Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 152

  1 [व]
      वयुषितायां रजन्यां तु राजा दुर्यॊधनस ततः
      वयभजत तान्य अनीकानि दश चैकं च भारत
  2 नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च
      सर्वेष्व एतेष्व अनीकेषु संदिदेश महीपतिः
  3 सानुकर्षाः सतूणीराः सवरूथाः सतॊमराः
      सॊपासङ्गाः सशक्तीकाः सनिषङ्गाः सपॊथिकाः
  4 सध्वजाः सपताकाश च सशरासन तॊमराः
      रज्जुभिश च विचित्राभिः सपाशाः सपरिस्तराः
  5 सकच गरहविक्षेपाः सतैल गुड वालुकाः
      साशीविषघटाः सर्वे ससर्ज रसपांसवः
  6 सघण्टा फलकाः सर्वे वासी वृक्षादनान्विताः
      वयाघ्रचर्म परीवारा वृताश च दवीपिचर्मभिः
  7 सवस्तयः सशृङ्गाश च सप्रास विविधायुधाः
      सकुठाराः सकुद्दालाः सतैल कषौमसर्पिषः
  8 चित्रानीकाः सुवपुषॊ जवलिता इव पावकाः
      तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः
  9 कुलीना हययॊनिज्ञाः सारथ्ये विनिवेशिताः
      बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः
  10 चतुर्युजॊ रथाः सर्वे सर्वे शस्त्रसमायुताः
     संहृष्टवाहनाः सर्वे सर्वे शतशरासनाः
 11 दुर्ययॊर हययॊर एकस तथान्यौ पार्ष्णिसारथी
     तौ चापि रथिनां शरेष्ठौ रथी च हयवित तथा
 12 नगराणीव गुप्तानि दुरादेयानि शत्रुभिः
     आसन रथसहस्राणि हेममालीनि सर्वशः
 13 यथा रथास तथा नागबद्धकक्ष्याः सवलंकृताः
     बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः
 14 दवाव अङ्कुश धरौ तेषु दवाव उत्तमधनुर्धरौ
     दवौ वरासि धरौ राजन्न एकः शक्तिपताकधृक
 15 गजैर मत्तैः समाकीर्णं सवर्मायुध कॊशकैः
     तद बभूव बलं राजन कौरव्यस्य सहस्रशः
 16 विचित्रकवचामुक्तैः सपताकैः सवलंकृतैः
     सादिभिश चॊपसंपन्ना आसन्न अयुतशॊ हयाः
 17 सुसंग्राहाः सुसंतॊषा हेमभाण्ड परिच्छदाः
     अनेकशतसाहस्रास ते च सादिवशे सथिताः
 18 नानारूपविकाराश च नाना कवचशस्त्रिणः
     पदातिनॊ नरास तत्र बभूवुर हेममालिनः
 19 रथस्यासन दश गजा गजस्य दशवाजिनः
     नरा दश हयस्यासन पादरक्षाः समन्ततः
 20 रथस्य नागाः पञ्चाशन नागस्यासञ शतं हयाः
     हयस्य पुरुषाः सप्त भिन्नसंधान कारिणः
 21 सेना पञ्चशतं नागा रथास तावन्त एव च
     दश सेना च पृतना पृतना दशवाहिनी
 22 वाहिनी पृतना सेना धवजिनी सादिनी चमूः
     अक्षौहिणीति पर्यायैर निरुक्ताथ वरूथिनी
     एवं वयूढान्य अनीकानि कौरवेयेण धीमता
 23 अक्षौहिण्यॊ दशैका च संख्याताः सप्त चैव ह
     अक्षौहिण्यस तु सप्तैव पाण्डवानाम अभूद बलम
     अक्षौहिण्यॊ दशैका च कौरवाणाम अभूद बलम
 24 नराणां पञ्च पञ्चाशद एषा पत्तिर विधीयते
     सेनामुखं च तिस्रस ता गुल्म इत्य अभिसंज्ञितः
 25 दश गुल्मा गणस तव आसीद गणास तव अयुतशॊ ऽभवन
     दुर्यॊधनस्य सेनासु यॊत्स्यमानाः परहारिणः
 26 तत्र दुर्यॊधनॊ राजा शूरान बुद्धिमतॊ नरान
     परसमीक्ष्य महाबाहुश चक्रे सेनापतींस तदा
 27 पृथग अक्षौहिणीनां च परणेतॄन नरसत्तमान
     विधिपूर्वं समानीय पार्थिवान अभ्यषेचयत
 28 कृपं दरॊणं च शल्यं च सैन्धवं च महारथम
     सुदक्षिणं च काम्बॊजं कृतवर्माणम एव च
 29 दरॊणपुत्रं च कर्णं च भूरिश्रवसम एव च
     शकुनिं सौबलं चैव बाह्लीकं च महारथम
 30 दिवसे दिवसे तेषां परतिवेलं च भारत
     चक्रे स विविधाः संज्ञाः परत्यक्षं च पुनः पुनः
 31 तथा विनियताः सर्वे ये च तेषां पदानुगाः
     बभूवुः सैनिका राजन राज्ञः परियचिकीर्षवः
  1 [v]
      vyuṣitāyāṃ rajanyāṃ tu rājā duryodhanas tataḥ
      vyabhajat tāny anīkāni daśa caikaṃ ca bhārata
  2 narahastirathāśvānāṃ sāraṃ madhyaṃ ca phalgu ca
      sarveṣv eteṣv anīkeṣu saṃdideśa mahīpatiḥ
  3 sānukarṣāḥ satūṇīrāḥ savarūthāḥ satomarāḥ
      sopāsaṅgāḥ saśaktīkāḥ saniṣaṅgāḥ sapothikāḥ
  4 sadhvajāḥ sapatākāś ca saśarāsana tomarāḥ
      rajjubhiś ca vicitrābhiḥ sapāśāḥ saparistarāḥ
  5 sakaca grahavikṣepāḥ sataila guḍa vālukāḥ
      sāśīviṣaghaṭāḥ sarve sasarja rasapāṃsavaḥ
  6 saghaṇṭā phalakāḥ sarve vāsī vṛkṣādanānvitāḥ
      vyāghracarma parīvārā vṛtāś ca dvīpicarmabhiḥ
  7 savastayaḥ saśṛṅgāś ca saprāsa vividhāyudhāḥ
      sakuṭhārāḥ sakuddālāḥ sataila kṣaumasarpiṣaḥ
  8 citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ
      tathā kavacinaḥ śūrāḥ śastreṣu kṛtaniśramāḥ
  9 kulīnā hayayonijñāḥ sārathye viniveśitāḥ
      baddhāriṣṭā baddhakakṣyā baddhadhvajapatākinaḥ
  10 caturyujo rathāḥ sarve sarve śastrasamāyutāḥ
     saṃhṛṣṭavāhanāḥ sarve sarve śataśarāsanāḥ
 11 duryayor hayayor ekas tathānyau pārṣṇisārathī
     tau cāpi rathināṃ śreṣṭhau rathī ca hayavit tathā
 12 nagarāṇīva guptāni durādeyāni śatrubhiḥ
     āsan rathasahasrāṇi hemamālīni sarvaśaḥ
 13 yathā rathās tathā nāgabaddhakakṣyāḥ svalaṃkṛtāḥ
     babhūvuḥ sapta puruṣā ratnavanta ivādrayaḥ
 14 dvāv aṅkuśa dharau teṣu dvāv uttamadhanurdharau
     dvau varāsi dharau rājann ekaḥ śaktipatākadhṛk
 15 gajair mattaiḥ samākīrṇaṃ savarmāyudha kośakaiḥ
     tad babhūva balaṃ rājan kauravyasya sahasraśaḥ
 16 vicitrakavacāmuktaiḥ sapatākaiḥ svalaṃkṛtaiḥ
     sādibhiś copasaṃpannā āsann ayutaśo hayāḥ
 17 susaṃgrāhāḥ susaṃtoṣā hemabhāṇḍa paricchadāḥ
     anekaśatasāhasrās te ca sādivaśe sthitāḥ
 18 nānārūpavikārāś ca nānā kavacaśastriṇaḥ
     padātino narās tatra babhūvur hemamālinaḥ
 19 rathasyāsan daśa gajā gajasya daśavājinaḥ
     narā daśa hayasyāsan pādarakṣāḥ samantataḥ
 20 rathasya nāgāḥ pañcāśan nāgasyāsañ śataṃ hayāḥ
     hayasya puruṣāḥ sapta bhinnasaṃdhāna kāriṇaḥ
 21 senā pañcaśataṃ nāgā rathās tāvanta eva ca
     daśa senā ca pṛtanā pṛtanā daśavāhinī
 22 vāhinī pṛtanā senā dhvajinī sādinī camūḥ
     akṣauhiṇīti paryāyair niruktātha varūthinī
     evaṃ vyūḍhāny anīkāni kauraveyeṇa dhīmatā
 23 akṣauhiṇyo daśaikā ca saṃkhyātāḥ sapta caiva ha
     akṣauhiṇyas tu saptaiva pāṇḍavānām abhūd balam
     akṣauhiṇyo daśaikā ca kauravāṇām abhūd balam
 24 narāṇāṃ pañca pañcāśad eṣā pattir vidhīyate
     senāmukhaṃ ca tisras tā gulma ity abhisaṃjñitaḥ
 25 daśa gulmā gaṇas tv āsīd gaṇās tv ayutaśo 'bhavan
     duryodhanasya senāsu yotsyamānāḥ prahāriṇaḥ
 26 tatra duryodhano rājā śūrān buddhimato narān
     prasamīkṣya mahābāhuś cakre senāpatīṃs tadā
 27 pṛthag akṣauhiṇīnāṃ ca praṇetṝn narasattamān
     vidhipūrvaṃ samānīya pārthivān abhyaṣecayat
 28 kṛpaṃ droṇaṃ ca śalyaṃ ca saindhavaṃ ca mahāratham
     sudakṣiṇaṃ ca kāmbojaṃ kṛtavarmāṇam eva ca
 29 droṇaputraṃ ca karṇaṃ ca bhūriśravasam eva ca
     śakuniṃ saubalaṃ caiva bāhlīkaṃ ca mahāratham
 30 divase divase teṣāṃ prativelaṃ ca bhārata
     cakre sa vividhāḥ saṃjñāḥ pratyakṣaṃ ca punaḥ punaḥ
 31 tathā viniyatāḥ sarve ye ca teṣāṃ padānugāḥ
     babhūvuḥ sainikā rājan rājñaḥ priyacikīrṣavaḥ


Next: Chapter 153