Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 176

  1 अकृतव्रण उवाच
      दुःखद्वयम इदं भद्रे कतरस्य चिकीर्षसि
      परतिकर्तव्यम अबले तत तवं वत्से बरवीहि मे
  2 यदि सौभपतिर भद्रे नियॊक्तव्यॊ मते तव
      नियॊक्ष्यति महात्मा तं रामस तवद्धितकाम्यया
  3 अथापगेयं भीष्मं तं रामेणेच्छसि धीमता
      रणे विनिर्जितं दरष्टुं कुर्यात तद अपि भार्गवः
  4 सृञ्जयस्य वचः शरुत्वा तव चैव शुचिस्मिते
      यद अत्रानन्तरं कार्यं तद अद्यैव विचिन्त्यताम
  5 अम्बॊवाच
      अपनीतास्मि भीष्मेण भगवन्न अविजानता
      न हि जानाति मे भीष्मॊ बरह्मञ शाल्वगतं मनः
  6 एतद विचार्य मनसा भवान एव विनिश्चयम
      विचिनॊतु यथान्यायं विधानं करियतां तथा
  7 भीष्मे वा कुरुशार्दूले शाल्वराजे ऽथ वा पुनः
      उभयॊर एव वा बरह्मन यद युक्तं तत समाचर
  8 निवेदितं मया हय एतद दुःखमूलं यथातथम
      विधानं तत्र भगवन कर्तुम अर्हसि युक्तितः
  9 अकृतव्रण उवाच
      उपपन्नम इदं भद्रे यद एवं वरवर्णिनि
      धर्मं परति वचॊ बरूयाः शृणु चेदं वचॊ मम
  10 यदि तवाम आपगेयॊ वै न नयेद गजसाह्वयम
     शाल्वस तवां शिरसा भीरु गृह्णीयाद रामचॊदितः
 11 तेन तवं निर्जिता भद्रे यस्मान नीतासि भामिनि
     संशयः शाल्वराजस्य तेन तवयि सुमध्यमे
 12 भीष्मः पुरुषमानी च जितकाशी तथैव च
     तस्मात परतिक्रिया युक्ता भीष्मे कारयितुं तवया
 13 अम्बॊवाच
     ममाप्य एष महान बरह्मन हृदि कामॊ ऽभिवर्तते
     घातयेयं यदि रणे भीष्मम इत्य एव नित्यदा
 14 भीष्मं वा शाल्वराजं वा यं वा दॊषेण गच्छसि
     परशाधि तं महाबाहॊ यत्कृते ऽहं सुदुःखिता
 15 भीष्म उवाच
     एवं कथयताम एव तेषां स दिवसॊ गतः
     रात्रिश च भरतश्रेष्ठ सुखशीतॊष्णमारुता
 16 ततॊ रामः परादुरासीत परज्वलन्न इव तेजसा
     शिष्यैः परिवृतॊ राजञ जटाचीरधरॊ मुनिः
 17 धनुष्पाणिर अदीनात्मा खड्गं बिभ्रत परश्वधी
     विरजा राजशार्दूल सॊ ऽभययात सृञ्जयं नृपम
 18 ततस तं तापसा दृष्ट्वा स च राजा महातपाः
     तस्थुः पराञ्जलयः सर्वे सा च कन्या तपस्विनी
 19 पूजयाम आसुर अव्यग्रा मधुपर्केण भार्गवम
     अर्चितश च यथायॊगं निषसाद सहैव तैः
 20 ततः पूर्वव्यतीतानि कथयेते सम ताव उभौ
     सृञ्जयश च स राजर्षिर जामदग्न्यश च भारत
 21 ततः कथान्ते राजर्षिर भृगुश्रेष्ठं महाबलम
     उवाच मधुरं काले रामं वचनम अर्थवत
 22 रामेयं मम दौहित्री काशिराजसुता परभॊ
     अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद
 23 परमं कथ्यतां चेति तां रामः परत्यभाषत
     ततः साभ्यगमद रामं जवलन्तम इव पावकम
 24 सा चाभिवाद्य चरणौ रामस्य शिरसा शुभा
     सपृष्ट्वा पद्मदलाभाभ्यां पाणिभ्याम अग्रतः सथिता
 25 रुरॊद सा शॊकवती बाष्पव्याकुललॊचना
     परपेदे शरणं चैव शरण्यं भृगुनन्दनम
 26 राम उवाच
     यथासि सृञ्जयस्यास्य तथा मम नृपात्मजे
     बरूहि यत ते मनॊदुःखं करिष्ये वचनं तव
 27 अम्बॊवाच
     भगवञ शरणं तवाद्य परपन्नास्मि महाव्रत
     शॊकपङ्कार्णवाद घॊराद उद्धरस्व च मां विभॊ
 28 भीष्म उवाच
     तस्याश च दृष्ट्वा रूपं च वयश चाभिनवं पुनः
     सौकुमार्यं परं चैव रामश चिन्तापरॊ ऽभवत
 29 किम इयं वक्ष्यतीत्य एवं विमृशन भृगुसत्तमः
     इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः
 30 कथ्यताम इति सा भूयॊ रामेणॊक्ता शुचिस्मिता
     सर्वम एव यथातत्त्वं कथयाम आस भार्गवे
 31 तच छरुत्वा जामदग्न्यस तु राजपुत्र्या वचस तदा
     उवाच तां वरारॊहां निश्चित्यार्थविनिश्चयम
 32 परेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि
     करिष्यति वचॊ धर्म्यं शरुत्वा मे स नराधिपः
 33 न चेत करिष्यति वचॊ मयॊक्तं जाह्नवीसुतः
     धक्ष्याम्य एनं रणे भद्रे सामात्यं शस्त्रतेजसा
 34 अथ वा ते मतिस तत्र राजपुत्रि निवर्तते
     तावच छाल्वपतिं वीरं यॊजयाम्य अत्र कर्मणि
 35 अम्बॊवाच
     विसर्जितास्मि भीष्मेण शरुत्वैव भृगुनन्दन
     शाल्वराजगतं चेतॊ मम पूर्वं मनीषितम
 36 सौभराजम उपेत्याहम अब्रुवं दुर्वचं वचः
     न च मां परत्यगृह्णात स चारित्रपरिशङ्कितः
 37 एतत सर्वं विनिश्चित्य सवबुद्ध्या भृगुनन्दन
     यद अत्रौपयिकं कार्यं तच चिन्तयितुम अर्हसि
 38 ममात्र वयसनस्यास्य भीष्मॊ मूलं महाव्रतः
     येनाहं वशम आनीता समुत्क्षिप्य बलात तदा
 39 भीष्मं जहि महाबाहॊ यत्कृते दुःखम ईदृशम
     पराप्ताहं भृगुशार्दूल चराम्य अप्रियम उत्तमम
 40 स हि लुब्धश च मानी च जितकाशी च भार्गव
     तस्मात परतिक्रिया कर्तुं युक्ता तस्मै तवयानघ
 41 एष मे हरियमाणाया भारतेन तदा विभॊ
     अभवद धृदि संकल्पॊ घातयेयं महाव्रतम
 42 तस्मात कामं ममाद्येमं राम संवर्तयानघ
     जहि भीष्मं महाबाहॊ यथा वृत्रं पुरंदरः
  1 akṛtavraṇa uvāca
      duḥkhadvayam idaṃ bhadre katarasya cikīrṣasi
      pratikartavyam abale tat tvaṃ vatse bravīhi me
  2 yadi saubhapatir bhadre niyoktavyo mate tava
      niyokṣyati mahātmā taṃ rāmas tvaddhitakāmyayā
  3 athāpageyaṃ bhīṣmaṃ taṃ rāmeṇecchasi dhīmatā
      raṇe vinirjitaṃ draṣṭuṃ kuryāt tad api bhārgavaḥ
  4 sṛñjayasya vacaḥ śrutvā tava caiva śucismite
      yad atrānantaraṃ kāryaṃ tad adyaiva vicintyatām
  5 ambovāca
      apanītāsmi bhīṣmeṇa bhagavann avijānatā
      na hi jānāti me bhīṣmo brahmañ śālvagataṃ manaḥ
  6 etad vicārya manasā bhavān eva viniścayam
      vicinotu yathānyāyaṃ vidhānaṃ kriyatāṃ tathā
  7 bhīṣme vā kuruśārdūle śālvarāje 'tha vā punaḥ
      ubhayor eva vā brahman yad yuktaṃ tat samācara
  8 niveditaṃ mayā hy etad duḥkhamūlaṃ yathātatham
      vidhānaṃ tatra bhagavan kartum arhasi yuktitaḥ
  9 akṛtavraṇa uvāca
      upapannam idaṃ bhadre yad evaṃ varavarṇini
      dharmaṃ prati vaco brūyāḥ śṛṇu cedaṃ vaco mama
  10 yadi tvām āpageyo vai na nayed gajasāhvayam
     śālvas tvāṃ śirasā bhīru gṛhṇīyād rāmacoditaḥ
 11 tena tvaṃ nirjitā bhadre yasmān nītāsi bhāmini
     saṃśayaḥ śālvarājasya tena tvayi sumadhyame
 12 bhīṣmaḥ puruṣamānī ca jitakāśī tathaiva ca
     tasmāt pratikriyā yuktā bhīṣme kārayituṃ tvayā
 13 ambovāca
     mamāpy eṣa mahān brahman hṛdi kāmo 'bhivartate
     ghātayeyaṃ yadi raṇe bhīṣmam ity eva nityadā
 14 bhīṣmaṃ vā śālvarājaṃ vā yaṃ vā doṣeṇa gacchasi
     praśādhi taṃ mahābāho yatkṛte 'haṃ suduḥkhitā
 15 bhīṣma uvāca
     evaṃ kathayatām eva teṣāṃ sa divaso gataḥ
     rātriś ca bharataśreṣṭha sukhaśītoṣṇamārutā
 16 tato rāmaḥ prādurāsīt prajvalann iva tejasā
     śiṣyaiḥ parivṛto rājañ jaṭācīradharo muniḥ
 17 dhanuṣpāṇir adīnātmā khaḍgaṃ bibhrat paraśvadhī
     virajā rājaśārdūla so 'bhyayāt sṛñjayaṃ nṛpam
 18 tatas taṃ tāpasā dṛṣṭvā sa ca rājā mahātapāḥ
     tasthuḥ prāñjalayaḥ sarve sā ca kanyā tapasvinī
 19 pūjayām āsur avyagrā madhuparkeṇa bhārgavam
     arcitaś ca yathāyogaṃ niṣasāda sahaiva taiḥ
 20 tataḥ pūrvavyatītāni kathayete sma tāv ubhau
     sṛñjayaś ca sa rājarṣir jāmadagnyaś ca bhārata
 21 tataḥ kathānte rājarṣir bhṛguśreṣṭhaṃ mahābalam
     uvāca madhuraṃ kāle rāmaṃ vacanam arthavat
 22 rāmeyaṃ mama dauhitrī kāśirājasutā prabho
     asyāḥ śṛṇu yathātattvaṃ kāryaṃ kāryaviśārada
 23 paramaṃ kathyatāṃ ceti tāṃ rāmaḥ pratyabhāṣata
     tataḥ sābhyagamad rāmaṃ jvalantam iva pāvakam
 24 sā cābhivādya caraṇau rāmasya śirasā śubhā
     spṛṣṭvā padmadalābhābhyāṃ pāṇibhyām agrataḥ sthitā
 25 ruroda sā śokavatī bāṣpavyākulalocanā
     prapede śaraṇaṃ caiva śaraṇyaṃ bhṛgunandanam
 26 rāma uvāca
     yathāsi sṛñjayasyāsya tathā mama nṛpātmaje
     brūhi yat te manoduḥkhaṃ kariṣye vacanaṃ tava
 27 ambovāca
     bhagavañ śaraṇaṃ tvādya prapannāsmi mahāvrata
     śokapaṅkārṇavād ghorād uddharasva ca māṃ vibho
 28 bhīṣma uvāca
     tasyāś ca dṛṣṭvā rūpaṃ ca vayaś cābhinavaṃ punaḥ
     saukumāryaṃ paraṃ caiva rāmaś cintāparo 'bhavat
 29 kim iyaṃ vakṣyatīty evaṃ vimṛśan bhṛgusattamaḥ
     iti dadhyau ciraṃ rāmaḥ kṛpayābhipariplutaḥ
 30 kathyatām iti sā bhūyo rāmeṇoktā śucismitā
     sarvam eva yathātattvaṃ kathayām āsa bhārgave
 31 tac chrutvā jāmadagnyas tu rājaputryā vacas tadā
     uvāca tāṃ varārohāṃ niścityārthaviniścayam
 32 preṣayiṣyāmi bhīṣmāya kuruśreṣṭhāya bhāmini
     kariṣyati vaco dharmyaṃ śrutvā me sa narādhipaḥ
 33 na cet kariṣyati vaco mayoktaṃ jāhnavīsutaḥ
     dhakṣyāmy enaṃ raṇe bhadre sāmātyaṃ śastratejasā
 34 atha vā te matis tatra rājaputri nivartate
     tāvac chālvapatiṃ vīraṃ yojayāmy atra karmaṇi
 35 ambovāca
     visarjitāsmi bhīṣmeṇa śrutvaiva bhṛgunandana
     śālvarājagataṃ ceto mama pūrvaṃ manīṣitam
 36 saubharājam upetyāham abruvaṃ durvacaṃ vacaḥ
     na ca māṃ pratyagṛhṇāt sa cāritrapariśaṅkitaḥ
 37 etat sarvaṃ viniścitya svabuddhyā bhṛgunandana
     yad atraupayikaṃ kāryaṃ tac cintayitum arhasi
 38 mamātra vyasanasyāsya bhīṣmo mūlaṃ mahāvrataḥ
     yenāhaṃ vaśam ānītā samutkṣipya balāt tadā
 39 bhīṣmaṃ jahi mahābāho yatkṛte duḥkham īdṛśam
     prāptāhaṃ bhṛguśārdūla carāmy apriyam uttamam
 40 sa hi lubdhaś ca mānī ca jitakāśī ca bhārgava
     tasmāt pratikriyā kartuṃ yuktā tasmai tvayānagha
 41 eṣa me hriyamāṇāyā bhāratena tadā vibho
     abhavad dhṛdi saṃkalpo ghātayeyaṃ mahāvratam
 42 tasmāt kāmaṃ mamādyemaṃ rāma saṃvartayānagha
     jahi bhīṣmaṃ mahābāho yathā vṛtraṃ puraṃdaraḥ


Next: Chapter 177