Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 129

  1 [व]
      विदुरेणैवम उक्ते तु केशवः शत्रुपूगहा
      दुर्यॊधनं धार्तराष्ट्रम अभ्यभाषत वीर्यवान
  2 एकॊ ऽहम इति यन मॊहान मन्यसे मां सुयॊधन
      परिभूय च दुर्बुद्धे गरहीतुं मां चिकीर्षसि
  3 इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः
      इहादित्याश च रुद्राश च वसवश च महर्षिभिः
  4 एवम उक्त्वा जहासॊच्चैः केशवः परवीरहा
      तस्य संस्मयतः शौरेर विद्युद्रूपा महात्मनः
      अङ्गुष्ठ मात्रास तरिदशा मुमुचुः पावकार्चिषः
  5 तस्य बरह्मा ललाटस्थॊ रुद्रॊ वक्षसि चाभवत
      लॊकपाला भुजेष्व आसन्न अग्निर आस्याद अजायत
  6 आदित्याश चैव साध्याश च वसवॊ ऽथाश्विनाव अपि
      मरुतश च सहेन्द्रेण विश्वे देवास तथैव च
      बभूवुश चैव रूपाणि यक्षगन्धर्वरक्षसाम
  7 परादुरास्तां तथा दॊर्भ्यां संकर्षण धनंजयौ
      दक्षिणे ऽथार्जुनॊ धन्वी हली रामश च सव्यतः
  8 भीमॊ युधिष्ठिरश चैव माद्रीपुत्रौ च पृष्ठतः
      अन्धका वृष्णयश चैव परद्युम्न परमुखास ततः
  9 अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः
      शङ्खचक्रगदाशक्तिर शार्ङ्गलाङ्गलनन्दकाः
  10 अदृश्यन्तॊद्यतान्य एव सर्वप्रहरणानि च
     नाना बाहुषु कृष्णस्य दीप्यमानानि सर्वशः
 11 नेत्राभ्यां नस ततश चैव शरॊत्राभ्यां च समन्ततः
     परादुरासन महारौद्राः सधूमाः पावकार्चिषः
     रॊमकूपेषु च तथा सूर्यस्येव मरीचयः
 12 तं दृष्ट्वा घॊरम आत्मानं केशवस्य महात्मनः
     नयमीलयन्त नेत्राणि राजानस तरस्तचेतसः
 13 ऋते दरॊणं च भीष्मं च विदुरं च महामतिम
     संजयं च महाभागम ऋषींश चैव तपॊधनान
     परादात तेषां स भगवान दिव्यं चक्षुर जनार्दनः
 14 तद दृष्ट्वा महद आश्चर्यं माधवस्य सभा तले
     देवदुन्दुभयॊ नेदुः पुष्पवर्षं पपात च
 15 चचाल च महीकृत्स्ना सागरश चापि चुक्षुभे
     विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ
 16 ततः स पुरुषव्याघ्रः संजहार वपुः सवकम
     तां दिव्याम अद्भुतां चित्राम ऋद्धिमत्ताम अरिंदमः
 17 ततः सात्यकिम आदाय पाणौ हार्दिक्यम एव च
     ऋषिभिस तैर अनुज्ञातॊ निर्ययौ मधुसूदनः
 18 ऋषयॊ ऽनतर्हिता जग्मुस ततस ते नारदादयः
     तस्मिन कॊलाहले वृत्ते तद अद्भुतम अभूत तदा
 19 तं परस्थितम अभिप्रेक्ष्य कौरवाः सह राजभिः
     अनुजग्मुर नरव्याघ्रं देवा इव शतक्रतुम
 20 अचिन्तयन्न अमेयात्मा सर्वं तद राजमण्डलम
     निश्चक्राम ततः शौरिः सधूम इव पावकः
 21 ततॊ रथेन शुभ्रेण महता किङ्किणीकिना
     हेमजालविचित्रेण लघुना मेघनादिना
 22 सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना
     सैन्यसुग्रीव युक्तेन परत्यदृश्यत दारुकः
 23 तथैव रथम आस्थाय कृतवर्मा महारथः
     वृष्णीनां संमतॊ वीरॊ हार्दिक्यः परत्यदृश्यत
 24 उपस्थित रथं शौरिं परयास्यन्तम अरिंदमम
     धृतराष्ट्रॊ महाराजः पुनर एवाभ्यभाषत
 25 यावद बलं मे पुत्रेषु पश्यस्य एतज जनार्दन
     परत्यक्षं ते न ते किं चित परॊक्षं शत्रुकर्शन
 26 कुरूणां शमम इच्छन्तं यतमानं च केशव
     विदित्वैताम अवस्थां मे नातिशङ्कितुम अर्हसि
 27 न मे पापॊ ऽसत्य अभिप्रायः पाण्डवान परति केशव
     जञातम एव हि ते वाक्यं यन मयॊक्तः सुयॊधनः
 28 जानन्ति कुरवः सर्वे राजानश चैव पार्थिवाः
     शमे परयतमानं मां सर्वयत्नेन माधव
 29 ततॊ ऽबरवीन महाबाहुर धृतराष्ट्रं जनेश्वरम
     दरॊणं पितामहं भीष्मं कषत्तारं बाह्लिकं कृपम
 30 परत्यक्षम एतद भवतां यद्वृत्तं कुरुसंसदि
     यथा चाशिष्टवन मन्दॊ रॊषाद असकृद उत्थितः
 31 वदत्य अनीशम आत्मानं धृतराष्ट्रॊ महीपतिः
     आपृच्छे भवतः सर्वान गमिष्यामि युधिष्ठिरम
 32 आमन्त्र्य परस्थितं शौरिं रथस्थं पुरुषर्षभम
     अनुजग्मुर महेष्वासाः परवीरा भरतर्षभाः
 33 भीष्मॊ दरॊणः कृपः कषत्ता धृतराष्ट्रॊ ऽथ बाह्लिकः
     अश्वत्थामा विकर्णश च युयुत्सुश च महारथः
 34 ततॊ रथेन शुभ्रेण महता किङ्किणीकिना
     कुरूणां पश्यतां परायात पृथां दरष्टुं पितृष्वसाम
  1 [v]
      vidureṇaivam ukte tu keśavaḥ śatrupūgahā
      duryodhanaṃ dhārtarāṣṭram abhyabhāṣata vīryavān
  2 eko 'ham iti yan mohān manyase māṃ suyodhana
      paribhūya ca durbuddhe grahītuṃ māṃ cikīrṣasi
  3 ihaiva pāṇḍavāḥ sarve tathaivāndhakavṛṣṇayaḥ
      ihādityāś ca rudrāś ca vasavaś ca maharṣibhiḥ
  4 evam uktvā jahāsoccaiḥ keśavaḥ paravīrahā
      tasya saṃsmayataḥ śaurer vidyudrūpā mahātmanaḥ
      aṅguṣṭha mātrās tridaśā mumucuḥ pāvakārciṣaḥ
  5 tasya brahmā lalāṭastho rudro vakṣasi cābhavat
      lokapālā bhujeṣv āsann agnir āsyād ajāyata
  6 ādityāś caiva sādhyāś ca vasavo 'thāśvināv api
      marutaś ca sahendreṇa viśve devās tathaiva ca
      babhūvuś caiva rūpāṇi yakṣagandharvarakṣasām
  7 prādurāstāṃ tathā dorbhyāṃ saṃkarṣaṇa dhanaṃjayau
      dakṣiṇe 'thārjuno dhanvī halī rāmaś ca savyataḥ
  8 bhīmo yudhiṣṭhiraś caiva mādrīputrau ca pṛṣṭhataḥ
      andhakā vṛṣṇayaś caiva pradyumna pramukhās tataḥ
  9 agre babhūvuḥ kṛṣṇasya samudyatamahāyudhāḥ
      śaṅkhacakragadāśaktir śārṅgalāṅgalanandakāḥ
  10 adṛśyantodyatāny eva sarvapraharaṇāni ca
     nānā bāhuṣu kṛṣṇasya dīpyamānāni sarvaśaḥ
 11 netrābhyāṃ nas tataś caiva śrotrābhyāṃ ca samantataḥ
     prādurāsan mahāraudrāḥ sadhūmāḥ pāvakārciṣaḥ
     romakūpeṣu ca tathā sūryasyeva marīcayaḥ
 12 taṃ dṛṣṭvā ghoram ātmānaṃ keśavasya mahātmanaḥ
     nyamīlayanta netrāṇi rājānas trastacetasaḥ
 13 ṛte droṇaṃ ca bhīṣmaṃ ca viduraṃ ca mahāmatim
     saṃjayaṃ ca mahābhāgam ṛṣīṃś caiva tapodhanān
     prādāt teṣāṃ sa bhagavān divyaṃ cakṣur janārdanaḥ
 14 tad dṛṣṭvā mahad āścaryaṃ mādhavasya sabhā tale
     devadundubhayo neduḥ puṣpavarṣaṃ papāta ca
 15 cacāla ca mahīkṛtsnā sāgaraś cāpi cukṣubhe
     vismayaṃ paramaṃ jagmuḥ pārthivā bharatarṣabha
 16 tataḥ sa puruṣavyāghraḥ saṃjahāra vapuḥ svakam
     tāṃ divyām adbhutāṃ citrām ṛddhimattām ariṃdamaḥ
 17 tataḥ sātyakim ādāya pāṇau hārdikyam eva ca
     ṛṣibhis tair anujñāto niryayau madhusūdanaḥ
 18 ṛṣayo 'ntarhitā jagmus tatas te nāradādayaḥ
     tasmin kolāhale vṛtte tad adbhutam abhūt tadā
 19 taṃ prasthitam abhiprekṣya kauravāḥ saha rājabhiḥ
     anujagmur naravyāghraṃ devā iva śatakratum
 20 acintayann ameyātmā sarvaṃ tad rājamaṇḍalam
     niścakrāma tataḥ śauriḥ sadhūma iva pāvakaḥ
 21 tato rathena śubhreṇa mahatā kiṅkiṇīkinā
     hemajālavicitreṇa laghunā meghanādinā
 22 sūpaskareṇa śubhreṇa vaiyāghreṇa varūthinā
     sainyasugrīva yuktena pratyadṛśyata dārukaḥ
 23 tathaiva ratham āsthāya kṛtavarmā mahārathaḥ
     vṛṣṇīnāṃ saṃmato vīro hārdikyaḥ pratyadṛśyata
 24 upasthita rathaṃ śauriṃ prayāsyantam ariṃdamam
     dhṛtarāṣṭro mahārājaḥ punar evābhyabhāṣata
 25 yāvad balaṃ me putreṣu paśyasy etaj janārdana
     pratyakṣaṃ te na te kiṃ cit parokṣaṃ śatrukarśana
 26 kurūṇāṃ śamam icchantaṃ yatamānaṃ ca keśava
     viditvaitām avasthāṃ me nātiśaṅkitum arhasi
 27 na me pāpo 'sty abhiprāyaḥ pāṇḍavān prati keśava
     jñātam eva hi te vākyaṃ yan mayoktaḥ suyodhanaḥ
 28 jānanti kuravaḥ sarve rājānaś caiva pārthivāḥ
     śame prayatamānaṃ māṃ sarvayatnena mādhava
 29 tato 'bravīn mahābāhur dhṛtarāṣṭraṃ janeśvaram
     droṇaṃ pitāmahaṃ bhīṣmaṃ kṣattāraṃ bāhlikaṃ kṛpam
 30 pratyakṣam etad bhavatāṃ yadvṛttaṃ kurusaṃsadi
     yathā cāśiṣṭavan mando roṣād asakṛd utthitaḥ
 31 vadaty anīśam ātmānaṃ dhṛtarāṣṭro mahīpatiḥ
     āpṛcche bhavataḥ sarvān gamiṣyāmi yudhiṣṭhiram
 32 āmantrya prasthitaṃ śauriṃ rathasthaṃ puruṣarṣabham
     anujagmur maheṣvāsāḥ pravīrā bharatarṣabhāḥ
 33 bhīṣmo droṇaḥ kṛpaḥ kṣattā dhṛtarāṣṭro 'tha bāhlikaḥ
     aśvatthāmā vikarṇaś ca yuyutsuś ca mahārathaḥ
 34 tato rathena śubhreṇa mahatā kiṅkiṇīkinā
     kurūṇāṃ paśyatāṃ prāyāt pṛthāṃ draṣṭuṃ pitṛṣvasām


Next: Chapter 130