Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 70

  1 [व]
      संजये परतियाते तु धर्मराजॊ युधिष्ठिरः
      अभ्यभाषत दाशार्हम ऋषभं सर्वसात्वताम
  2 अयं स कालः संप्राप्तॊ मित्राणां मे जनार्दन
      न च तवदन्यं पश्यामि यॊ न आपत्सु तारयेत
  3 तवां हि माधव संश्रित्य निर्भया मॊहदर्पितम
      धार्तराष्ट्रं सहामात्यं सवम अंशम अनुयुञ्ज्महे
  4 यथा हि सर्वास्व आपत्सु पासि वृष्णीन अरिंदम
      तथा ते पाण्डवा रक्ष्याः पाह्य अस्मान महतॊ भयात
  5 [भगवान]
      अयम अस्मि महाबाहॊ बरूहि यत ते विवक्षितम
      करिष्यामि हि तत सर्वं यत तवं वक्ष्यसि भारत
  6 शरुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम
      एतद धि सकलं कृष्ण संजयॊ मां यद अब्रवीत
  7 तन मतं धृतराष्ट्रस्य सॊ ऽसयात्मा विवृतान्तरः
      यथॊक्तं दूत आचष्टे वध्यः सयाद अन्यथा बरुवन
  8 अप्रदानेन राज्यस्य शान्तिम अस्मासु मार्गति
      लुब्धः पापेन मनसा चरन्न असमम आत्मनः
  9 यत तद दवादश वर्षाणि वने निर्व्युषिता वयम
      छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात
  10 सथाता नः समये तस्मिन धृतराष्ट्र इति परभॊ
     नाहास्म समयं कृष्ण तद धि नॊ बराह्मणा विदुः
 11 वृद्धॊ राजा धृतराष्ट्रः सवधर्मं नानुपश्यति
     पश्यन वा पुत्रगृद्धित्वान मन्दस्यान्वेति शासनम
 12 सुयॊधन मते तिष्ठन राजास्मासु जनार्दन
     मिथ्या चरति लुब्धः संश चरन परियम इवात्मनः
 13 इतॊ दुःखतरं किं नु यत्राहं मातरं ततः
     संविधातुं न शक्नॊमि मित्राणां वा जनार्दन
 14 काशिभिश चेदिपाञ्चालैर मत्स्यैश च मधुसूदन
     भवता चैव नाथेन पञ्च गरामा वृता मया
 15 कुश सथलं वृकस्थलम आसन्दी वारणावतम
     अवसानं च गॊविन्द किं चिद एवात्र पञ्चमम
 16 पञ्च नस तात दीयन्तां गरामा वा नगराणि वा
     वसेम सहिता येषु मा च नॊ भरता नशन
 17 न च तान अपि दुष्टात्मा धार्तराष्ट्रॊ ऽनुमन्यते
     सवाम्यम आत्मनि मत्वासाव अतॊ दुःखतरं नु किम
 18 कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः
     लॊभः परज्ञानम आहन्ति परज्ञा हन्ति हता हरियम
 19 हरीर हता बाधते धर्मं धर्मॊ हन्ति हतः शरियम
     शरीर हता पुरुषं हन्ति पुरुषस्यास्वता वधः
 20 अस्वतॊ हि निवर्तन्ते जञातयः सुहृदर्त्विजः
     अपुष्पाद अफलाद वृक्षाद यथा तात पतत्रिणः
 21 एतच च मरणं तात यद अस्मात पतिताद इव
     जञातयॊ विनिवर्तन्ते परेतसत्त्वाद इवासवः
 22 नातः पापीयसीं कां चिद अवस्थां शम्बरॊ ऽबरवीत
     यत्र नैवाद्य न परातर भॊजनं पतिदृश्यते
 23 धनम आहुः परं धर्मं धने सर्वं परतिष्ठितम
     जीवन्ति धनिनॊ लॊके मृता ये तव अधना नराः
 24 ये धनाद अपकर्षन्ति नरं सवबलम आश्रिताः
     ते धर्मम अर्थं कामं च परमथ्नन्ति नरं च तम
 25 एताम अवस्थां पराप्यैके मरणं वव्रिरे जनाः
     गरामायैके वनायैके नाशायैके पवव्रजुः
 26 उन्मादम एके पुष्यन्ति यान्त्य अन्ये दविषतां वशम
     दास्यम एके निगच्छन्ति परेषाम अर्थहेतुना
 27 आपद एवास्य मरणात पुरुषस्य गरीयसी
     शरियॊ विनाशस तद धयस्य निमित्तं धर्मकामयॊः
 28 यद अस्य धर्म्यं मरणं शाश्वतं लॊकवर्त्म तत
     समन्तात सर्वभूतानां न तद अत्येति कश चन
 29 न तथा बाध्यते कृष्ण परकृत्या निर्धनॊ जनः
     यथा भद्रां शरियं पराप्य तया हीनः सुखैधितः
 30 स तदात्मापराधेन संप्राप्तॊ वयसनं महत
     सेन्द्रान गर्हयते देवान नात्मानं च कथं चन
 31 न चास्मिन सर्वशास्त्राणि परतरन्ति निगर्हणाम
     सॊ ऽभिक्रुध्यति भृत्यानां सुहृदश चाभ्यसूयति
 32 तं तदा मन्युर एवैति स भूयः संप्रमुह्यति
     स मॊहवशम आपन्नः करूरं कर्म निषेवते
 33 पापकर्मात्ययायैव संकरं तेन पुष्यति
     संकरॊ नरकायैव सा काष्ठा पापकर्मणाम
 34 न चेत परबुध्यते कृष्ण नरकायैव गच्छति
     तस्य परबॊधः परज्ञैव परज्ञा चक्षुर न रिष्यति
 35 परज्ञा लाभे हि पुरुषः शास्त्राण्य एवान्ववेक्षते
     शास्त्रनित्यः पुनर धर्मं तस्य हरीर अङ्गम उत्तमम
 36 हरीमान हि पापं परद्वेष्टि तस्य शरीर अभिवर्धते
     शरीमान स यावद भवति तावद भवति पूरुषः
 37 धर्मनित्यः परशान्तात्मा कार्ययॊगवहः सदा
     नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते
 38 अह्रीकॊ वा विमूढॊ वा नैव सत्री न पुनः पुमान
     नास्याधिकारॊ धर्मे ऽसति यथा शूद्रस तथैव सः
 39 हरीमान अवति देवांश च पितॄन आत्मानम एव च
     तेनामृतत्वं वरजति सा काष्ठा पुण्यकर्मणाम
 40 तद इदं मयि ते दृष्टं परत्यक्षं मधुसूदन
     यथा राज्यात परिभ्रष्टॊ वसामि वसतीर इमाः
 41 ते वयं न शरियं हातुम अलं नयायेन केन चित
     अत्र नॊ यतमानानां वधश चेद अपि साधु तत
 42 तत्र नः परथमः कल्पॊ यद वयं ते च माधव
     परशान्ताः समभूताश च शरियं तान अश्नुवीमहि
 43 तत्रैषा परमा काष्ठा रौद्रकर्म कषयॊदया
     यद वयं हौरवान हत्वा तानि राष्ट्राण्य अशीमहि
 44 ये पुनः सयुर असंबद्धा अनार्याः कृष्ण शत्रवः
     तेषाम अप्य अवधः कार्यः किं पुनर ये सयुर ईदृशाः
 45 जञातयश च हि भूयिष्ठाः सहाया गुरवश च नः
     तेषां वधॊ ऽतिपापीयान किं नु युद्धे ऽसति शॊभनम
 46 पापः कषत्रिय धर्मॊ ऽयं वयं च कषत्रबान्धवाः
     स नः सवधर्मॊ ऽधर्मॊ वा वृत्तिर अन्या विगर्हिता
 47 शूद्रः करॊति शुश्रूषां वैश्या विपणि जीविनः
     वयं वधेन जीवामः कपालं बराह्मणैर वृतम
 48 कषत्रियः कषत्रियं हन्ति मत्स्यॊ मत्स्येन जीवति
     शवा शवानं हन्ति दाशार्ह पश्य धर्मॊ यथागतः
 49 युद्धे कृष्ण कलिर नित्यं पराणाः सीदन्ति संयुगे
     बलं तु नीतिमात्राय हठे जयपराजयौ
 50 नात्मच छन्देन भूतानां जीवितं मरणं तथा
     नाप्य अकाले सुखं पराप्यं दुःखं वापि यदूत्तम
 51 एकॊ हय अपि बहून हन्ति घनन्त्य एकं बहवॊ ऽपय उत
     शूरं कापुरुषॊ हन्ति अयशस्वी यशस्विनम
 52 जयश चैवॊभयॊर दृष्ट उभयॊश च पराजयः
     तथैवापचयॊ दृष्टॊ वयपयाने कषयव्ययौ
 53 सर्वथा वृजिनं युद्धं कॊ घनन न परतिहन्यते
     हतस्य च हृषीकेश समौ जयपराजयौ
 54 पराजयश च मरणान मन्ये नैव विशिष्यते
     यस्य सयाद विजयः कृष्ण तस्याप्य अपचयॊ धरुवम
 55 अन्ततॊ दयितं घनन्ति के चिद अप्य अपरे जनाः
     तस्याङ्गबलहीनस्य पुत्रान भरातॄन अपश्यतः
     निर्वेदॊ जीविते कृष्ण सर्वतश चॊपजायते
 56 ये हय एव वीरा हरीमन्त आर्याः करुणवेदिनः
     त एव युद्धे हन्यन्ते यवीयान मुच्यते जनः
 57 हत्वाप्य अनुशयॊ नित्यं परान अपि जनार्दन
     अनुबन्धश च पापॊ ऽतर शेषश चाप्य अवशिष्यते
 58 शेषे हि बलम आसाद्य न शेषम अवषेषयेत
     सर्वॊच्छेदे च यतते वैरस्यान्त विधित्सया
 59 जयॊ वैरं परसृजति दुःखम आस्ते पराजितः
     सुखं परशान्तः सवपिति हित्वा जयपराजयौ
 60 जातवैरश च पुरुषॊ दुःखं सवपिति नित्यदा
     अनिर्वृतेन मनसा स सर्प इव वेश्मनि
 61 उत्सादयति यः सर्वं यशसा स वियुज्यते
     अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति
 62 न हि वैराणि शाम्यन्ति दीर्घकालकृतान्य अपि
     आख्यातारश च विद्यन्ते पुमांश चॊत्पद्यते कुले
 63 न चापि वैरं वैरेण केशव वयुपशाम्यति
     हविषाग्निर यथा कृष्ण भूय एवाभिवर्धते
 64 अतॊ ऽनयथा नास्ति शान्तिर नित्यम अन्तरम अन्ततः
     अन्तरं लिप्समानानाम अयं दॊषॊ निरन्तरः
 65 पौरुषेयॊ हि बलवान आधिर हृदयबाधनः
     तस्य तयागेन वा शान्तिर निवृत्त्या मनसॊ ऽपि वा
 66 अथ वा मूलघातेन दविषतां मधुसूदन
     फलनिर्वृत्तिर इद्धा सयात तन नृशंसतरं भवेत
 67 या तु तयागेन शान्तिः सयात तद ऋते वध एव सः
     संशयाच च समुच्छेदाद दविषताम आत्मनस तथा
 68 न च तयक्तुं तद इच्छामॊ न चेच्छामः कुलक्षयम
     अत्र या परणिपातेन शान्तिः सैव गरीयसी
 69 सर्वथा यतमानानाम अयुद्धम अभिकाङ्क्षताम
     सान्त्वे परतिहते युद्धं परसिद्धम अपराक्रमम
 70 परतिघातेन सान्त्वस्य दारुणं संप्रवर्तते
     तच छुनाम इव गॊपादे पण्डितैर उपलक्षितम
 71 लाङ्गूलचालनं कष्वेडः परतिरावॊ विवर्तनम
     दन्तदर्शनम आरावस ततॊ युद्धं परवर्तते
 72 तत्र यॊ बलवान कृष्ण जित्वा सॊ ऽतति तद आमिषम
     एवम एव मनुष्येषु विशेषॊ नास्ति कश चन
 73 सर्वथा तव एतद उचितं दुर्बलेषु बलीयसाम
     अनादरॊ विरॊधश च परणिपाती हि दुर्बलः
 74 पिता राजा च वृद्धश च सर्वथा मानम अर्हति
     तस्मान मान्यश च पूज्यश च धृतराष्ट्रॊ जनार्दन
 75 पुत्रस्नेहस तु बलवान धृतराष्ट्रस्य माधव
     सपुत्रवशम आपन्नः परणिपातं परहास्यति
 76 तत्र किं मन्यसे कृष्ण पराप्तकालम अनन्तरम
     कथम अर्थाच च धर्माच च न हीयेमहि माधव
 77 ईदृशे हय अर्थकृच्छ्रे ऽसमिन कम अन्यं मधुसूदन
     उपसंप्रष्टुम अर्हामि तवाम ऋते पुरुषॊत्तम
 78 परियश च परियकामश च गतिज्ञः सर्वकर्मणाम
     कॊ हि कृष्णास्ति नस तवादृक सर्वनिश्चयवित सुहृत
 79 एवम उक्तः परत्युवाच धर्मराजं जनार्दनः
     उभयॊर एव वाम अर्थे यास्यामि कुरुसंसदम
 80 शमं तत्र लभेयं चेद युष्मदर्थम अहापयन
     पुण्यं मे सुमहद राजंश चरितं सयान महाफलम
 81 मॊचयेयं मृत्युपाशात संरब्धान कुरुसृञ्जयान
     पाण्डवान धार्तराष्ट्रांश च सर्वां च पृथिवीम इमाम
 82 न ममैतन मतं कृष्ण यत तवं यायाः कुरून परति
     सुयॊधनः सूक्तम अपि न करिष्यति ते वचः
 83 समेतं पार्थिवं कषत्रं सुयॊधन वशानुगम
     तेषां मध्यावतरणं तव कृष्ण न रॊचये
 84 न हि नः परीणयेद दरव्यं न देवत्वं कुतः सुखम
     न च सर्वामरैश्वर्यं तव रॊधेन माधव
 85 [भगवान]
     जानाम्य एतां महाराज धार्तराष्ट्रस्य पापताम
     अवाच्यास तु भविष्यामः सर्वलॊके महीक्षिताम
 86 न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः
     करुद्धस्य परमुखे सथातुं सिंहस्येवेतरे मृगाः
 87 अथ चेत ते परवर्तेरन मयि किं चिद असांप्रतम
     निर्दहेयं कुरून सर्वान इति मे धीयते मतिः
 88 न जातु गमनं तत्र भवेत पार्थ निरर्थकम
     अर्थप्राप्तिः कदा चित सयाद अन्ततॊ वाप्य अवाच्यता
 89 यत तुभ्यं रॊचते कृष्ण सवस्ति पराप्नुहि कौरवान
     कृतार्थं सवस्तिमन्तं तवां दरक्ष्यामि पुनरागतम
 90 विष्वक्सेन कुरून गत्वा भारताञ शमयेः परभॊ
     यथा सर्वे सुमनसः सह सयामः सुचेतसः
 91 भराता चासि सखा चासि बीभत्सॊर मम च परियः
     सौहृदेनाविशङ्क्यॊ ऽसि सवस्ति पराप्नुहि भूतये
 92 अस्मान वेत्थ परान वेत्थ वेत्थार्थं वेत्थ भाषितम
     यद यद अस्मद्धितं कृष्ण तत तद वाच्यः सुयॊधनः
 93 यद यद धर्मेण संयुक्तम उपपद्येद धितं वचः
     तत तत केशव भाषेथाः सान्त्वं वा यदि वेतरत
  1 [v]
      saṃjaye pratiyāte tu dharmarājo yudhiṣṭhiraḥ
      abhyabhāṣata dāśārham ṛṣabhaṃ sarvasātvatām
  2 ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ me janārdana
      na ca tvadanyaṃ paśyāmi yo na āpatsu tārayet
  3 tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam
      dhārtarāṣṭraṃ sahāmātyaṃ svam aṃśam anuyuñjmahe
  4 yathā hi sarvāsv āpatsu pāsi vṛṣṇīn ariṃdama
      tathā te pāṇḍavā rakṣyāḥ pāhy asmān mahato bhayāt
  5 [bhagavān]
      ayam asmi mahābāho brūhi yat te vivakṣitam
      kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata
  6 śrutaṃ te dhṛtarāṣṭrasya saputrasya cikīrṣitam
      etad dhi sakalaṃ kṛṣṇa saṃjayo māṃ yad abravīt
  7 tan mataṃ dhṛtarāṣṭrasya so 'syātmā vivṛtāntaraḥ
      yathoktaṃ dūta ācaṣṭe vadhyaḥ syād anyathā bruvan
  8 apradānena rājyasya śāntim asmāsu mārgati
      lubdhaḥ pāpena manasā carann asamam ātmanaḥ
  9 yat tad dvādaśa varṣāṇi vane nirvyuṣitā vayam
      chadmanā śaradaṃ caikāṃ dhṛtarāṣṭrasya śāsanāt
  10 sthātā naḥ samaye tasmin dhṛtarāṣṭra iti prabho
     nāhāsma samayaṃ kṛṣṇa tad dhi no brāhmaṇā viduḥ
 11 vṛddho rājā dhṛtarāṣṭraḥ svadharmaṃ nānupaśyati
     paśyan vā putragṛddhitvān mandasyānveti śāsanam
 12 suyodhana mate tiṣṭhan rājāsmāsu janārdana
     mithyā carati lubdhaḥ saṃś caran priyam ivātmanaḥ
 13 ito duḥkhataraṃ kiṃ nu yatrāhaṃ mātaraṃ tataḥ
     saṃvidhātuṃ na śaknomi mitrāṇāṃ vā janārdana
 14 kāśibhiś cedipāñcālair matsyaiś ca madhusūdana
     bhavatā caiva nāthena pañca grāmā vṛtā mayā
 15 kuśa sthalaṃ vṛkasthalam āsandī vāraṇāvatam
     avasānaṃ ca govinda kiṃ cid evātra pañcamam
 16 pañca nas tāta dīyantāṃ grāmā vā nagarāṇi vā
     vasema sahitā yeṣu mā ca no bharatā naśan
 17 na ca tān api duṣṭātmā dhārtarāṣṭro 'numanyate
     svāmyam ātmani matvāsāv ato duḥkhataraṃ nu kim
 18 kule jātasya vṛddhasya paravitteṣu gṛdhyataḥ
     lobhaḥ prajñānam āhanti prajñā hanti hatā hriyam
 19 hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam
     śrīr hatā puruṣaṃ hanti puruṣasyāsvatā vadhaḥ
 20 asvato hi nivartante jñātayaḥ suhṛdartvijaḥ
     apuṣpād aphalād vṛkṣād yathā tāta patatriṇaḥ
 21 etac ca maraṇaṃ tāta yad asmāt patitād iva
     jñātayo vinivartante pretasattvād ivāsavaḥ
 22 nātaḥ pāpīyasīṃ kāṃ cid avasthāṃ śambaro 'bravīt
     yatra naivādya na prātar bhojanaṃ patidṛśyate
 23 dhanam āhuḥ paraṃ dharmaṃ dhane sarvaṃ pratiṣṭhitam
     jīvanti dhanino loke mṛtā ye tv adhanā narāḥ
 24 ye dhanād apakarṣanti naraṃ svabalam āśritāḥ
     te dharmam arthaṃ kāmaṃ ca pramathnanti naraṃ ca tam
 25 etām avasthāṃ prāpyaike maraṇaṃ vavrire janāḥ
     grāmāyaike vanāyaike nāśāyaike pavavrajuḥ
 26 unmādam eke puṣyanti yānty anye dviṣatāṃ vaśam
     dāsyam eke nigacchanti pareṣām arthahetunā
 27 āpad evāsya maraṇāt puruṣasya garīyasī
     śriyo vināśas tad dhyasya nimittaṃ dharmakāmayoḥ
 28 yad asya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat
     samantāt sarvabhūtānāṃ na tad atyeti kaś cana
 29 na tathā bādhyate kṛṣṇa prakṛtyā nirdhano janaḥ
     yathā bhadrāṃ śriyaṃ prāpya tayā hīnaḥ sukhaidhitaḥ
 30 sa tadātmāparādhena saṃprāpto vyasanaṃ mahat
     sendrān garhayate devān nātmānaṃ ca kathaṃ cana
 31 na cāsmin sarvaśāstrāṇi prataranti nigarhaṇām
     so 'bhikrudhyati bhṛtyānāṃ suhṛdaś cābhyasūyati
 32 taṃ tadā manyur evaiti sa bhūyaḥ saṃpramuhyati
     sa mohavaśam āpannaḥ krūraṃ karma niṣevate
 33 pāpakarmātyayāyaiva saṃkaraṃ tena puṣyati
     saṃkaro narakāyaiva sā kāṣṭhā pāpakarmaṇām
 34 na cet prabudhyate kṛṣṇa narakāyaiva gacchati
     tasya prabodhaḥ prajñaiva prajñā cakṣur na riṣyati
 35 prajñā lābhe hi puruṣaḥ śāstrāṇy evānvavekṣate
     śāstranityaḥ punar dharmaṃ tasya hrīr aṅgam uttamam
 36 hrīmān hi pāpaṃ pradveṣṭi tasya śrīr abhivardhate
     śrīmān sa yāvad bhavati tāvad bhavati pūruṣaḥ
 37 dharmanityaḥ praśāntātmā kāryayogavahaḥ sadā
     nādharme kurute buddhiṃ na ca pāpeṣu vartate
 38 ahrīko vā vimūḍho vā naiva strī na punaḥ pumān
     nāsyādhikāro dharme 'sti yathā śūdras tathaiva saḥ
 39 hrīmān avati devāṃś ca pitṝn ātmānam eva ca
     tenāmṛtatvaṃ vrajati sā kāṣṭhā puṇyakarmaṇām
 40 tad idaṃ mayi te dṛṣṭaṃ pratyakṣaṃ madhusūdana
     yathā rājyāt paribhraṣṭo vasāmi vasatīr imāḥ
 41 te vayaṃ na śriyaṃ hātum alaṃ nyāyena kena cit
     atra no yatamānānāṃ vadhaś ced api sādhu tat
 42 tatra naḥ prathamaḥ kalpo yad vayaṃ te ca mādhava
     praśāntāḥ samabhūtāś ca śriyaṃ tān aśnuvīmahi
 43 tatraiṣā paramā kāṣṭhā raudrakarma kṣayodayā
     yad vayaṃ hauravān hatvā tāni rāṣṭrāṇy aśīmahi
 44 ye punaḥ syur asaṃbaddhā anāryāḥ kṛṣṇa śatravaḥ
     teṣām apy avadhaḥ kāryaḥ kiṃ punar ye syur īdṛśāḥ
 45 jñātayaś ca hi bhūyiṣṭhāḥ sahāyā guravaś ca naḥ
     teṣāṃ vadho 'tipāpīyān kiṃ nu yuddhe 'sti śobhanam
 46 pāpaḥ kṣatriya dharmo 'yaṃ vayaṃ ca kṣatrabāndhavāḥ
     sa naḥ svadharmo 'dharmo vā vṛttir anyā vigarhitā
 47 śūdraḥ karoti śuśrūṣāṃ vaiśyā vipaṇi jīvinaḥ
     vayaṃ vadhena jīvāmaḥ kapālaṃ brāhmaṇair vṛtam
 48 kṣatriyaḥ kṣatriyaṃ hanti matsyo matsyena jīvati
     śvā śvānaṃ hanti dāśārha paśya dharmo yathāgataḥ
 49 yuddhe kṛṣṇa kalir nityaṃ prāṇāḥ sīdanti saṃyuge
     balaṃ tu nītimātrāya haṭhe jayaparājayau
 50 nātmac chandena bhūtānāṃ jīvitaṃ maraṇaṃ tathā
     nāpy akāle sukhaṃ prāpyaṃ duḥkhaṃ vāpi yadūttama
 51 eko hy api bahūn hanti ghnanty ekaṃ bahavo 'py uta
     śūraṃ kāpuruṣo hanti ayaśasvī yaśasvinam
 52 jayaś caivobhayor dṛṣṭa ubhayoś ca parājayaḥ
     tathaivāpacayo dṛṣṭo vyapayāne kṣayavyayau
 53 sarvathā vṛjinaṃ yuddhaṃ ko ghnan na pratihanyate
     hatasya ca hṛṣīkeśa samau jayaparājayau
 54 parājayaś ca maraṇān manye naiva viśiṣyate
     yasya syād vijayaḥ kṛṣṇa tasyāpy apacayo dhruvam
 55 antato dayitaṃ ghnanti ke cid apy apare janāḥ
     tasyāṅgabalahīnasya putrān bhrātṝn apaśyataḥ
     nirvedo jīvite kṛṣṇa sarvataś copajāyate
 56 ye hy eva vīrā hrīmanta āryāḥ karuṇavedinaḥ
     ta eva yuddhe hanyante yavīyān mucyate janaḥ
 57 hatvāpy anuśayo nityaṃ parān api janārdana
     anubandhaś ca pāpo 'tra śeṣaś cāpy avaśiṣyate
 58 śeṣe hi balam āsādya na śeṣam avaṣeṣayet
     sarvocchede ca yatate vairasyānta vidhitsayā
 59 jayo vairaṃ prasṛjati duḥkham āste parājitaḥ
     sukhaṃ praśāntaḥ svapiti hitvā jayaparājayau
 60 jātavairaś ca puruṣo duḥkhaṃ svapiti nityadā
     anirvṛtena manasā sa sarpa iva veśmani
 61 utsādayati yaḥ sarvaṃ yaśasā sa viyujyate
     akīrtiṃ sarvabhūteṣu śāśvatīṃ sa niyacchati
 62 na hi vairāṇi śāmyanti dīrghakālakṛtāny api
     ākhyātāraś ca vidyante pumāṃś cotpadyate kule
 63 na cāpi vairaṃ vaireṇa keśava vyupaśāmyati
     haviṣāgnir yathā kṛṣṇa bhūya evābhivardhate
 64 ato 'nyathā nāsti śāntir nityam antaram antataḥ
     antaraṃ lipsamānānām ayaṃ doṣo nirantaraḥ
 65 pauruṣeyo hi balavān ādhir hṛdayabādhanaḥ
     tasya tyāgena vā śāntir nivṛttyā manaso 'pi vā
 66 atha vā mūlaghātena dviṣatāṃ madhusūdana
     phalanirvṛttir iddhā syāt tan nṛśaṃsataraṃ bhavet
 67 yā tu tyāgena śāntiḥ syāt tad ṛte vadha eva saḥ
     saṃśayāc ca samucchedād dviṣatām ātmanas tathā
 68 na ca tyaktuṃ tad icchāmo na cecchāmaḥ kulakṣayam
     atra yā praṇipātena śāntiḥ saiva garīyasī
 69 sarvathā yatamānānām ayuddham abhikāṅkṣatām
     sāntve pratihate yuddhaṃ prasiddham aparākramam
 70 pratighātena sāntvasya dāruṇaṃ saṃpravartate
     tac chunām iva gopāde paṇḍitair upalakṣitam
 71 lāṅgūlacālanaṃ kṣveḍaḥ pratirāvo vivartanam
     dantadarśanam ārāvas tato yuddhaṃ pravartate
 72 tatra yo balavān kṛṣṇa jitvā so 'tti tad āmiṣam
     evam eva manuṣyeṣu viśeṣo nāsti kaś cana
 73 sarvathā tv etad ucitaṃ durbaleṣu balīyasām
     anādaro virodhaś ca praṇipātī hi durbalaḥ
 74 pitā rājā ca vṛddhaś ca sarvathā mānam arhati
     tasmān mānyaś ca pūjyaś ca dhṛtarāṣṭro janārdana
 75 putrasnehas tu balavān dhṛtarāṣṭrasya mādhava
     saputravaśam āpannaḥ praṇipātaṃ prahāsyati
 76 tatra kiṃ manyase kṛṣṇa prāptakālam anantaram
     katham arthāc ca dharmāc ca na hīyemahi mādhava
 77 īdṛśe hy arthakṛcchre 'smin kam anyaṃ madhusūdana
     upasaṃpraṣṭum arhāmi tvām ṛte puruṣottama
 78 priyaś ca priyakāmaś ca gatijñaḥ sarvakarmaṇām
     ko hi kṛṣṇāsti nas tvādṛk sarvaniścayavit suhṛt
 79 evam uktaḥ pratyuvāca dharmarājaṃ janārdanaḥ
     ubhayor eva vām arthe yāsyāmi kurusaṃsadam
 80 śamaṃ tatra labheyaṃ ced yuṣmadartham ahāpayan
     puṇyaṃ me sumahad rājaṃś caritaṃ syān mahāphalam
 81 mocayeyaṃ mṛtyupāśāt saṃrabdhān kurusṛñjayān
     pāṇḍavān dhārtarāṣṭrāṃś ca sarvāṃ ca pṛthivīm imām
 82 na mamaitan mataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati
     suyodhanaḥ sūktam api na kariṣyati te vacaḥ
 83 sametaṃ pārthivaṃ kṣatraṃ suyodhana vaśānugam
     teṣāṃ madhyāvataraṇaṃ tava kṛṣṇa na rocaye
 84 na hi naḥ prīṇayed dravyaṃ na devatvaṃ kutaḥ sukham
     na ca sarvāmaraiśvaryaṃ tava rodhena mādhava
 85 [bhagavān]
     jānāmy etāṃ mahārāja dhārtarāṣṭrasya pāpatām
     avācyās tu bhaviṣyāmaḥ sarvaloke mahīkṣitām
 86 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ
     kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ
 87 atha cet te pravarteran mayi kiṃ cid asāṃpratam
     nirdaheyaṃ kurūn sarvān iti me dhīyate matiḥ
 88 na jātu gamanaṃ tatra bhavet pārtha nirarthakam
     arthaprāptiḥ kadā cit syād antato vāpy avācyatā
 89 yat tubhyaṃ rocate kṛṣṇa svasti prāpnuhi kauravān
     kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmi punarāgatam
 90 viṣvaksena kurūn gatvā bhāratāñ śamayeḥ prabho
     yathā sarve sumanasaḥ saha syāmaḥ sucetasaḥ
 91 bhrātā cāsi sakhā cāsi bībhatsor mama ca priyaḥ
     sauhṛdenāviśaṅkyo 'si svasti prāpnuhi bhūtaye
 92 asmān vettha parān vettha vetthārthaṃ vettha bhāṣitam
     yad yad asmaddhitaṃ kṛṣṇa tat tad vācyaḥ suyodhanaḥ
 93 yad yad dharmeṇa saṃyuktam upapadyed dhitaṃ vacaḥ
     tat tat keśava bhāṣethāḥ sāntvaṃ vā yadi vetarat


Next: Chapter 71