Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 114

  1 [न]
      हर्यश्वस तव अब्रवीद राजा विचिन्त्य बहुधा ततः
      दीर्घम उष्णं च निःश्वस्य परजा हेतॊर नृपॊत्तमः
  2 उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु सप्तसु
      गम्भीरा तरिषु गम्भीरेष्व इयं रक्ता च पञ्चसु
  3 बहु देवासुरालॊका बहु गन्धर्वदर्शना
      बहु लक्षणसंपन्ना बहु परसव दारिणी
  4 समर्थेयं जनयितुं चक्रवर्तिनम आत्मजम
      बरूहि शुल्कं दविजश्रेष्ठ समीक्ष्य विभवं मम
  5 एकतः शयाम कर्णानां शतान्य अष्टौ ददस्व मे
      हयानां चन्द्र शुभ्राणां देशजानां वपुष्मताम
  6 ततस तव भवित्रीयं पुत्राणां जननी शुभा
      अरणीव हुताशानां यॊनिर आयतलॊचना
  7 एतच छरुत्वा वचॊ राजा हर्यश्वः काममॊहितः
      उवाच गालवं दीनॊ राजर्षिर ऋषिसत्तमम
  8 दवे मे शते संनिहिते हयानां यद विधास तव
      एष्टव्याः शतशस तव अन्ये चरन्ति मम वाजिनः
  9 सॊ ऽहम एकम अपत्यं वै जनयिष्यामि गालव
      अस्याम एतं भवान कामं संपादयतु मे वरम
  10 एतच छरुत्वा तु सा कन्या गालवं वाक्यम अब्रवीत
     मम दत्तॊ वरः कश चित केन चिद बरह्मवादिना
 11 परसूत्य अन्ते परसूत्य अन्ते कन्यैव तवं भविष्यसि
     स तवं ददस्व मां राज्ञे परतिगृह्य हयॊत्तमान
 12 नृपेभ्यॊ हि चतुर्भ्यस ते पूर्णान्य अष्टौ शतानि वै
     भविष्यन्ति तथा पुत्रा मम चत्वार एव च
 13 करियतां मम संहारॊ गुर्वर्थं दविजसत्तम
     एषा तावन मम परज्ञा यथा वा मन्यसे दविज
 14 एवम उक्तस तु स मुनिः कन्यया गालवस तदा
     हर्यश्वं पृथिवीपालम इदं वचनम अब्रवीत
 15 इयं कन्या नरश्रेष्ठ हर्यश्वप्रतिगृह्यताम
     चतुर्भागेन शुल्कस्य जनयस्वैकम आत्मजम
 16 पतिगृह्य स तां कन्यां गालवं पतिनन्द्य च
     समये देशकाले च लब्धवान सुतम ईप्सितम
 17 ततॊ वसु मना नाम वसुभ्यॊ वसुमत्तरः
     वसु परख्यॊ नरपतिः स बभूव वसु परदः
 18 अथ काले पुनर धीमान गालवः पत्युपस्थितः
     उपसंगम्य चॊवाच हर्यश्वं परीतिमानसम
 19 जातॊ नृपसुतस ते ऽयं बाल भास्करसंनिभः
     कालॊ गन्तुं नरश्रेष्ठ भिक्षार्थम अपरं नृपम
 20 हर्यश्वः सत्यवचने सथितः सथित्वा च पौरुषे
     दुर्लभत्वाद धयानां च परददौ माधवीं पुनः
 21 माधवी च पुनर दीप्तां परित्यज्य नृप शरियम
     कुमारी कामतॊ भूत्वा गालवं पृष्ठतॊ ऽनवगात
 22 तवय्य एव तावत तिष्ठन्तु हया इत्य उक्तवान दविजः
     परययौ कन्यया सार्धं दिवॊदासं परजेश्वरम
  1 [n]
      haryaśvas tv abravīd rājā vicintya bahudhā tataḥ
      dīrgham uṣṇaṃ ca niḥśvasya prajā hetor nṛpottamaḥ
  2 unnateṣūnnatā ṣaṭsu sūkṣmā sūkṣmeṣu saptasu
      gambhīrā triṣu gambhīreṣv iyaṃ raktā ca pañcasu
  3 bahu devāsurālokā bahu gandharvadarśanā
      bahu lakṣaṇasaṃpannā bahu prasava dāriṇī
  4 samartheyaṃ janayituṃ cakravartinam ātmajam
      brūhi śulkaṃ dvijaśreṣṭha samīkṣya vibhavaṃ mama
  5 ekataḥ śyāma karṇānāṃ śatāny aṣṭau dadasva me
      hayānāṃ candra śubhrāṇāṃ deśajānāṃ vapuṣmatām
  6 tatas tava bhavitrīyaṃ putrāṇāṃ jananī śubhā
      araṇīva hutāśānāṃ yonir āyatalocanā
  7 etac chrutvā vaco rājā haryaśvaḥ kāmamohitaḥ
      uvāca gālavaṃ dīno rājarṣir ṛṣisattamam
  8 dve me śate saṃnihite hayānāṃ yad vidhās tava
      eṣṭavyāḥ śataśas tv anye caranti mama vājinaḥ
  9 so 'ham ekam apatyaṃ vai janayiṣyāmi gālava
      asyām etaṃ bhavān kāmaṃ saṃpādayatu me varam
  10 etac chrutvā tu sā kanyā gālavaṃ vākyam abravīt
     mama datto varaḥ kaś cit kena cid brahmavādinā
 11 prasūty ante prasūty ante kanyaiva tvaṃ bhaviṣyasi
     sa tvaṃ dadasva māṃ rājñe pratigṛhya hayottamān
 12 nṛpebhyo hi caturbhyas te pūrṇāny aṣṭau śatāni vai
     bhaviṣyanti tathā putrā mama catvāra eva ca
 13 kriyatāṃ mama saṃhāro gurvarthaṃ dvijasattama
     eṣā tāvan mama prajñā yathā vā manyase dvija
 14 evam uktas tu sa muniḥ kanyayā gālavas tadā
     haryaśvaṃ pṛthivīpālam idaṃ vacanam abravīt
 15 iyaṃ kanyā naraśreṣṭha haryaśvapratigṛhyatām
     caturbhāgena śulkasya janayasvaikam ātmajam
 16 patigṛhya sa tāṃ kanyāṃ gālavaṃ patinandya ca
     samaye deśakāle ca labdhavān sutam īpsitam
 17 tato vasu manā nāma vasubhyo vasumattaraḥ
     vasu prakhyo narapatiḥ sa babhūva vasu pradaḥ
 18 atha kāle punar dhīmān gālavaḥ patyupasthitaḥ
     upasaṃgamya covāca haryaśvaṃ prītimānasam
 19 jāto nṛpasutas te 'yaṃ bāla bhāskarasaṃnibhaḥ
     kālo gantuṃ naraśreṣṭha bhikṣārtham aparaṃ nṛpam
 20 haryaśvaḥ satyavacane sthitaḥ sthitvā ca pauruṣe
     durlabhatvād dhayānāṃ ca pradadau mādhavīṃ punaḥ
 21 mādhavī ca punar dīptāṃ parityajya nṛpa śriyam
     kumārī kāmato bhūtvā gālavaṃ pṛṣṭhato 'nvagāt
 22 tvayy eva tāvat tiṣṭhantu hayā ity uktavān dvijaḥ
     prayayau kanyayā sārdhaṃ divodāsaṃ prajeśvaram


Next: Chapter 115