Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 139

  1 [कर्ण]
      असंशयं सौहृदान मे परणयाच चात्थ केशव
      सख्येन चैव वार्ष्णेय शरेयस्कामतया एव च
  2 सर्वं चैवाभिजानामि पाण्डॊः पुत्रॊ ऽसमि धर्मतः
      निग्रहाद धर्मशास्त्राणां यथा तवं कृष्ण मन्यसे
  3 कन्या गर्भं समाधत्त भास्करान मां जनार्दन
      आदित्यवचनाच चैव जातं मां सा वयसर्जयत
  4 सॊ ऽसमि कृष्ण तथा जातः पाण्डॊः पुत्रॊ ऽसमि धर्मतः
      कुन्त्या तव अहम अपाकीर्णॊ यथा न कुशलं तथा
  5 सूतॊ हि माम अधिरथॊ देष्ट्वैव अनयद गृहान
      राधायाश चैव मां परादात सौहार्दान मधुसूदन
  6 मत सनेहाच चैव राधायाः सद्यः कषीरम अवातरत
      सा मे मूत्रं पुरीषं च परतिजग्राह माधव
  7 तस्याः पिण्ड वयपनयं कुर्याद अस्मद्विधः कथम
      धर्मविद धर्मशास्त्राणां शरवणे सततं रथ
  8 तथा माम अभिजानाति सूतश चाधिरथः सुतम
      पितरं चाभिजानामि तम अहं सौहृदात सदा
  9 स हि मे जातकर्मादि कारयाम आस माधव
      शास्त्रदृष्टेन विधिना पुत्र परीत्या जनार्दन
  10 नाम मे वसुषेणेति कारयाम आस वै दविजैः
     भार्याश चॊढा मम पराप्ते यौवने तेन केशव
 11 तासु पुत्राश च पौत्राश च मम जाता जनार्दन
     तासु मे हृदयं कृष्ण संजातं कामबन्धनम
 12 न पृथिव्या सकलया न सुवर्णस्य राशिभिः
     हर्षाद भयाद वा गॊविन्द अनृतं वक्तुम उत्सहे
 13 धृतराष्ट्र कुले कृष्ण दुर्यॊधन समाश्रयात
     मया तरयॊदश समा भुक्तं राज्यम अकण्टकम
 14 इष्टं च बहुभिर यज्ञैः सह सूतैर मयासकृत
     आवाहाश च विवाहाश च सह सूतैः कृता मया
 15 मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः
     दुर्यॊधनेन वार्ष्णेय विग्रहश चापि पाण्डवैः
 16 तस्माद रणे दवैरथे मां परत्युद्यातारम अच्युत
     वृतवान परमं हृष्टः परतीपं सव्यसाचिनः
 17 वधाद बन्धाद भयाद वापि लॊभाद वापि जनार्दन
     अनृतं नॊत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः
 18 यदि हय अद्य न गच्छेयं दवैरथं सव्यसाचिना
     अकीर्तिः सयाद धृषीकेश मम पार्थस्य चॊभयॊः
 19 असंशयं हितार्थाय बरूयास तवं मधुसूदन
     सर्वं च पाण्डवाः कुर्युस तव वशित्वान न संशयः
 20 मन्त्रस्य नियमं कुर्यास तवम अत्र पुरुषॊत्तम
     एतद अत्र हितं मन्ये सर्वयादवनन्दन
 21 यदि जानाति मां राजा धर्मात्मा संशितव्रतः
     कुन्त्याः परथमजं पुत्रं न स राज्यं गरहीष्यति
 22 पराप्य चापि महद राज्यं तद अहं मधुसूदन
     सफीतं दुर्यॊधनायैव संप्रदद्याम अरिंदम
 23 स एव राजा धर्मात्मा शाश्वतॊ ऽसतु युधिष्ठिरः
     नेता यस्य हृषीकेशॊ यॊधा यस्य धनंजयः
 24 पृथिवी तस्य राष्ट्रं च यस्य भीमॊ महारथः
     नकुलः सहदेवश च दरौपदेयाश च माधव
 25 उत्तमौजा युधामन्युः सत्यधर्मा च सॊमकिः
     चैद्यश च चेकितानश च शिखण्डी चापराजितः
 26 इन्द्र गॊपक वर्णाश च केकया भरातरस तथा
     इन्द्रायुधसवर्णश च कुन्तिभॊजॊ महारथः
 27 मातुलॊ भीमसेनस्य सेनजिच च महारथः
     शङ्खः पुत्रॊ विराटस्य निधिस तवं च जनार्दन
 28 महान अयं कृष्ण कृतः कषत्रस्य समुदानयह
     राज्यं पराप्तम इदं दीप्तं परथितं सर्वराजसु
 29 धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञॊ भविष्यति
     अस्य यज्ञस्य वेत्ता तवं भविष्यसि जनार्दन
     आध्वर्यवं च ते कृष्ण करताव अस्मिन भविष्यति
 30 हॊता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः
     गाण्डीवं सरुक तथाज्यं च वीर्यं पुंसां भविष्यति
 31 ऐन्द्रं पाशुपतं बराह्मं सथूणाकर्णं च माधव
     मन्त्रास तत्र भविष्यन्ति परयुक्ताः सव्यसाचिना
 32 अनुयातश च पितरम अधिकॊ वा पराक्रमे
     गराव सतॊत्रं स सौभद्रः सम्यक तत्र करिष्यति
 33 उद्गातात्र पुनर भीमः परस्तॊता सुमहाबलः
     विनदन स नरव्याघ्रॊ नागानीकान्तकृद रणे
 34 स चैव तत्र धर्मात्मा शश्वद राजा युधिष्ठिरः
     जपैर हॊमैश च संयुक्तॊ बरह्मत्वं कारयिष्यति
 35 शङ्खशब्दाः समुरजा भेर्यश च मधुसूदन
     उत्कृष्टसिंहनादाश च सुब्रह्मण्यॊ भविष्यति
 36 नकुलः सहदेवश च माद्रीपुत्रौ यशस्विनौ
     शामित्रं तौ महावीर्यौ सम्यक तत्र करिष्यतः
 37 कल्माषदण्डा गॊविन्द विमला रथशक्तयः
     यूपाः समुपकल्पन्ताम अस्मिन यज्ञे जनार्दन
 38 कर्णिनालीकनाराचा वत्सदन्तॊपबृंहणाः
     तॊमराः सॊमकलशाः पवित्राणि धनूंषि च
 39 असयॊ ऽतर कपालानि पुरॊडाशाः शिरांसि च
     हविस तु रुधिरं कृष्ण अस्मिन यज्ञे भविष्यति
 40 इध्माः परिधयश चैव शक्त्यॊ ऽथ विमला गदाः
     सदस्या दरॊणशिष्याश च कृपस्य च शरद्वतः
 41 इषवॊ ऽतर परिस्तॊमा मुक्ता गाण्डीवधन्वना
     महारथप्रयुक्ताश च दरॊण दरौणिप्रचॊदिताः
 42 परातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति
     दीक्षितॊ धार्तराष्ट्रॊ ऽतर पत्नी चास्य महाचमूः
 43 घटॊत्चकॊ ऽतर शामित्रं करिष्यति महाबलः
     अतिरात्रे महाबाहॊ वितते यज्ञकर्मणि
 44 दक्षिणा तव अस्य यज्ञस्य धृष्टद्युम्नः परतापवान
     वैताने कर्मणि तते जातॊ यः कृष्ण पावकात
 45 यद अब्रुवम अहं कृष्ण कटुकानि सम पाण्डवान
     परियार्थं धार्तराष्ट्रस्य तेन तप्ये ऽदय कर्मणा
 46 यदा दरक्ष्यसि मां कृष्ण निहतं सव्यसाचिना
     पुनश चितिस तदा चास्य यज्ञस्याथ भविष्यति
 47 दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः
     आनर्दं नर्दतः सम्यक तदा सुत्यं भविष्यति
 48 यदा दरॊणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः
     तदा यज्ञावसानं तद भविष्यति जनार्दन
 49 दुर्यॊधनं यदा हन्ता भीमसेनॊ महाबलः
     तदा समाप्स्यते यज्ञॊ धार्तराष्ट्रस्य माधव
 50 सनुषाश च परस्नुषाश चैव धृतराष्ट्रस्य संगताः
     हतेश्वरा हतसुता हतनाथाश च केशव
 51 गान्धार्या सह रॊदन्त्यः शवगृध्रकुरराकुले
     स यज्ञे ऽसमिन्न अवभृथॊ भविष्यति जनार्दन
 52 विद्या वृद्धा वयॊवृद्धाः कषत्रियाः कषत्रियर्षभ
     वृथा मृत्युं न कुर्वीरंस तवत्कृते मधुसूदन
 53 शस्त्रेण निधनं गच्छेत समृद्धं कषत्रमण्डलम
     कुरुक्षेत्रे पुण्यतमे तरैलॊक्यस्यापि केशवन
 54 तद अत्र पुण्डरीकाक्ष विधत्स्व यद अभीप्सितम
     यथा कार्त्स्न्येन वार्ष्णेय कषत्रं सवर्गम अवाप्नुयात
 55 यावत सथास्यन्ति गिरयः सरितश च जनार्दन
     तावत कीर्तिभवः शब्दः शाश्वतॊ ऽयं भविष्यति
 56 बराह्मणाः कथयिष्यन्ति महाभारतम आहवम
     समागमेषु वार्ष्णेय कषत्रियाणां यशॊधरम
 57 समुपानय कौन्तेयं युद्धाय मम केशव
     मन्त्रसंवरणं कुर्वन नित्यम एव परंतप
  1 [karṇa]
      asaṃśayaṃ sauhṛdān me praṇayāc cāttha keśava
      sakhyena caiva vārṣṇeya śreyaskāmatayā eva ca
  2 sarvaṃ caivābhijānāmi pāṇḍoḥ putro 'smi dharmataḥ
      nigrahād dharmaśāstrāṇāṃ yathā tvaṃ kṛṣṇa manyase
  3 kanyā garbhaṃ samādhatta bhāskarān māṃ janārdana
      ādityavacanāc caiva jātaṃ māṃ sā vyasarjayat
  4 so 'smi kṛṣṇa tathā jātaḥ pāṇḍoḥ putro 'smi dharmataḥ
      kuntyā tv aham apākīrṇo yathā na kuśalaṃ tathā
  5 sūto hi mām adhiratho deṣṭvaiva anayad gṛhān
      rādhāyāś caiva māṃ prādāt sauhārdān madhusūdana
  6 mat snehāc caiva rādhāyāḥ sadyaḥ kṣīram avātarat
      sā me mūtraṃ purīṣaṃ ca pratijagrāha mādhava
  7 tasyāḥ piṇḍa vyapanayaṃ kuryād asmadvidhaḥ katham
      dharmavid dharmaśāstrāṇāṃ śravaṇe satataṃ ratha
  8 tathā mām abhijānāti sūtaś cādhirathaḥ sutam
      pitaraṃ cābhijānāmi tam ahaṃ sauhṛdāt sadā
  9 sa hi me jātakarmādi kārayām āsa mādhava
      śāstradṛṣṭena vidhinā putra prītyā janārdana
  10 nāma me vasuṣeṇeti kārayām āsa vai dvijaiḥ
     bhāryāś coḍhā mama prāpte yauvane tena keśava
 11 tāsu putrāś ca pautrāś ca mama jātā janārdana
     tāsu me hṛdayaṃ kṛṣṇa saṃjātaṃ kāmabandhanam
 12 na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ
     harṣād bhayād vā govinda anṛtaṃ vaktum utsahe
 13 dhṛtarāṣṭra kule kṛṣṇa duryodhana samāśrayāt
     mayā trayodaśa samā bhuktaṃ rājyam akaṇṭakam
 14 iṣṭaṃ ca bahubhir yajñaiḥ saha sūtair mayāsakṛt
     āvāhāś ca vivāhāś ca saha sūtaiḥ kṛtā mayā
 15 māṃ ca kṛṣṇa samāśritya kṛtaḥ śastrasamudyamaḥ
     duryodhanena vārṣṇeya vigrahaś cāpi pāṇḍavaiḥ
 16 tasmād raṇe dvairathe māṃ pratyudyātāram acyuta
     vṛtavān paramaṃ hṛṣṭaḥ pratīpaṃ savyasācinaḥ
 17 vadhād bandhād bhayād vāpi lobhād vāpi janārdana
     anṛtaṃ notsahe kartuṃ dhārtarāṣṭrasya dhīmataḥ
 18 yadi hy adya na gaccheyaṃ dvairathaṃ savyasācinā
     akīrtiḥ syād dhṛṣīkeśa mama pārthasya cobhayoḥ
 19 asaṃśayaṃ hitārthāya brūyās tvaṃ madhusūdana
     sarvaṃ ca pāṇḍavāḥ kuryus tva vaśitvān na saṃśayaḥ
 20 mantrasya niyamaṃ kuryās tvam atra puruṣottama
     etad atra hitaṃ manye sarvayādavanandana
 21 yadi jānāti māṃ rājā dharmātmā saṃśitavrataḥ
     kuntyāḥ prathamajaṃ putraṃ na sa rājyaṃ grahīṣyati
 22 prāpya cāpi mahad rājyaṃ tad ahaṃ madhusūdana
     sphītaṃ duryodhanāyaiva saṃpradadyām ariṃdama
 23 sa eva rājā dharmātmā śāśvato 'stu yudhiṣṭhiraḥ
     netā yasya hṛṣīkeśo yodhā yasya dhanaṃjayaḥ
 24 pṛthivī tasya rāṣṭraṃ ca yasya bhīmo mahārathaḥ
     nakulaḥ sahadevaś ca draupadeyāś ca mādhava
 25 uttamaujā yudhāmanyuḥ satyadharmā ca somakiḥ
     caidyaś ca cekitānaś ca śikhaṇḍī cāparājitaḥ
 26 indra gopaka varṇāś ca kekayā bhrātaras tathā
     indrāyudhasavarṇaś ca kuntibhojo mahārathaḥ
 27 mātulo bhīmasenasya senajic ca mahārathaḥ
     śaṅkhaḥ putro virāṭasya nidhis tvaṃ ca janārdana
 28 mahān ayaṃ kṛṣṇa kṛtaḥ kṣatrasya samudānayah
     rājyaṃ prāptam idaṃ dīptaṃ prathitaṃ sarvarājasu
 29 dhārtarāṣṭrasya vārṣṇeya śastrayajño bhaviṣyati
     asya yajñasya vettā tvaṃ bhaviṣyasi janārdana
     ādhvaryavaṃ ca te kṛṣṇa kratāv asmin bhaviṣyati
 30 hotā caivātra bībhatsuḥ saṃnaddhaḥ sa kapidhvajaḥ
     gāṇḍīvaṃ sruk tathājyaṃ ca vīryaṃ puṃsāṃ bhaviṣyati
 31 aindraṃ pāśupataṃ brāhmaṃ sthūṇākarṇaṃ ca mādhava
     mantrās tatra bhaviṣyanti prayuktāḥ savyasācinā
 32 anuyātaś ca pitaram adhiko vā parākrame
     grāva stotraṃ sa saubhadraḥ samyak tatra kariṣyati
 33 udgātātra punar bhīmaḥ prastotā sumahābalaḥ
     vinadan sa naravyāghro nāgānīkāntakṛd raṇe
 34 sa caiva tatra dharmātmā śaśvad rājā yudhiṣṭhiraḥ
     japair homaiś ca saṃyukto brahmatvaṃ kārayiṣyati
 35 śaṅkhaśabdāḥ samurajā bheryaś ca madhusūdana
     utkṛṣṭasiṃhanādāś ca subrahmaṇyo bhaviṣyati
 36 nakulaḥ sahadevaś ca mādrīputrau yaśasvinau
     śāmitraṃ tau mahāvīryau samyak tatra kariṣyataḥ
 37 kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ
     yūpāḥ samupakalpantām asmin yajñe janārdana
 38 karṇinālīkanārācā vatsadantopabṛṃhaṇāḥ
     tomarāḥ somakalaśāḥ pavitrāṇi dhanūṃṣi ca
 39 asayo 'tra kapālāni puroḍāśāḥ śirāṃsi ca
     havis tu rudhiraṃ kṛṣṇa asmin yajñe bhaviṣyati
 40 idhmāḥ paridhayaś caiva śaktyo 'tha vimalā gadāḥ
     sadasyā droṇaśiṣyāś ca kṛpasya ca śaradvataḥ
 41 iṣavo 'tra paristomā muktā gāṇḍīvadhanvanā
     mahārathaprayuktāś ca droṇa drauṇipracoditāḥ
 42 prātiprasthānikaṃ karma sātyakiḥ sa kariṣyati
     dīkṣito dhārtarāṣṭro 'tra patnī cāsya mahācamūḥ
 43 ghaṭotcako 'tra śāmitraṃ kariṣyati mahābalaḥ
     atirātre mahābāho vitate yajñakarmaṇi
 44 dakṣiṇā tv asya yajñasya dhṛṣṭadyumnaḥ pratāpavān
     vaitāne karmaṇi tate jāto yaḥ kṛṣṇa pāvakāt
 45 yad abruvam ahaṃ kṛṣṇa kaṭukāni sma pāṇḍavān
     priyārthaṃ dhārtarāṣṭrasya tena tapye 'dya karmaṇā
 46 yadā drakṣyasi māṃ kṛṣṇa nihataṃ savyasācinā
     punaś citis tadā cāsya yajñasyātha bhaviṣyati
 47 duḥśāsanasya rudhiraṃ yadā pāsyati pāṇḍavaḥ
     ānardaṃ nardataḥ samyak tadā sutyaṃ bhaviṣyati
 48 yadā droṇaṃ ca bhīṣmaṃ ca pāñcālyau pātayiṣyataḥ
     tadā yajñāvasānaṃ tad bhaviṣyati janārdana
 49 duryodhanaṃ yadā hantā bhīmaseno mahābalaḥ
     tadā samāpsyate yajño dhārtarāṣṭrasya mādhava
 50 snuṣāś ca prasnuṣāś caiva dhṛtarāṣṭrasya saṃgatāḥ
     hateśvarā hatasutā hatanāthāś ca keśava
 51 gāndhāryā saha rodantyaḥ śvagṛdhrakurarākule
     sa yajñe 'sminn avabhṛtho bhaviṣyati janārdana
 52 vidyā vṛddhā vayovṛddhāḥ kṣatriyāḥ kṣatriyarṣabha
     vṛthā mṛtyuṃ na kurvīraṃs tvatkṛte madhusūdana
 53 śastreṇa nidhanaṃ gacchet samṛddhaṃ kṣatramaṇḍalam
     kurukṣetre puṇyatame trailokyasyāpi keśavan
 54 tad atra puṇḍarīkākṣa vidhatsva yad abhīpsitam
     yathā kārtsnyena vārṣṇeya kṣatraṃ svargam avāpnuyāt
 55 yāvat sthāsyanti girayaḥ saritaś ca janārdana
     tāvat kīrtibhavaḥ śabdaḥ śāśvato 'yaṃ bhaviṣyati
 56 brāhmaṇāḥ kathayiṣyanti mahābhāratam āhavam
     samāgameṣu vārṣṇeya kṣatriyāṇāṃ yaśodharam
 57 samupānaya kaunteyaṃ yuddhāya mama keśava
     mantrasaṃvaraṇaṃ kurvan nityam eva paraṃtapa


Next: Chapter 140