Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 83

  1 [व]
      तथा दूतैः समाज्ञाय आयान्तं मधुसूदनम
      धृतराष्ट्रॊ ऽबरवीद भीष्मम अर्चयित्वा महाभुजम
  2 दरॊणं च संजयं चैव विदुरं च महामतिम
      दुर्यॊधनं च सामात्यं हृष्टरॊमाब्रवीद इदम
  3 अद्भुतं महद आश्चर्यं शरूयते कुरुनन्दन
      सत्रियॊ बालाश च वृद्धाश च कथयन्ति गृहे गृहे
  4 सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः
      पृथग वादाश च वर्तन्ते चत्वरेषु सभासु च
  5 उपयास्यति दाशार्हः पाण्डवार्थे पराक्रमी
      स नॊ मान्यश च पूज्यश च सर्वथा मधुसूदनः
  6 तस्मिन हि यात्रा लॊकस्य भूतानाम ईश्वरॊ हि सः
      तस्मिन धृतिश च वीर्यं च परज्ञा चौजश च माधवे
  7 स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः
      पूजितॊ हि सुखाय सयाद असुखः सयाद अपूजितः
  8 स चेत तुष्यति दाशार्ह उपचारैर अरिंदमः
      कृत्स्नान सर्वान अभिप्रायान पराप्स्यामः सर्वराजसु
  9 तस्य पूजार्थम अद्यैव संविधत्स्व परंतप
      सभाः पथि विधीयन्तां सर्वकामसमाहिताः
  10 यथा परीतिर महाबाहॊ तवयि जायेत तस्य वै
     तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे
 11 ततॊ भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम
     ऊचुः परमम इत्य एवं पूजयन्तॊ ऽसय तद वचः
 12 तेषाम अनुमतं जञात्वा राजा दुर्यॊधनस तदा
     सभा वास्तूनि रम्याणि परदेष्टुम उपचक्रमे
 13 ततॊ देशेषु देशेषु रमणीयेषु भागशः
     सर्वरत्नसमाकीर्णाः सभाश चक्रुर अनेकशः
 14 आसनानि विचित्राणि युक्तानि विविधैर गुणैः
     सत्रियॊ गन्धान अलंकारान सूक्ष्माणि वसनानि च
 15 गुणवन्त्य अन्नपानानि भॊज्यानि विविधानि च
     माल्यानि च सुगन्धीनि तानि राजा ददौ ततः
 16 विशेषतश च वासार्थं सभां गरामे वृकस्थले
     विदधे कौरवॊ राजा बहुरत्नां मनॊरमाम
 17 एतद विधाय वै सर्वं देवार्हम अतिमानुषम
     आचख्यौ धृतराष्ट्राय राजा दुर्यॊधनस तदा
 18 ताः सभाः केशवः सर्वा रत्नानि विविधानि च
     असमीक्ष्यैव दाशार्ह उपायात कुरु सद्म तत
  1 [v]
      tathā dūtaiḥ samājñāya āyāntaṃ madhusūdanam
      dhṛtarāṣṭro 'bravīd bhīṣmam arcayitvā mahābhujam
  2 droṇaṃ ca saṃjayaṃ caiva viduraṃ ca mahāmatim
      duryodhanaṃ ca sāmātyaṃ hṛṣṭaromābravīd idam
  3 adbhutaṃ mahad āścaryaṃ śrūyate kurunandana
      striyo bālāś ca vṛddhāś ca kathayanti gṛhe gṛhe
  4 satkṛtyācakṣate cānye tathaivānye samāgatāḥ
      pṛthag vādāś ca vartante catvareṣu sabhāsu ca
  5 upayāsyati dāśārhaḥ pāṇḍavārthe parākramī
      sa no mānyaś ca pūjyaś ca sarvathā madhusūdanaḥ
  6 tasmin hi yātrā lokasya bhūtānām īśvaro hi saḥ
      tasmin dhṛtiś ca vīryaṃ ca prajñā caujaś ca mādhave
  7 sa mānyatāṃ naraśreṣṭhaḥ sa hi dharmaḥ sanātanaḥ
      pūjito hi sukhāya syād asukhaḥ syād apūjitaḥ
  8 sa cet tuṣyati dāśārha upacārair ariṃdamaḥ
      kṛtsnān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu
  9 tasya pūjārtham adyaiva saṃvidhatsva paraṃtapa
      sabhāḥ pathi vidhīyantāṃ sarvakāmasamāhitāḥ
  10 yathā prītir mahābāho tvayi jāyeta tasya vai
     tathā kuruṣva gāndhāre kathaṃ vā bhīṣma manyase
 11 tato bhīṣmādayaḥ sarve dhṛtarāṣṭraṃ janādhipam
     ūcuḥ paramam ity evaṃ pūjayanto 'sya tad vacaḥ
 12 teṣām anumataṃ jñātvā rājā duryodhanas tadā
     sabhā vāstūni ramyāṇi pradeṣṭum upacakrame
 13 tato deśeṣu deśeṣu ramaṇīyeṣu bhāgaśaḥ
     sarvaratnasamākīrṇāḥ sabhāś cakrur anekaśaḥ
 14 āsanāni vicitrāṇi yuktāni vividhair guṇaiḥ
     striyo gandhān alaṃkārān sūkṣmāṇi vasanāni ca
 15 guṇavanty annapānāni bhojyāni vividhāni ca
     mālyāni ca sugandhīni tāni rājā dadau tataḥ
 16 viśeṣataś ca vāsārthaṃ sabhāṃ grāme vṛkasthale
     vidadhe kauravo rājā bahuratnāṃ manoramām
 17 etad vidhāya vai sarvaṃ devārham atimānuṣam
     ācakhyau dhṛtarāṣṭrāya rājā duryodhanas tadā
 18 tāḥ sabhāḥ keśavaḥ sarvā ratnāni vividhāni ca
     asamīkṣyaiva dāśārha upāyāt kuru sadma tat


Next: Chapter 84