Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 165

  1 [भीस्म]
      अचलॊ वृषकश चैव भरातरौ सहिताव उभौ
      रथौ तव दुराधर्षौ शत्रून विध्वंसयिष्यतः
  2 बलवन्तौ नरव्याघ्रौ दृढक्रॊधौ परहारिणौ
      गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ
  3 सखा ते दयितॊ नित्यं य एष रणकर्कशः
      परॊत्साहयति राजंस तवां विग्रहे पाण्डवैः सह
  4 परुषः कत्थनॊ नीचः कर्णॊ वैकर्तनस तव
      मन्त्री नेता च बन्धुश च मानी चात्यन्तम उच्छ्रितः
  5 एष नैव रथः पूर्णॊ नाप्य एवातिरथॊ नृप
      वियुक्तः कवचेनैष सहजेन विचेतनः
      कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं धृणी
  6 अभिशापाच च रामस्य बराह्मणस्य च भाषणात
      करणानां वियॊगाच च तेन मे ऽरधरथॊ मतः
      नैष फल्गुनम आसाद्य पुनर जीवन विमॊक्ष्यते
  7 [स]
      ततॊ ऽबरवीन महाबाहुर दरॊणः शस्त्रभृतां वरः
      एवम एतद यथात्थ तवं न मिथ्यास्तीति किं चन
  8 रणे रणे ऽतिमानी च विमुखश चैव दृश्यते
      घृणी कर्णः परमादी च तेन मे ऽरधरथॊ मतः
  9 एतच छरुत्वा तु राधेयः करॊधाद उत्फुल्ललॊचनः
      उवाच भीष्मं राजेन्द्र तुदन वाग्भिः परतॊदवत
  10 पितामह यथेष्टं मां वाक्शरैर उपकृन्तसि
     अनागसं सदा दवेषाद एवम एव पदे पदे
     मर्षयामि च तत सर्वं दुर्यॊधनकृतेन वै
 11 तवं तु मां मन्यसे ऽशक्तं यथा पापुरुषं तथा
     भवान अर्धरथॊ मह्यं मतॊ नास्त्य अत्र संशयः
 12 सर्वस्य जगतश चैव गाङ्गेय न मृषा वदे
     कुरूणाम अहितॊ नित्यं न च राजावबुध्यते
 13 कॊ हि नाम समानेषु राजसूदात्त कर्मसु
     तेजॊवधम इमं कुर्याद विभेदयिषुर आहवे
     यथा तवं गुणनिर्देशाद अपराधं चिकीर्षसि
 14 न हायनैर न पलितैर न वित्तैर न च बन्धुभिः
     महारथत्वं संख्यातुं शक्यं कषत्रस्य कौरव
 15 बलज्येष्ठं समृतं कषत्रं मन्त्रज्येष्ठा दविजातयः
     धनज्येष्ठाः समृता वैश्याः शूद्रास तु वयसाधिकाः
 16 यथेच्छकं सवयं गराहाद रथान अतिरथांस तथा
     कामद्वेषसमायुक्तॊ मॊहात परकुरुते भवान
 17 दुर्यॊधन महाबाहॊ साधु सम्यग अवेक्ष्यताम
     तयज्यतां दुष्टभावॊ ऽयं भीष्मः किल्बिषकृत तव
 18 भिन्ना हि सेना नृपते दुःसंधेया भवत्य उत
     मैलापि पुरुषव्याघ्र किम उ नाना समुत्थिता
 19 एषां दवैधं समुत्पन्नं यॊधानां युधि भारत
     तेजॊवधॊ नः करियते परत्यक्षेण विशेषतः
 20 रथानां कव च विज्ञानं कव च भीष्मॊ ऽलपचेतनः
     अहम आवारयिष्यामि पाण्डवानाम अनीकिनीम
 21 आसाद्य माम अमॊघेषुं गमिष्यन्ति दिशॊ दश
     पाण्डवाः सह पञ्चालाः शार्दूलं वृषभा इव
 22 कव च युद्धविमर्दॊ वा मन्त्राः सुव्याहृतानि वा
     कव च भीष्मॊ गतवया मन्दात्मा कालमॊहितः
 23 सपर्धते हि सदा नित्यं सर्वेण जगता सह
     न चान्यं पुरुषं कं चिन मन्यते मॊघदर्शनः
 24 शरॊतव्यं खलु वृद्धानाम इति शास्त्रनिदर्शनम
     न तव एवाप्य अतिवृद्धानां पुनर बाला हि ते मताः
 25 अहम एकॊ हनिष्यामि पाण्डवान नात्र संशयः
     सुयुद्धे राजशार्दूल यशॊ भीष्मं गमिष्यति
 26 कृतः सेनापतिस तव एष तवया भीष्मॊ नराधिप
     सेनापतिं गुणॊ गन्ता न तु यॊधान कथं चन
 27 नाहं जीवति गाङ्गेये यॊत्स्ये राजन कथं चन
     हते तु भीष्मे यॊधास्मि सर्वैर एव महारथैः
  1 [bhīsma]
      acalo vṛṣakaś caiva bhrātarau sahitāv ubhau
      rathau tava durādharṣau śatrūn vidhvaṃsayiṣyataḥ
  2 balavantau naravyāghrau dṛḍhakrodhau prahāriṇau
      gāndhāramukhyau taruṇau darśanīyau mahābalau
  3 sakhā te dayito nityaṃ ya eṣa raṇakarkaśaḥ
      protsāhayati rājaṃs tvāṃ vigrahe pāṇḍavaiḥ saha
  4 paruṣaḥ katthano nīcaḥ karṇo vaikartanas tava
      mantrī netā ca bandhuś ca mānī cātyantam ucchritaḥ
  5 eṣa naiva rathaḥ pūrṇo nāpy evātiratho nṛpa
      viyuktaḥ kavacenaiṣa sahajena vicetanaḥ
      kuṇḍalābhyāṃ ca divyābhyāṃ viyuktaḥ satataṃ dhṛṇī
  6 abhiśāpāc ca rāmasya brāhmaṇasya ca bhāṣaṇāt
      karaṇānāṃ viyogāc ca tena me 'rdharatho mataḥ
      naiṣa phalgunam āsādya punar jīvan vimokṣyate
  7 [s]
      tato 'bravīn mahābāhur droṇaḥ śastrabhṛtāṃ varaḥ
      evam etad yathāttha tvaṃ na mithyāstīti kiṃ cana
  8 raṇe raṇe 'timānī ca vimukhaś caiva dṛśyate
      ghṛṇī karṇaḥ pramādī ca tena me 'rdharatho mataḥ
  9 etac chrutvā tu rādheyaḥ krodhād utphullalocanaḥ
      uvāca bhīṣmaṃ rājendra tudan vāgbhiḥ pratodavat
  10 pitāmaha yatheṣṭaṃ māṃ vākśarair upakṛntasi
     anāgasaṃ sadā dveṣād evam eva pade pade
     marṣayāmi ca tat sarvaṃ duryodhanakṛtena vai
 11 tvaṃ tu māṃ manyase 'śaktaṃ yathā pāpuruṣaṃ tathā
     bhavān ardharatho mahyaṃ mato nāsty atra saṃśayaḥ
 12 sarvasya jagataś caiva gāṅgeya na mṛṣā vade
     kurūṇām ahito nityaṃ na ca rājāvabudhyate
 13 ko hi nāma samāneṣu rājasūdātta karmasu
     tejovadham imaṃ kuryād vibhedayiṣur āhave
     yathā tvaṃ guṇanirdeśād aparādhaṃ cikīrṣasi
 14 na hāyanair na palitair na vittair na ca bandhubhiḥ
     mahārathatvaṃ saṃkhyātuṃ śakyaṃ kṣatrasya kaurava
 15 balajyeṣṭhaṃ smṛtaṃ kṣatraṃ mantrajyeṣṭhā dvijātayaḥ
     dhanajyeṣṭhāḥ smṛtā vaiśyāḥ śūdrās tu vayasādhikāḥ
 16 yathecchakaṃ svayaṃ grāhād rathān atirathāṃs tathā
     kāmadveṣasamāyukto mohāt prakurute bhavān
 17 duryodhana mahābāho sādhu samyag avekṣyatām
     tyajyatāṃ duṣṭabhāvo 'yaṃ bhīṣmaḥ kilbiṣakṛt tava
 18 bhinnā hi senā nṛpate duḥsaṃdheyā bhavaty uta
     mailāpi puruṣavyāghra kim u nānā samutthitā
 19 eṣāṃ dvaidhaṃ samutpannaṃ yodhānāṃ yudhi bhārata
     tejovadho naḥ kriyate pratyakṣeṇa viśeṣataḥ
 20 rathānāṃ kva ca vijñānaṃ kva ca bhīṣmo 'lpacetanaḥ
     aham āvārayiṣyāmi pāṇḍavānām anīkinīm
 21 āsādya mām amogheṣuṃ gamiṣyanti diśo daśa
     pāṇḍavāḥ saha pañcālāḥ śārdūlaṃ vṛṣabhā iva
 22 kva ca yuddhavimardo vā mantrāḥ suvyāhṛtāni vā
     kva ca bhīṣmo gatavayā mandātmā kālamohitaḥ
 23 spardhate hi sadā nityaṃ sarveṇa jagatā saha
     na cānyaṃ puruṣaṃ kaṃ cin manyate moghadarśanaḥ
 24 śrotavyaṃ khalu vṛddhānām iti śāstranidarśanam
     na tv evāpy ativṛddhānāṃ punar bālā hi te matāḥ
 25 aham eko haniṣyāmi pāṇḍavān nātra saṃśayaḥ
     suyuddhe rājaśārdūla yaśo bhīṣmaṃ gamiṣyati
 26 kṛtaḥ senāpatis tv eṣa tvayā bhīṣmo narādhipa
     senāpatiṃ guṇo gantā na tu yodhān kathaṃ cana
 27 nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃ cana
     hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ


Next: Chapter 166