Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 116

  1 [न]
      तथैव सा शरियं तयक्त्वा कन्या भूत्वा यशस्विनी
      माधवी गालवं विप्रम अन्वयात सत्यसंगरा
  2 गालवॊ विमृशन्न एव सवकार्यगतमानसः
      जगाम भॊजनगरं दरष्टुम औशीनरं नृपम
  3 तम उवाचाथ गत्वा स नृपतिं सत्यविक्रमम
      इयं कन्या सुतौ दवौ ते जनयिष्यति पार्थिवौ
  4 अस्यां भवान अवाप्तार्थॊ भवति परेत्य चेह च
      सॊमार्क परतिसंकाशौ जनयित्वा सुतौ नृप
  5 शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्र वर्चसाम
      एकतः शयाम कर्णानां देयं मह्यं चतुःशतम
  6 गुर्वर्थॊ ऽयं समारम्भॊ न हयैः कृत्यम अस्ति मे
      यदि शक्यं महाराज करियतां मा विचार्यताम
  7 अनपत्यॊ ऽसि राजर्षे पुत्रौ जनय पार्थिव
      पितॄन पुत्र पलवेन तवम आत्मानं चैव तारय
  8 न पुत्रफलभॊक्ता हि राजर्षे पात्यते दिवः
      न याति नरकं घॊरं यत्र गच्छन्त्य अनात्मजाः
  9 एतच चान्यच च विविधं शरुत्वा गालव भाषितम
      उशीनरः पतिवचॊ ददौ तस्य नराधिपः
  10 शरुतवान अस्मि ते वाक्यं यथा वदसि गालव
     विधिस तु बलवान बरह्मन परवणं हि मनॊ मम
 11 शते दवे तु ममाश्वानाम ईदृशानां दविजॊत्तम
     इतरेषां सहस्राणि सुबहूनि चरन्ति मे
 12 अहम अप्य एकम एवास्यां जनयिष्यामि गालव
     पुत्रं दविज गतं मार्गं गमिष्यामि परैर अहम
 13 मूल्येनापि समं कुर्यां तवाहं दविजसत्तम
     पौरजानपदार्थं तु ममार्थॊ नात्म भॊगतः
 14 कामतॊ हि धनं राजा पारक्यं यः परयच्छति
     न स धर्मेण धर्मात्मन युज्यते यशसा न च
 15 सॊ ऽहं पतिग्रहीष्यामि ददात्व एतां भवान मम
     कुमारीं देवगर्भाभाम एकपुत्र भवाय मे
 16 तथा तु बहुकल्याणम उक्तवन्तं नराधिपम
     उशीनरं दविजश्रेष्ठॊ गालवः परत्यपूजयत
 17 उशीनरं परतिग्राह्य गालवः परययौ वनम
     रेमे स तां समासाद्य कृतपुण्य इव शरियम
 18 कन्दरेषु च शैलानां नदीनां निर्झरेषु च
     उद्यानेषु विचित्रेषु वनेषूपवनेषु च
 19 हर्म्येषु रमणीयेषु परासादशिखरेषु च
     वातायनविमानेषु तथा गर्भगृहेषु च
 20 ततॊ ऽसय समये जज्ञे पुत्रॊ बाल रविप्रभः
     शिबिर नाम्नाभिविख्यातॊ यः स पार्थिव सत्तमः
 21 उपस्थाय स तं विप्रॊ गालवः परतिगृह्य च
     कन्यां परयातस तां राजन दृष्टवान विनतात्मजम
  1 [n]
      tathaiva sā śriyaṃ tyaktvā kanyā bhūtvā yaśasvinī
      mādhavī gālavaṃ vipram anvayāt satyasaṃgarā
  2 gālavo vimṛśann eva svakāryagatamānasaḥ
      jagāma bhojanagaraṃ draṣṭum auśīnaraṃ nṛpam
  3 tam uvācātha gatvā sa nṛpatiṃ satyavikramam
      iyaṃ kanyā sutau dvau te janayiṣyati pārthivau
  4 asyāṃ bhavān avāptārtho bhavati pretya ceha ca
      somārka pratisaṃkāśau janayitvā sutau nṛpa
  5 śulkaṃ tu sarvadharmajña hayānāṃ candra varcasām
      ekataḥ śyāma karṇānāṃ deyaṃ mahyaṃ catuḥśatam
  6 gurvartho 'yaṃ samārambho na hayaiḥ kṛtyam asti me
      yadi śakyaṃ mahārāja kriyatāṃ mā vicāryatām
  7 anapatyo 'si rājarṣe putrau janaya pārthiva
      pitṝn putra plavena tvam ātmānaṃ caiva tāraya
  8 na putraphalabhoktā hi rājarṣe pātyate divaḥ
      na yāti narakaṃ ghoraṃ yatra gacchanty anātmajāḥ
  9 etac cānyac ca vividhaṃ śrutvā gālava bhāṣitam
      uśīnaraḥ pativaco dadau tasya narādhipaḥ
  10 śrutavān asmi te vākyaṃ yathā vadasi gālava
     vidhis tu balavān brahman pravaṇaṃ hi mano mama
 11 śate dve tu mamāśvānām īdṛśānāṃ dvijottama
     itareṣāṃ sahasrāṇi subahūni caranti me
 12 aham apy ekam evāsyāṃ janayiṣyāmi gālava
     putraṃ dvija gataṃ mārgaṃ gamiṣyāmi parair aham
 13 mūlyenāpi samaṃ kuryāṃ tavāhaṃ dvijasattama
     paurajānapadārthaṃ tu mamārtho nātma bhogataḥ
 14 kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati
     na sa dharmeṇa dharmātman yujyate yaśasā na ca
 15 so 'haṃ patigrahīṣyāmi dadātv etāṃ bhavān mama
     kumārīṃ devagarbhābhām ekaputra bhavāya me
 16 tathā tu bahukalyāṇam uktavantaṃ narādhipam
     uśīnaraṃ dvijaśreṣṭho gālavaḥ pratyapūjayat
 17 uśīnaraṃ pratigrāhya gālavaḥ prayayau vanam
     reme sa tāṃ samāsādya kṛtapuṇya iva śriyam
 18 kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca
     udyāneṣu vicitreṣu vaneṣūpavaneṣu ca
 19 harmyeṣu ramaṇīyeṣu prāsādaśikhareṣu ca
     vātāyanavimāneṣu tathā garbhagṛheṣu ca
 20 tato 'sya samaye jajñe putro bāla raviprabhaḥ
     śibir nāmnābhivikhyāto yaḥ sa pārthiva sattamaḥ
 21 upasthāya sa taṃ vipro gālavaḥ pratigṛhya ca
     kanyāṃ prayātas tāṃ rājan dṛṣṭavān vinatātmajam


Next: Chapter 117