Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 160

  1 [स]
      दुर्यॊधनस्य तद वाक्यं निशम्य भरतर्षभः
      नेत्राभ्याम अतिताम्राभ्यां कैतव्यं समुदैक्षत
  2 स केशवम अभिप्रेक्ष्य गुडाकेशॊ महायशाः
      अभ्यभाषत कैतव्यं परगृह्य विपुलं भुजम
  3 सववीर्यं यः समाश्रित्य समाह्वयति वै परान
      अभीतः पूरयञ शक्तिं स वै पुरुष उच्यते
  4 परवीर्यं समाश्रित्य यः समाह्वयते परान
      कषत्रबन्धुर अशक्तत्वाल लॊके स पुरुषाधमः
  5 स तवं परेषां वीर्येण मन्यसे वीर्यम आत्मनः
      सवयं कापुरुषॊ मूढः परांश चक्षेप्तुम इच्छसि
  6 यस तवं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम
      मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे
  7 भावस ते विदितॊ ऽसमाभिर दुर्बुद्धे कुलपांसन
      न हनिष्यन्ति गङ्गेयं पाण्डवाघृणयेति च
  8 यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे
      हन्तास्मि परथमं भीष्मं मिषतां सर्वधन्विनाम
  9 कैतव्य गत्वा भरतान समेत्य; सुयॊधनं धार्तराष्ट्रं बरवीहि
      तथेत्य आह अर्जुनः सव्यसाची; निशा वयपाये भविता विमर्दः
  10 यद वॊ ऽबरवीद वाक्यम अदीनसत्त्वॊ; मध्ये कुरूणां हर्षयन सत्यसंधः
     अहं हन्ता पाण्डवानाम अनीकं; शाल्वेयकांश चेति ममैष भारः
 11 हन्याम अहं दरॊणम ऋते हि लॊकं; न ते भयं विद्यते पाण्डवेभ्यः
     ततॊ हि ते लब्धतमं च राज्यं; कषयं गताः पाण्डवाश चेति भावः
 12 स दर्पपूर्णॊ न समीक्षसे तवम; अनर्थम आत्मन्य अपि वर्तमानम
     तस्माद अहं ते परथमं समूहे; हन्ता समक्षं कुरुवृद्धम एव
 13 सूर्यॊदये युक्तसेनः पतीक्ष्य; धवजी रथी रक्ष च सत्यसंधम
     अहं हि वः पश्यतां दवीपम एनं; रथाद भीष्मं पातयितास्मि बाणैः
 14 शवॊभूते कत्थना वाक्यं विज्ञास्यति सुयॊधनः
     अर्दितं शरजालेन मया दृष्ट्वा पितामहम
 15 यद उक्तश च सभामध्ये पुरुषॊ हरस्वदर्शनः
     करुद्धेन भीमसेनेन भराता दुःशासनस तव
 16 अधर्मज्ञॊ नित्यवैरी पापबुद्धिर नृशंसकृत
     सत्यां परतिज्ञां नचिराद रक्ष्यसे तां सुयॊधन
 17 अभिमानस्य दर्पस्य करॊधपारुष्ययॊस तथा
     नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च
 18 नृशंसतायास तैक्ष्ण्यस्य धर्मविद्वेषणस्य च
     अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च
 19 दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च
     दरक्ष्यसि तवं फलं तीव्रम अचिरेण सुयॊधन
 20 वासुदेव दवितीये हि मयि करुद्धे नराधिप
     आशा ते जीविते मूढ राज्ये वा केन हेतुना
 21 शान्ते भीष्मे तथा दरॊणे सूतपुत्रे च पातिते
     निराशॊ जीविते राज्ये पुत्रेषु च भविष्यसि
 22 भरातॄणां निधनं दृष्ट्वा पुत्राणां च सुयॊधन
     भीमसेनेन निहतॊ दुष्कृतानि समरिष्यसि
 23 न दवितीयां परतिज्ञां हि परतिज्ञास्यति केशवः
     सत्यं बरवीम्य अहं हय एतत सर्वं सत्यं भविष्यति
 24 इत्य उक्तः कैतवॊ राजंस तद वाक्यम उपधार्य च
     अनुज्ञातॊ निववृते पुनर एव यथागतम
 25 उपावृत्य तु पाण्डुभ्यः कैतव्यॊ धृतराष्ट्रजम
     गत्वा यथॊक्तं तत सर्वम उवाच कुरुसंसदि
 26 केशवार्जुनयॊर वाक्यं निशम्य भरतर्षभः
     दुःशासनं च कर्णं च शकुनिं चाभ्यभाषत
 27 आज्ञापयत राज्ञश च बलं मित्रबलं तथा
     यथा परागु दयात सर्वा युक्ता तिष्ठत्य अनीकिनी
 28 ततः कर्ण समादिष्टा दूताः परत्वरिता रथैः
     उष्ट्रवामीभिर अप्य अन्ये सदश्वैर्श च महाजवैः
 29 तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात
     आज्ञापयन्तॊ राज्ञस तान यॊगः पराग उदयाद इति
  1 [s]
      duryodhanasya tad vākyaṃ niśamya bharatarṣabhaḥ
      netrābhyām atitāmrābhyāṃ kaitavyaṃ samudaikṣata
  2 sa keśavam abhiprekṣya guḍākeśo mahāyaśāḥ
      abhyabhāṣata kaitavyaṃ pragṛhya vipulaṃ bhujam
  3 svavīryaṃ yaḥ samāśritya samāhvayati vai parān
      abhītaḥ pūrayañ śaktiṃ sa vai puruṣa ucyate
  4 paravīryaṃ samāśritya yaḥ samāhvayate parān
      kṣatrabandhur aśaktatvāl loke sa puruṣādhamaḥ
  5 sa tvaṃ pareṣāṃ vīryeṇa manyase vīryam ātmanaḥ
      svayaṃ kāpuruṣo mūḍhaḥ parāṃś cakṣeptum icchasi
  6 yas tvaṃ vṛddhaṃ sarvarājñāṃ hitabuddhiṃ jitendriyam
      maraṇāya mahābuddhiṃ dīkṣayitvā vikatthase
  7 bhāvas te vidito 'smābhir durbuddhe kulapāṃsana
      na haniṣyanti gaṅgeyaṃ pāṇḍavāghṛṇayeti ca
  8 yasya vīryaṃ samāśritya dhārtarāṣṭra vikatthase
      hantāsmi prathamaṃ bhīṣmaṃ miṣatāṃ sarvadhanvinām
  9 kaitavya gatvā bharatān sametya; suyodhanaṃ dhārtarāṣṭraṃ bravīhi
      tathety āha arjunaḥ savyasācī; niśā vyapāye bhavitā vimardaḥ
  10 yad vo 'bravīd vākyam adīnasattvo; madhye kurūṇāṃ harṣayan satyasaṃdhaḥ
     ahaṃ hantā pāṇḍavānām anīkaṃ; śālveyakāṃś ceti mamaiṣa bhāraḥ
 11 hanyām ahaṃ droṇam ṛte hi lokaṃ; na te bhayaṃ vidyate pāṇḍavebhyaḥ
     tato hi te labdhatamaṃ ca rājyaṃ; kṣayaṃ gatāḥ pāṇḍavāś ceti bhāvaḥ
 12 sa darpapūrṇo na samīkṣase tvam; anartham ātmany api vartamānam
     tasmād ahaṃ te prathamaṃ samūhe; hantā samakṣaṃ kuruvṛddham eva
 13 sūryodaye yuktasenaḥ patīkṣya; dhvajī rathī rakṣa ca satyasaṃdham
     ahaṃ hi vaḥ paśyatāṃ dvīpam enaṃ; rathād bhīṣmaṃ pātayitāsmi bāṇaiḥ
 14 śvobhūte katthanā vākyaṃ vijñāsyati suyodhanaḥ
     arditaṃ śarajālena mayā dṛṣṭvā pitāmaham
 15 yad uktaś ca sabhāmadhye puruṣo hrasvadarśanaḥ
     kruddhena bhīmasenena bhrātā duḥśāsanas tava
 16 adharmajño nityavairī pāpabuddhir nṛśaṃsakṛt
     satyāṃ pratijñāṃ nacirād rakṣyase tāṃ suyodhana
 17 abhimānasya darpasya krodhapāruṣyayos tathā
     naiṣṭhuryasyāvalepasya ātmasaṃbhāvanasya ca
 18 nṛśaṃsatāyās taikṣṇyasya dharmavidveṣaṇasya ca
     adharmasyātivādasya vṛddhātikramaṇasya ca
 19 darśanasya ca vakrasya kṛtsnasyāpanayasya ca
     drakṣyasi tvaṃ phalaṃ tīvram acireṇa suyodhana
 20 vāsudeva dvitīye hi mayi kruddhe narādhipa
     āśā te jīvite mūḍha rājye vā kena hetunā
 21 śānte bhīṣme tathā droṇe sūtaputre ca pātite
     nirāśo jīvite rājye putreṣu ca bhaviṣyasi
 22 bhrātṝṇāṃ nidhanaṃ dṛṣṭvā putrāṇāṃ ca suyodhana
     bhīmasenena nihato duṣkṛtāni smariṣyasi
 23 na dvitīyāṃ pratijñāṃ hi pratijñāsyati keśavaḥ
     satyaṃ bravīmy ahaṃ hy etat sarvaṃ satyaṃ bhaviṣyati
 24 ity uktaḥ kaitavo rājaṃs tad vākyam upadhārya ca
     anujñāto nivavṛte punar eva yathāgatam
 25 upāvṛtya tu pāṇḍubhyaḥ kaitavyo dhṛtarāṣṭrajam
     gatvā yathoktaṃ tat sarvam uvāca kurusaṃsadi
 26 keśavārjunayor vākyaṃ niśamya bharatarṣabhaḥ
     duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cābhyabhāṣata
 27 ājñāpayata rājñaś ca balaṃ mitrabalaṃ tathā
     yathā prāgu dayāt sarvā yuktā tiṣṭhaty anīkinī
 28 tataḥ karṇa samādiṣṭā dūtāḥ pratvaritā rathaiḥ
     uṣṭravāmībhir apy anye sadaśvairś ca mahājavaiḥ
 29 tūrṇaṃ pariyayuḥ senāṃ kṛtsnāṃ karṇasya śāsanāt
     ājñāpayanto rājñas tān yogaḥ prāg udayād iti


Next: Chapter 161