Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 164

  1 [भीस्म]
      शकुनिर मातुलस ते ऽसौ रथ एकॊ नराधिप
      परसज्य पाण्डवैर वैरं यॊत्स्यते नात्र संशयः
  2 एतस्य सैन्या दुर्धर्षाः समरे ऽपरतियायिनः
      विकृतायुध भूयिष्ठा वायुवेगसमा जवे
  3 दरॊणपुत्रॊ महेष्वासः सर्वेषाम अति धन्विनाम
      समरे चित्रयॊधी च दृढास्त्रश च महारथः
  4 एतस्य हि महाराज यथा गाण्डीवधन्वनः
      शरासनाद विनिर्मुक्ताः संसक्ता यान्ति सायकाः
  5 नैष शक्यॊ मया वीरः संख्यातुं रथसत्तमः
      निर्दहेद अपि लॊकांस तरीन इच्छन्न एष महायशाः
  6 करॊधस तेजश च तपसा संभृतॊ ऽऽशरमवासिना
      दरॊणेनानुगृहीतश च दिव्यैर अस्त्रैर उदारधीः
  7 दॊषस तव अस्य महान एकॊ येनैष भरतर्षभ
      न मे रथॊ नातिरथॊ मतः पार्थिव सत्तम
  8 जीवितं परियम अत्यर्थम आयुष कामः सदा दविजः
      न हय अस्य सदृशः कश चिद उभयॊः सेनयॊर अपि
  9 हन्याद एकरथेनैव देवानाम अपि वाहिनीम
      वपुष्मांस तलघॊषेण सफॊटयेद अपि पर्वतान
  10 असंख्येयगुणॊ वीरः परहर्ता दारुणद्युतिः
     दण्डपाणिर इवासह्यः कालवत परचरिष्यति
 11 युगान्ताग्निसमः करॊधे सिंहग्रीवॊ महामतिः
     एष भारत युद्धस्य पृष्ठं संशमयिष्यति
 12 पिता तव अस्य महातेजा वृद्धॊ ऽपि युवभिर वरः
     रणे कर्म महत कर्ता तत्र मे नास्ति संशयः
 13 अस्त्रवेगानिलॊद्धूतः सेना कष्णेन्धनॊत्थितः
     पाण्डुपुत्रस्य सैन्यानि परधक्ष्यति जये धृतः
 14 रथयूथप यूथानां यूथपः स नरर्षभः
     भारद्वाजात्मजः कर्ता कर्म तीव्रं हिताय वः
 15 सर्वमूर्धाभिषिक्तानाम आचार्यः सथविरॊ गुरुः
     गच्छेद अन्तं सृञ्जयानां परियस तव अस्य धनंजयः
 16 नैष जातु महेष्वासः पार्थम अक्लिष्टकारिणम
     हन्याद आचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम
 17 शलाघत्य एष सदा वीरः पार्थस्य गुणविस्तरैः
     पुत्राद अभ्यधिकं चैव भारद्वाजॊ ऽनुपश्यति
 18 हन्याद एकरथेनैव देवगन्धर्वदानवान
     एकीभूतान अपि रणे दिव्यैर अस्त्रैः परतापवान
 19 पौरवॊ राजशार्दूलस तव राजन महारथः
     मतॊ मम रथॊ वीर परवीर रथारुजः
 20 सवेन सैन्येन सहितः परतपञ शत्रुवाहिनीम
     परधक्ष्यति सपाञ्चालान कक्षं कृष्ण गतिर यथा
 21 सत्यव्रतॊ रथवरॊ राजपुत्रॊ महारथः
     तव राजन रिपुबले कालवत परचरिष्यति
 22 एतस्य यॊधा राजेन्द्र विचित्रकवचायुधाः
     विचरिष्यन्ति संग्रामे निघ्नन्तः शात्रवांस तव
 23 वृषसेनॊ रथाग्र्यस ते कर्ण पुत्रॊ महारथः
     परधक्ष्यति रिपूणां ते बलानि बलिनां वरः
 24 जलसंधॊ महातेजा राजन रथवरस तव
     तयक्ष्यते समरे पराणान मागधः परवीरहा
 25 एष यॊत्स्यति संग्रामे गजस्कन्धविशारदः
     रथेन वा महाबाहुः कषपयञ शत्रुवाहिनीम
 26 रथ एष महाराज मतॊ मम नरर्षभः
     तवदर्थे तयक्ष्यति पराणान सह सैन्यॊ महारणे
 27 एष विक्रान्तयॊधी च चित्रयॊधी च संगरे
     वीतभीश चापि ते राजञ शात्रवैः सह यॊत्स्यते
 28 बाह्लीकॊ ऽतिरथश चैव समरे चानिवर्तिता
     मम राजन मतॊ युद्धे शूरॊ वैवस्वतॊपमः
 29 न हय एष समरं पराप्य निवर्तेत कथं चन
     यथा सततगॊ राजन नाभिहत्य परान रणे
 30 सेनापतिर महाराज सत्यवांस ते महारथः
     रणेष्व अद्भुतकर्मा च रथः पररथारुजः
 31 एतस्य समरं दृष्ट्वा न वयथास्ति कथं चन
     उत्स्मयन्न अभ्युपैत्य एष परान रथपथे सथितान
 32 एष चारिषु विक्रान्तः कर्म सत्पुरुषॊचितम
     कर्ता विमर्दे सुमहत तवदर्थे पुरुषॊत्तमः
 33 अलायुधॊ राक्षसेन्द्रः करूरकर्मा महाबलः
     हनिष्यति परान राजन पूर्ववैरम अनुस्मरन
 34 एष राक्षससैन्यानां सर्वेषां रथसत्तमः
     मायावी दृढवैरश च समरे विचरिष्यति
 35 पराग्ज्यॊतिषाधिपॊ वीरॊ भगदत्तः परतापवान
     गजाङ्कुश धरश्रेष्ठॊ रथे चैव विशारदः
 36 एतेन युद्धम अभवत पुरा गाण्डीवधन्वनः
     दिवसान सुबहून राजन्न उभयॊर जय गृद्धिनॊः
 37 ततः सखायं गान्धारे मानयन पाकशासनम
     अकरॊत संविदं तेन पाण्डवेन महात्मना
 38 एष यॊत्स्यति संग्रामे गजस्कन्धविशारदः
     ऐरावत गतॊ राजा देवानाम इव वासवः
  1 [bhīsma]
      śakunir mātulas te 'sau ratha eko narādhipa
      prasajya pāṇḍavair vairaṃ yotsyate nātra saṃśayaḥ
  2 etasya sainyā durdharṣāḥ samare 'pratiyāyinaḥ
      vikṛtāyudha bhūyiṣṭhā vāyuvegasamā jave
  3 droṇaputro maheṣvāsaḥ sarveṣām ati dhanvinām
      samare citrayodhī ca dṛḍhāstraś ca mahārathaḥ
  4 etasya hi mahārāja yathā gāṇḍīvadhanvanaḥ
      śarāsanād vinirmuktāḥ saṃsaktā yānti sāyakāḥ
  5 naiṣa śakyo mayā vīraḥ saṃkhyātuṃ rathasattamaḥ
      nirdahed api lokāṃs trīn icchann eṣa mahāyaśāḥ
  6 krodhas tejaś ca tapasā saṃbhṛto ''śramavāsinā
      droṇenānugṛhītaś ca divyair astrair udāradhīḥ
  7 doṣas tv asya mahān eko yenaiṣa bharatarṣabha
      na me ratho nātiratho mataḥ pārthiva sattama
  8 jīvitaṃ priyam atyartham āyuṣ kāmaḥ sadā dvijaḥ
      na hy asya sadṛśaḥ kaś cid ubhayoḥ senayor api
  9 hanyād ekarathenaiva devānām api vāhinīm
      vapuṣmāṃs talaghoṣeṇa sphoṭayed api parvatān
  10 asaṃkhyeyaguṇo vīraḥ prahartā dāruṇadyutiḥ
     daṇḍapāṇir ivāsahyaḥ kālavat pracariṣyati
 11 yugāntāgnisamaḥ krodhe siṃhagrīvo mahāmatiḥ
     eṣa bhārata yuddhasya pṛṣṭhaṃ saṃśamayiṣyati
 12 pitā tv asya mahātejā vṛddho 'pi yuvabhir varaḥ
     raṇe karma mahat kartā tatra me nāsti saṃśayaḥ
 13 astravegāniloddhūtaḥ senā kaṣṇendhanotthitaḥ
     pāṇḍuputrasya sainyāni pradhakṣyati jaye dhṛtaḥ
 14 rathayūthapa yūthānāṃ yūthapaḥ sa nararṣabhaḥ
     bhāradvājātmajaḥ kartā karma tīvraṃ hitāya vaḥ
 15 sarvamūrdhābhiṣiktānām ācāryaḥ sthaviro guruḥ
     gacched antaṃ sṛñjayānāṃ priyas tv asya dhanaṃjayaḥ
 16 naiṣa jātu maheṣvāsaḥ pārtham akliṣṭakāriṇam
     hanyād ācāryakaṃ dīptaṃ saṃsmṛtya guṇanirjitam
 17 ślāghaty eṣa sadā vīraḥ pārthasya guṇavistaraiḥ
     putrād abhyadhikaṃ caiva bhāradvājo 'nupaśyati
 18 hanyād ekarathenaiva devagandharvadānavān
     ekībhūtān api raṇe divyair astraiḥ pratāpavān
 19 pauravo rājaśārdūlas tava rājan mahārathaḥ
     mato mama ratho vīra paravīra rathārujaḥ
 20 svena sainyena sahitaḥ pratapañ śatruvāhinīm
     pradhakṣyati sapāñcālān kakṣaṃ kṛṣṇa gatir yathā
 21 satyavrato rathavaro rājaputro mahārathaḥ
     tava rājan ripubale kālavat pracariṣyati
 22 etasya yodhā rājendra vicitrakavacāyudhāḥ
     vicariṣyanti saṃgrāme nighnantaḥ śātravāṃs tava
 23 vṛṣaseno rathāgryas te karṇa putro mahārathaḥ
     pradhakṣyati ripūṇāṃ te balāni balināṃ varaḥ
 24 jalasaṃdho mahātejā rājan rathavaras tava
     tyakṣyate samare prāṇān māgadhaḥ paravīrahā
 25 eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ
     rathena vā mahābāhuḥ kṣapayañ śatruvāhinīm
 26 ratha eṣa mahārāja mato mama nararṣabhaḥ
     tvadarthe tyakṣyati prāṇān saha sainyo mahāraṇe
 27 eṣa vikrāntayodhī ca citrayodhī ca saṃgare
     vītabhīś cāpi te rājañ śātravaiḥ saha yotsyate
 28 bāhlīko 'tirathaś caiva samare cānivartitā
     mama rājan mato yuddhe śūro vaivasvatopamaḥ
 29 na hy eṣa samaraṃ prāpya nivarteta kathaṃ cana
     yathā satatago rājan nābhihatya parān raṇe
 30 senāpatir mahārāja satyavāṃs te mahārathaḥ
     raṇeṣv adbhutakarmā ca rathaḥ pararathārujaḥ
 31 etasya samaraṃ dṛṣṭvā na vyathāsti kathaṃ cana
     utsmayann abhyupaity eṣa parān rathapathe sthitān
 32 eṣa cāriṣu vikrāntaḥ karma satpuruṣocitam
     kartā vimarde sumahat tvadarthe puruṣottamaḥ
 33 alāyudho rākṣasendraḥ krūrakarmā mahābalaḥ
     haniṣyati parān rājan pūrvavairam anusmaran
 34 eṣa rākṣasasainyānāṃ sarveṣāṃ rathasattamaḥ
     māyāvī dṛḍhavairaś ca samare vicariṣyati
 35 prāgjyotiṣādhipo vīro bhagadattaḥ pratāpavān
     gajāṅkuśa dharaśreṣṭho rathe caiva viśāradaḥ
 36 etena yuddham abhavat purā gāṇḍīvadhanvanaḥ
     divasān subahūn rājann ubhayor jaya gṛddhinoḥ
 37 tataḥ sakhāyaṃ gāndhāre mānayan pākaśāsanam
     akarot saṃvidaṃ tena pāṇḍavena mahātmanā
 38 eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ
     airāvata gato rājā devānām iva vāsavaḥ


Next: Chapter 165