Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 108

  1 [सुपर्ण]
      इयं दिग दयिता राज्ञॊ वरुणस्य तु गॊपतेः
      सदा सलिलराजस्य परतिष्ठा चादिर एव च
  2 अत्र पश्चाद अहः सूर्यॊ विसर्जयति भाः सवयम
      पश्चिमेत्य अभिविख्याता दिग इयं दविजसत्तम
  3 यादसाम अत्र राज्येन सलिलस्य च गुप्तये
      कश्यपॊ भगवान देवॊ वरुणं समाभ्यषेचयत
  4 अत्र पीत्वा समस्तान वै वरुणस्य रसांस तु षट
      जायते तरुणः सॊमः शुक्लस्यादौ तमिस्रहा
  5 अत्र पश्चात कृता दैत्या वायुना संयतास तदा
      निःश्वसन्तॊ महानागैर अर्दिताः सुषुपुर दविज
  6 अत्र सूर्यं परणयिनं परतिगृह्णाति पर्वतः
      अस्तॊ नाम यतः संध्या पश्चिमा परतिसर्पति
  7 अतॊ रात्रिश च निद्रा च निर्गता दिवसक्षये
      जायते जीवलॊकस्य हर्तुम अर्धम इवायुषः
  8 अत्र देवीं दितिं सुप्ताम आत्मप्रसव धारिणीम
      विगर्भाम अकरॊच छक्रॊ यत्र जातॊ मरुद्गणः
  9 अत्र मूलं हिमवतॊ मन्दरं याति शाश्वतम
      अपि वर्षसहस्रेण न चास्यान्तॊ ऽधिगम्यते
  10 अत्र काञ्चनशैलस्य काञ्चनाम्बुवहस्य च
     उदधेस तीरम आसाद्य सुरभिः कषरते पयः
 11 अत्र मध्ये समुद्रस्य कबन्धः परतिदृश्यते
     सवर्भानॊः सूर्यकल्पस्य सॊमसूर्यौ जिघांसतः
 12 सुवर्णशिरसॊ ऽपय अत्र हरिरॊम्णः परगायतः
     अदृश्यस्याप्रमेयस्य शरूयते विपुलॊ धवनिः
 13 अत्र धवजवती नाम कुमारी हरि मेधसः
     आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात
 14 अत्र वायुस तथा वह्निर आपः खं चैव गालव
     आह्निकं चैव नैशं च दुःखस्पर्शं विमुञ्चति
     अतः परभृति सूर्यस्य तिर्यग आवर्तते गतिः
 15 अत्र जयॊतींषि सर्वाणि विशन्त्य आदित्यमण्डलम
     अष्टाविंशति रात्रं च चङ्क्रम्य सह भानुना
     निष्पतन्ति पुनः सूर्यात सॊमसंयॊगयॊगतः
 16 अत्र नित्यं सरवन्तीनां परभवः सागरॊदयः
     अत्र लॊकत्रयस्यापस तिष्ठन्ति वरुणाश्रयाः
 17 अत्र पन्नगराजस्याप्य अनन्तस्य निवेशनम
     अनादि निधनस्यात्र विष्णॊः सथानम अनुत्तमम
 18 अत्रानल सखस्यापि पवनस्य निवेशनम
     महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम
 19 एष ते पश्चिमॊ मार्गॊ दिग दवारेण परकीर्तितः
     बरूहि गालव गच्छावॊ बुद्धिः का दविजसत्तम
  1 [suparṇa]
      iyaṃ dig dayitā rājño varuṇasya tu gopateḥ
      sadā salilarājasya pratiṣṭhā cādir eva ca
  2 atra paścād ahaḥ sūryo visarjayati bhāḥ svayam
      paścimety abhivikhyātā dig iyaṃ dvijasattama
  3 yādasām atra rājyena salilasya ca guptaye
      kaśyapo bhagavān devo varuṇaṃ smābhyaṣecayat
  4 atra pītvā samastān vai varuṇasya rasāṃs tu ṣaṭ
      jāyate taruṇaḥ somaḥ śuklasyādau tamisrahā
  5 atra paścāt kṛtā daityā vāyunā saṃyatās tadā
      niḥśvasanto mahānāgair arditāḥ suṣupur dvija
  6 atra sūryaṃ praṇayinaṃ pratigṛhṇāti parvataḥ
      asto nāma yataḥ saṃdhyā paścimā pratisarpati
  7 ato rātriś ca nidrā ca nirgatā divasakṣaye
      jāyate jīvalokasya hartum ardham ivāyuṣaḥ
  8 atra devīṃ ditiṃ suptām ātmaprasava dhāriṇīm
      vigarbhām akaroc chakro yatra jāto marudgaṇaḥ
  9 atra mūlaṃ himavato mandaraṃ yāti śāśvatam
      api varṣasahasreṇa na cāsyānto 'dhigamyate
  10 atra kāñcanaśailasya kāñcanāmbuvahasya ca
     udadhes tīram āsādya surabhiḥ kṣarate payaḥ
 11 atra madhye samudrasya kabandhaḥ pratidṛśyate
     svarbhānoḥ sūryakalpasya somasūryau jighāṃsataḥ
 12 suvarṇaśiraso 'py atra hariromṇaḥ pragāyataḥ
     adṛśyasyāprameyasya śrūyate vipulo dhvaniḥ
 13 atra dhvajavatī nāma kumārī hari medhasaḥ
     ākāśe tiṣṭha tiṣṭheti tasthau sūryasya śāsanāt
 14 atra vāyus tathā vahnir āpaḥ khaṃ caiva gālava
     āhnikaṃ caiva naiśaṃ ca duḥkhasparśaṃ vimuñcati
     ataḥ prabhṛti sūryasya tiryag āvartate gatiḥ
 15 atra jyotīṃṣi sarvāṇi viśanty ādityamaṇḍalam
     aṣṭāviṃśati rātraṃ ca caṅkramya saha bhānunā
     niṣpatanti punaḥ sūryāt somasaṃyogayogataḥ
 16 atra nityaṃ sravantīnāṃ prabhavaḥ sāgarodayaḥ
     atra lokatrayasyāpas tiṣṭhanti varuṇāśrayāḥ
 17 atra pannagarājasyāpy anantasya niveśanam
     anādi nidhanasyātra viṣṇoḥ sthānam anuttamam
 18 atrānala sakhasyāpi pavanasya niveśanam
     maharṣeḥ kaśyapasyātra mārīcasya niveśanam
 19 eṣa te paścimo mārgo dig dvāreṇa prakīrtitaḥ
     brūhi gālava gacchāvo buddhiḥ kā dvijasattama


Next: Chapter 109