Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 142

  1 [व]
      असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान गते
      अभिगम्य पृथां कषत्ता शनैः शॊचन्न इवाब्रवित
  2 जानासि मे जीवपुत्रे भावं नित्यम अनुग्रहे
      करॊशतॊ न च गृह्णीते वचनं मे सुयॊधनः
  3 उपपन्नॊ हय असौ राजा चेदिपाञ्चालकेकयैः
      भीमार्जुनाभ्यां कृष्णेन युयुधान यमैर अपि
  4 उपप्लव्ये निविष्टॊ ऽपि धर्मम एव युधिष्ठिरः
      काङ्क्षते जञातिसौहार्दाद बलवान दुर्बलॊ यथा
  5 राजा तु धृतराष्ट्रॊ ऽयं वयॊवृद्धॊ न शाम्यति
      मत्तः पुत्र मदेनैव विधर्मे पथि वर्तते
  6 जयद्रथस्य कर्णस्य तथा दुःशासनस्य च
      सौबलस्य च दुर्बुद्ध्या मिथॊ भेदः परवर्तते
  7 अधर्मेण हि धर्मिष्ठं हृतं वै राज्यम ईदृशम
      येषां तेषाम अयं धर्मः सानुबन्धॊ भविष्यति
  8 हरियमाणे बलाद धर्मे कुरुभिः कॊ न संज्वरेत
      असाम्ना केशवे याते समुद्यॊक्ष्यन्ति पाण्डवाः
  9 ततः कुरूणाम अनयॊ भविता वीर नाशनः
      चिन्तयन न लभे निद्राम अहःसु च निशासु च
  10 शरुत्वा तु कुन्ती तद वाक्यम अर्थकामेन भाषितम
     अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह
 11 धिग अस्त्व अर्थं यत्कृते ऽयं महाञ जञातिवधे कषयः
     वर्त्स्यते सुहृदां हय एषां युद्धे ऽसमिन वै पराभवः
 12 पाण्डवाश चेदिपाञ्चाला यादवाश च समागताः
     भारतैर यदि यॊत्स्यन्ति किं नु दुःखम अतः परम
 13 पश्ये दॊषं धरुवं युद्धे तथा युद्धे पराभवम
     अधनस्य मृतं शरेयॊ न हि जञातिक्षये जयः
 14 पितामहः शांतनव आचार्यश च युधां पतिः
     कर्णश च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम
 15 नाचार्यः कामवाञ शिष्यैर दरॊणॊ युध्येत जातुचित
     पाण्डवेषु कथं हार्दं कुर्यान न च पितामहः
 16 अयं तव एकॊ वृथा दृष्टिर धार्तराष्ट्रस्य दुर्मतेः
     मॊहानुवर्ती सततं पापॊ दवेष्टि च पाण्डवान
 17 महत्य अनर्थे निर्बन्धी बलवांश च विशेषतः
     कर्णः सदा पाण्डवानां तन मे दहति सांप्रतम
 18 आशंसे तव अद्य कर्णस्य मनॊ ऽहं पाण्डवान परति
     परसादयितुम आसाद्य दर्शयन्ती यथातथम
 19 तॊषितॊ भवगान यत्र दुर्वासा मे वरं ददौ
     आह्वानं देव संयुक्तं वसन्त्याः पितृवेश्मनि
 20 साहम अन्तःपुरे राज्ञः कुन्तिभॊजपुरस्कृता
     चिन्तयन्ती बहुविधं हृदयेन विदूयता
 21 बलाबलं च मन्त्राणां बराह्मणस्य च वाग्बलम
     सत्रीभावाद बालभावाच च निन्तयन्ती पुनः पुनः
 22 धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा
     दॊषं परिहरन्ती च पितुश चारित्ररक्षिणी
 23 कथं नु सुकृतं मे सयान नापराधवती कथम
     भवेयम इति संचिन्त्य बराह्मणं तं नमस्य च
 24 कौतूहलात तु तं लब्ध्वा बालिश्याद आचरं तदा
     कन्या सती देवम अर्कम आसादयम अहं ततः
 25 यॊ ऽसौ कानीन गर्भॊ मे पुत्रवत परिवर्तितः
     कस्मान न कुर्याद वचनं पथ्यं भरातृहितं तथा
 26 इति कुन्ती विनिश्चित्य कार्यं निश्चितम उत्तमम
     कार्यार्थम अभिनिर्याय ययौ भागीरथीं परति
 27 आत्मजस्य ततस तस्य घृणिनः सत्यसङ्गिनः
     गङ्गातीरे पृथाशृण्वद उपाध्ययन निस्वनम
 28 पराङ्मुखस्यॊर्ध्व बाहॊः सा पर्यतिष्ठत पृष्ठतः
     जप्यावसानं कार्यार्थं परतीक्षन्ती तपस्विनी
 29 अतिष्ठत सूर्यतापार्ता कर्णस्यॊत्तर वाससि
     कौरव्य पत्नी वार्ष्णेयी पद्ममालेव शुष्यती
 30 आ पृष्ठतापाज जप्त्वा स परिवृत्य यतव्रतः
     दृष्ट्वा कुन्तीम उपातिष्ठद अभिवाद्य कृताञ्जलिः
     यथान्यायं महातेजा मानी धर्मभृतां वरः
  1 [v]
      asiddhānunaye kṛṣṇe kurubhyaḥ pāṇḍavān gate
      abhigamya pṛthāṃ kṣattā śanaiḥ śocann ivābravit
  2 jānāsi me jīvaputre bhāvaṃ nityam anugrahe
      krośato na ca gṛhṇīte vacanaṃ me suyodhanaḥ
  3 upapanno hy asau rājā cedipāñcālakekayaiḥ
      bhīmārjunābhyāṃ kṛṣṇena yuyudhāna yamair api
  4 upaplavye niviṣṭo 'pi dharmam eva yudhiṣṭhiraḥ
      kāṅkṣate jñātisauhārdād balavān durbalo yathā
  5 rājā tu dhṛtarāṣṭro 'yaṃ vayovṛddho na śāmyati
      mattaḥ putra madenaiva vidharme pathi vartate
  6 jayadrathasya karṇasya tathā duḥśāsanasya ca
      saubalasya ca durbuddhyā mitho bhedaḥ pravartate
  7 adharmeṇa hi dharmiṣṭhaṃ hṛtaṃ vai rājyam īdṛśam
      yeṣāṃ teṣām ayaṃ dharmaḥ sānubandho bhaviṣyati
  8 hriyamāṇe balād dharme kurubhiḥ ko na saṃjvaret
      asāmnā keśave yāte samudyokṣyanti pāṇḍavāḥ
  9 tataḥ kurūṇām anayo bhavitā vīra nāśanaḥ
      cintayan na labhe nidrām ahaḥsu ca niśāsu ca
  10 śrutvā tu kuntī tad vākyam arthakāmena bhāṣitam
     aniṣṭanantī duḥkhārtā manasā vimamarśa ha
 11 dhig astv arthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ
     vartsyate suhṛdāṃ hy eṣāṃ yuddhe 'smin vai parābhavaḥ
 12 pāṇḍavāś cedipāñcālā yādavāś ca samāgatāḥ
     bhāratair yadi yotsyanti kiṃ nu duḥkham ataḥ param
 13 paśye doṣaṃ dhruvaṃ yuddhe tathā yuddhe parābhavam
     adhanasya mṛtaṃ śreyo na hi jñātikṣaye jayaḥ
 14 pitāmahaḥ śāṃtanava ācāryaś ca yudhāṃ patiḥ
     karṇaś ca dhārtarāṣṭrārthaṃ vardhayanti bhayaṃ mama
 15 nācāryaḥ kāmavāñ śiṣyair droṇo yudhyeta jātucit
     pāṇḍaveṣu kathaṃ hārdaṃ kuryān na ca pitāmahaḥ
 16 ayaṃ tv eko vṛthā dṛṣṭir dhārtarāṣṭrasya durmateḥ
     mohānuvartī satataṃ pāpo dveṣṭi ca pāṇḍavān
 17 mahaty anarthe nirbandhī balavāṃś ca viśeṣataḥ
     karṇaḥ sadā pāṇḍavānāṃ tan me dahati sāṃpratam
 18 āśaṃse tv adya karṇasya mano 'haṃ pāṇḍavān prati
     prasādayitum āsādya darśayantī yathātatham
 19 toṣito bhavagān yatra durvāsā me varaṃ dadau
     āhvānaṃ deva saṃyuktaṃ vasantyāḥ pitṛveśmani
 20 sāham antaḥpure rājñaḥ kuntibhojapuraskṛtā
     cintayantī bahuvidhaṃ hṛdayena vidūyatā
 21 balābalaṃ ca mantrāṇāṃ brāhmaṇasya ca vāgbalam
     strībhāvād bālabhāvāc ca nintayantī punaḥ punaḥ
 22 dhātryā viśrabdhayā guptā sakhījanavṛtā tadā
     doṣaṃ pariharantī ca pituś cāritrarakṣiṇī
 23 kathaṃ nu sukṛtaṃ me syān nāparādhavatī katham
     bhaveyam iti saṃcintya brāhmaṇaṃ taṃ namasya ca
 24 kautūhalāt tu taṃ labdhvā bāliśyād ācaraṃ tadā
     kanyā satī devam arkam āsādayam ahaṃ tataḥ
 25 yo 'sau kānīna garbho me putravat parivartitaḥ
     kasmān na kuryād vacanaṃ pathyaṃ bhrātṛhitaṃ tathā
 26 iti kuntī viniścitya kāryaṃ niścitam uttamam
     kāryārtham abhiniryāya yayau bhāgīrathīṃ prati
 27 ātmajasya tatas tasya ghṛṇinaḥ satyasaṅginaḥ
     gaṅgātīre pṛthāśṛṇvad upādhyayana nisvanam
 28 prāṅmukhasyordhva bāhoḥ sā paryatiṣṭhata pṛṣṭhataḥ
     japyāvasānaṃ kāryārthaṃ pratīkṣantī tapasvinī
 29 atiṣṭhat sūryatāpārtā karṇasyottara vāsasi
     kauravya patnī vārṣṇeyī padmamāleva śuṣyatī
 30 ā pṛṣṭhatāpāj japtvā sa parivṛtya yatavrataḥ
     dṛṣṭvā kuntīm upātiṣṭhad abhivādya kṛtāñjaliḥ
     yathānyāyaṃ mahātejā mānī dharmabhṛtāṃ varaḥ


Next: Chapter 143