन्द्र बराह्मणैः परिवारितः
      ऋत्विग्भिर देवकल्पैश च तथैव च पुरॊहितैः
  4 स माम अभिगतं दृष्ट्वा जामदग्न्यः परतापवान
      परतिजग्राह तां पूजां वचनं चेदम अब्रवीत
  5 भीष्म कां बुद्धिम आस्थाय काशिराजसुता तवया
      अकामेयम इहानीता पुनश चैव विसर्जिता
  6 विभ्रंशिता तवया हीयं धर्मावाप्तेः परावरात
      परामृष्टां तवया हीमां कॊ हि गन्तुम इहार्हति
  7 परत्याख्याता हि शाल्वेन तवया नीतेति भारत
      तस्माद इमां मन्नियॊगात परतिगृह्णीष्व भारत
  8 सवधर्मं पुरुषव्याघ्र राजपुत्री लभत्व इयम
      न युक्तम अवमानॊ ऽयं कर्तुं राज्ञा तवयानघ
  9 ततस तं नातिमनसं समुदीक्ष्याहम अब्रुवम
      नाहम एनां पुनर दद्यां भरात्रे बरह्मन कथं चन
  10 शाल्वस्याहम इति पराह पुरा माम इह भार्गव
     मया चैवाभ्यनुज्ञाता गता सौभपुरं परति
 11 न भयान नाप्य अनुक्रॊशान न लॊभान नार्थकाम्यया
     कषत्रधर्मम अहं जह्याम इति मे वरतम आहितम
 12 अथ माम अब्रवीद रामः करॊधपर्याकुलेक्षणः
     न करिष्यसि चेद एतद वाक्यं मे कुरुपुंगव
 13 हनिष्यामि सहामात्यं तवाम अद्येति पुनः पुनः
     संरम्भाद अब्रवीद रामः करॊधपर्याकुलेक्षणः
 14 तम अहं गीर्भिर इष्टाभिः पुनः पुनर अरिंदमम
     अयाचं भृगुशार्दूलं न चैव परशशाम सः
 15 तम अहं परणम्य शिरसा भूयॊ बराह्मणसत्तमम
     अब्रुवं कारणं किं तद यत तवं यॊद्धुम इहेच्छसि
 16 इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम
     उपदिष्टं महाबाहॊ शिष्यॊ ऽसमि तव भार्गव
 17 ततॊ माम अब्रवीद रामः करॊधसंरक्तलॊचनः
     जानीषे मां गुरुं भीष्म न चेमां परतिगृह्णसे
     सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते
 18 न हि ते विद्यते शान्तिर अन्यथा कुरुनन्दन
     गृहाणेमां महाबाहॊ रक्षस्व कुलम आत्मनः
     तवया विभ्रंशिता हीयं भर्तारं नाभिगच्छति
 19 तथा बरुवन्तं तम अहं रामं परपुरंजयम
     नैतद एवं पुनर भावि बरह्मर्षे किं शरमेण ते
 20 गुरुत्वं तवयि संप्रेक्ष्य जामदग्न्य पुरातनम
     परसादये तवां भगवंस तयक्तैषा हि पुरा मया
 21 कॊ जातु परभावां हि नारीं वयालीम इव सथिताम
     वासयेत गृहे जानन सत्रीणां दॊषान महात्ययान
 22 न भयाद वासवस्यापि धर्मं जह्यां महाद्युते
     परसीद मा वा यद वा ते कार्यं तत कुरु माचिरम
 23 अयं चापि विशुद्धात्मन पुराणे शरूयते विभॊ
     मरुत्तेन महाबुद्धे गीतः शलॊकॊ महात्मना
 24 गुरॊर अप्य अवलिप्तस्य कार्याकार्यम अजानतः
     उत्पथप्रतिपन्नस्य कार्यं भवति शासनम
 25 स तवं गुरुर इति परेम्णा मया संमानितॊ भृशम
     गुरुवृत्तं न जानीषे तस्माद यॊत्स्याम्य अहं तवया
 26 गुरुं न हन्यां समरे बराह्मणं च विशेषतः
     विशेषतस तपॊवृद्धम एवं कषान्तं मया तव
 27 युद्यतेषुम अथॊ दृष्ट्वा बराह्मणं कषत्रबन्धुवत
     यॊ हन्यात समरे करुद्धॊ युध्यन्तम अपलायिनम
     बरह्महत्या न तस्य सयाद इति धर्मेषु निश्चयः
 28 कषत्रियाणां सथितॊ धर्मे कषत्रियॊ ऽसमि तपॊधन
     यॊ यथा वर्तते यस्मिंस तथा तस्मिन परवर्तयन
     नाधर्मं समवाप्नॊति नरः शरेयश च विन्दति
 29 अर्थे वा यदि वा धर्मे समर्थॊ देशकालवित
     अनर्थसंशयापन्नः शरेयान निःसंशयेन च
 30 यस्मात संशयिते ऽरथे ऽसमिन यथान्यायं परवर्तसे
     तस्माद यॊत्स्यामि सहितस तवया राम महाहवे
     पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम
 31 एवंगते ऽपि तु मया यच छक्यं भृगुनन्दन
     तत करिष्ये कुरुक्षेत्रे यॊत्स्ये विप्र तवया सह
     दवंद्वे राम यथेष्टं ते सज्जॊ भव महामुने
 32 तत्र तवं निहतॊ राम मया शरशताचितः
     लप्स्यसे निर्जिताँल लॊकाञ शस्त्रपूतॊ महारणे
 33 स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय
     तत्रैष्यामि महाबाहॊ युद्धाय तवां तपॊधन
 34 अपि यत्र तवया राम कृतं शौचं पुरा पितुः
     तत्राहम अपि हत्वा तवां शौचं कर्तास्मि भार्गव
 35 तत्र गच्छस्व राम तवं तवरितं युद्धदुर्मद
     वयपनेष्यामि ते दर्पं पौराणं बराह्मणब्रुव
 36 यच चापि कत्थसे राम बहुशः परिषत्सु वै
     निर्जिताः कषत्रिया लॊके मयैकेनेति तच छृणु
 37 न तदा जायते भीष्मॊ मद्विधः कषत्रियॊ ऽपि वा
     यस ते युद्धमयं दर्पं कामं च वयपनाशयेत
 38 सॊ ऽहं जातॊ महाबाहॊ भीष्मः परपुरंजयः
     वयपनेष्यामि ते दर्पं युद्धे राम न संशयः
  1 bhīṣma uvāca
      tatas tṛtīye divase same deśe vyavasthitaḥ
      preṣayām āsa me rājan prāpto 'smīti mahāvrataḥ
  2 tam āgatam ahaṃ śrutvā viṣayāntaṃ mahābalam
      abhyagacchaṃ javenāśu prītyā tejonidhiṃ prabhum
  3 gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ
      ṛtvigbhir devakalpaiś ca tathaiva ca purohitaiḥ
  4 sa mām abhigataṃ dṛṣṭvā jāmadagnyaḥ pratāpavān
      pratijagrāha tāṃ pūjāṃ vacanaṃ cedam abravīt
  5 bhīṣma kāṃ buddhim āsthāya kāśirājasutā tvayā
      akāmeyam ihānītā punaś caiva visarjitā
  6 vibhraṃśitā tvayā hīyaṃ dharmāvāpteḥ parāvarāt
      parāmṛṣṭāṃ tvayā hīmāṃ ko hi gantum ihārhati
  7 pratyākhyātā hi śālvena tvayā nīteti bhārata
      tasmād imāṃ manniyogāt pratigṛhṇīṣva bhārata
  8 svadharmaṃ puruṣavyāghra rājaputrī labhatv iyam
      na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha
  9 tatas taṃ nātimanasaṃ samudīkṣyāham abruvam
      nāham enāṃ punar dadyāṃ bhrātre brahman kathaṃ cana
  10 śālvasyāham iti prāha purā mām iha bhārgava
     mayā caivābhyanujñātā gatā saubhapuraṃ prati
 11 na bhayān nāpy anukrośān na lobhān nārthakāmyayā
     kṣatradharmam ahaṃ jahyām iti me vratam āhitam
 12 atha mām abravīd rāmaḥ krodhaparyākulekṣaṇaḥ
     na kariṣyasi ced etad vākyaṃ me kurupuṃgava
 13 haniṣyāmi sahāmātyaṃ tvām adyeti punaḥ punaḥ
     saṃrambhād abravīd rāmaḥ krodhaparyākulekṣaṇaḥ
 14 tam ahaṃ gīrbhir iṣṭābhiḥ punaḥ punar ariṃdamam
     ayācaṃ bhṛguśārdūlaṃ na caiva praśaśāma saḥ
 15 tam ahaṃ praṇamya śirasā bhūyo brāhmaṇasattamam
     abruvaṃ kāraṇaṃ kiṃ tad yat tvaṃ yoddhum ihecchasi
 16 iṣvastraṃ mama bālasya bhavataiva caturvidham
     upadiṣṭaṃ mahābāho śiṣyo 'smi tava bhārgava
 17 tato mām abravīd rāmaḥ krodhasaṃraktalocanaḥ
     jānīṣe māṃ guruṃ bhīṣma na cemāṃ pratigṛhṇase
     sutāṃ kāśyasya kauravya matpriyārthaṃ mahīpate
 18 na hi te vidyate śāntir anyathā kurunandana
     gṛhāṇemāṃ mahābāho rakṣasva kulam ātmanaḥ
     tvayā vibhraṃśitā hīyaṃ bhartāraṃ nābhigacchati
 19 tathā bruvantaṃ tam ahaṃ rāmaṃ parapuraṃjayam
     naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te
 20 gurutvaṃ tvayi saṃprekṣya jāmadagnya purātanam
     prasādaye tvāṃ bhagavaṃs tyaktaiṣā hi purā mayā
 21 ko jātu parabhāvāṃ hi nārīṃ vyālīm iva sthitām
     vāsayeta gṛhe jānan strīṇāṃ doṣān mahātyayān
 22 na bhayād vāsavasyāpi dharmaṃ jahyāṃ mahādyute
     prasīda mā vā yad vā te kāryaṃ tat kuru māciram
 23 ayaṃ cāpi viśuddhātman purāṇe śrūyate vibho
     maruttena mahābuddhe gītaḥ śloko mahātmanā
 24 guror apy avaliptasya kāryākāryam ajānataḥ
     utpathapratipannasya kāryaṃ bhavati śāsanam
 25 sa tvaṃ gurur iti premṇā mayā saṃmānito bhṛśam
     guruvṛttaṃ na jānīṣe tasmād yotsyāmy ahaṃ tvayā
 26 guruṃ na hanyāṃ samare brāhmaṇaṃ ca viśeṣataḥ
     viśeṣatas tapovṛddham evaṃ kṣāntaṃ mayā tava
 27 yudyateṣum atho dṛṣṭvā brāhmaṇaṃ kṣatrabandhuvat
     yo hanyāt samare kruddho yudhyantam apalāyinam
     brahmahatyā na tasya syād iti dharmeṣu niścayaḥ
 28 kṣatriyāṇāṃ sthito dharme kṣatriyo 'smi tapodhana
     yo yathā vartate yasmiṃs tathā tasmin pravartayan
     nādharmaṃ samavāpnoti naraḥ śreyaś ca vindati
 29 arthe vā yadi vā dharme samartho deśakālavit
     anarthasaṃśayāpannaḥ śreyān niḥsaṃśayena ca
 30 yasmāt saṃśayite 'rthe 'smin yathānyāyaṃ pravartase
     tasmād yotsyāmi sahitas tvayā rāma mahāhave
     paśya me bāhuvīryaṃ ca vikramaṃ cātimānuṣam
 31 evaṃgate 'pi tu mayā yac chakyaṃ bhṛgunandana
     tat kariṣye kurukṣetre yotsye vipra tvayā saha
     dvaṃdve rāma yatheṣṭaṃ te sajjo bhava mahāmune
 32 tatra tvaṃ nihato rāma mayā śaraśatācitaḥ
     lapsyase nirjitāṁl lokāñ śastrapūto mahāraṇe
 33 sa gaccha vinivartasva kurukṣetraṃ raṇapriya
     tatraiṣyāmi mahābāho yuddhāya tvāṃ tapodhana
 34 api yatra tvayā rāma kṛtaṃ śaucaṃ purā pituḥ
     tatrāham api hatvā tvāṃ śaucaṃ kartāsmi bhārgava
 35 tatra gacchasva rāma tvaṃ tvaritaṃ yuddhadurmada
     vyapaneṣyāmi te darpaṃ paurāṇaṃ brāhmaṇabruva
 36 yac cāpi katthase rāma bahuśaḥ pariṣatsu vai
     nirjitāḥ kṣatriyā loke mayaikeneti tac chṛṇu
 37 na tadā jāyate bhīṣmo madvidhaḥ kṣatriyo 'pi vā
     yas te yuddhamayaṃ darpaṃ kāmaṃ ca vyapanāśayet
 38 so 'haṃ jāto mahābāho bhīṣmaḥ parapuraṃjayaḥ
     vyapaneṣyāmi te darpaṃ yuddhe rāma na saṃśayaḥ


Next: Chapter 179