Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 143

  1 [कर्ण]
      राधेयॊ ऽहम आधिरथिः कर्णस तवाम अभिवादये
      पराप्ता किमर्थं बवती बरूहि किं करवाणि ते
  2 कौन्तेयस तवं न राधेयॊ न तवाधिरथः पिता
      नासि सूत कुले जातः कर्ण तद विद्धि मे वचः
  3 कानीनस तवं मया जातः पूर्वजः कुक्षिणा धृतः
      कुन्तिभॊजस्य भवने पार्थस तवम असि पुत्रक
  4 परकाशकर्मा तपनॊ यॊ ऽयं देवॊ विरॊचनः
      अजीजनत तवां मय्य एष कर्ण शस्त्रभृतां वरम
  5 कुण्डली बद्धकवचॊ देवगर्भः शरिया वृतः
      जातस तवम असि दुर्धर्ष मया पुत्र पितुर गृहे
  6 स तवं भरातॄन असंबुद्ध्वा मॊहाद यद उपसेवसे
      धार्तराष्ट्रान न तद युक्तं तवयि पुत्र विशेषतः
  7 एवद धर्मफलं पुत्र नराणां धर्मनिश्चये
      यत तुष्यन्त्य अस्य पितरॊ माता चाप्य एकदर्शिनी
  8 अर्जुनेनार्जितां पूर्वं हृतां लॊभाद असाधुभिः
      आच्छिद्य धार्तराष्ट्रेभ्यॊ भुङ्क्ष्व यौधिष्ठिरीं शरियम
  9 अद्य पश्यन्तु कुरवः कर्णार्जुन समागमम
      सौभ्रात्रेण तद आलक्ष्य संनमन्ताम असाधवः
  10 कर्णार्जुनौ वै भवतां यथा राम जनार्दनौ
     असाध्यं कुं नु लॊके सयाद युवयॊः सहितात्मनॊः
 11 कर्ण शॊभिष्यसे नूनं पञ्चभिर भरातृभिर वृतः
     वेदैः परिवृतॊ बरह्मा यथा वेदाङ्गपञ्चमैः
 12 उपपन्नॊ गुणैः शरेष्ठॊ जयेष्ठः शरेष्ठेषु बन्धुषु
     सूतपुत्रेति मा शब्दः पार्थस तवम असि वीर्यवान
  1 [karṇa]
      rādheyo 'ham ādhirathiḥ karṇas tvām abhivādaye
      prāptā kimarthaṃ bavatī brūhi kiṃ karavāṇi te
  2 kaunteyas tvaṃ na rādheyo na tavādhirathaḥ pitā
      nāsi sūta kule jātaḥ karṇa tad viddhi me vacaḥ
  3 kānīnas tvaṃ mayā jātaḥ pūrvajaḥ kukṣiṇā dhṛtaḥ
      kuntibhojasya bhavane pārthas tvam asi putraka
  4 prakāśakarmā tapano yo 'yaṃ devo virocanaḥ
      ajījanat tvāṃ mayy eṣa karṇa śastrabhṛtāṃ varam
  5 kuṇḍalī baddhakavaco devagarbhaḥ śriyā vṛtaḥ
      jātas tvam asi durdharṣa mayā putra pitur gṛhe
  6 sa tvaṃ bhrātṝn asaṃbuddhvā mohād yad upasevase
      dhārtarāṣṭrān na tad yuktaṃ tvayi putra viśeṣataḥ
  7 evad dharmaphalaṃ putra narāṇāṃ dharmaniścaye
      yat tuṣyanty asya pitaro mātā cāpy ekadarśinī
  8 arjunenārjitāṃ pūrvaṃ hṛtāṃ lobhād asādhubhiḥ
      ācchidya dhārtarāṣṭrebhyo bhuṅkṣva yaudhiṣṭhirīṃ śriyam
  9 adya paśyantu kuravaḥ karṇārjuna samāgamam
      saubhrātreṇa tad ālakṣya saṃnamantām asādhavaḥ
  10 karṇārjunau vai bhavatāṃ yathā rāma janārdanau
     asādhyaṃ kuṃ nu loke syād yuvayoḥ sahitātmanoḥ
 11 karṇa śobhiṣyase nūnaṃ pañcabhir bhrātṛbhir vṛtaḥ
     vedaiḥ parivṛto brahmā yathā vedāṅgapañcamaiḥ
 12 upapanno guṇaiḥ śreṣṭho jyeṣṭhaḥ śreṣṭheṣu bandhuṣu
     sūtaputreti mā śabdaḥ pārthas tvam asi vīryavān


Next: Chapter 144