Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 161

  1 [स]
      उलूकस्य वचः शरुत्वा कुन्तीपुत्रॊ युधिष्ठिरः
      सेनां निर्यापयाम आस धृष्टद्युम्नपुरॊगमाम
  2 पदातिनीं नागवतीं रथिनीम अश्ववृन्दिनीम
      चतुर्विध बलां भीमाम अकम्प्यां पृथिवीम इव
  3 भीमसेनादिभिर गुप्तां सार्जुनैश च महारथैः
      धृष्टद्युम्न वशां दुर्गां सागरस्तिमितॊपमाम
  4 तस्यास तव अग्रे महेष्वासः पाञ्चाल्यॊ युद्धदुर्मदः
      दरॊण परेप्सुर अनीकानि धृष्टद्युम्नः परकर्षति
  5 यथाबलं यथॊत्साहं रथिनः समुपादिशत
      अर्जुनं सूतपुत्राय भीमं दुर्यॊधनाय च
  6 अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे
      सैन्धवाय च वार्ष्णेयं युयुधानम उपादिशत
  7 शिखण्डिनं च भीष्माय परमुखे समकल्पयत
      सहदेवं शकुनये चेकितानं शलाय च
  8 धृष्टकेतुं च शल्याय गौतमायॊत्तमौजसम
      दरौपदेयांश च पञ्चभ्यस तरिगर्तेभ्यः समादिशत
  9 वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम
      समर्थं तं हि मेने वै पार्थाद अभ्यधिकं रणे
  10 एवं विभज्य यॊधांस तान पृथक च सह चैव ह
     जवाला वर्णॊ महेष्वासॊ दरॊणम अंशम अकल्पयत
 11 धृष्टद्युम्नॊ महेष्वासः सेनापतिपतिस ततः
     विधिवद वयूढ्य मेधावी युद्धाय धृतमानसः
 12 यथादिष्टान्य अनीकानि पाण्डवानाम अयॊजयत
     जयाय पाण्डुपुत्राणां यत्तस तस्थौ रणाजिरे
  1 [s]
      ulūkasya vacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ
      senāṃ niryāpayām āsa dhṛṣṭadyumnapurogamām
  2 padātinīṃ nāgavatīṃ rathinīm aśvavṛndinīm
      caturvidha balāṃ bhīmām akampyāṃ pṛthivīm iva
  3 bhīmasenādibhir guptāṃ sārjunaiś ca mahārathaiḥ
      dhṛṣṭadyumna vaśāṃ durgāṃ sāgarastimitopamām
  4 tasyās tv agre maheṣvāsaḥ pāñcālyo yuddhadurmadaḥ
      droṇa prepsur anīkāni dhṛṣṭadyumnaḥ prakarṣati
  5 yathābalaṃ yathotsāhaṃ rathinaḥ samupādiśat
      arjunaṃ sūtaputrāya bhīmaṃ duryodhanāya ca
  6 aśvatthāmne ca nakulaṃ śaibyaṃ ca kṛtavarmaṇe
      saindhavāya ca vārṣṇeyaṃ yuyudhānam upādiśat
  7 śikhaṇḍinaṃ ca bhīṣmāya pramukhe samakalpayat
      sahadevaṃ śakunaye cekitānaṃ śalāya ca
  8 dhṛṣṭaketuṃ ca śalyāya gautamāyottamaujasam
      draupadeyāṃś ca pañcabhyas trigartebhyaḥ samādiśat
  9 vṛṣasenāya saubhadraṃ śeṣāṇāṃ ca mahīkṣitām
      samarthaṃ taṃ hi mene vai pārthād abhyadhikaṃ raṇe
  10 evaṃ vibhajya yodhāṃs tān pṛthak ca saha caiva ha
     jvālā varṇo maheṣvāso droṇam aṃśam akalpayat
 11 dhṛṣṭadyumno maheṣvāsaḥ senāpatipatis tataḥ
     vidhivad vyūḍhya medhāvī yuddhāya dhṛtamānasaḥ
 12 yathādiṣṭāny anīkāni pāṇḍavānām ayojayat
     jayāya pāṇḍuputrāṇāṃ yattas tasthau raṇājire


Next: Chapter 162