Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 57

  1 [धृ]
      कषत्रतेजा बरह्म चारी कौमाराद अपि पाण्डवः
      तेन संयुगम एष्यन्ति मन्दा विलपतॊ मम
  2 दुर्यॊधन निवर्तस्व युद्धाद भरतसत्तम
      न हि युद्धं परशंसन्ति सर्वावस्थम अरिंदम
  3 अलम अर्धं पृथिव्यास ते सहामात्यस्य जीवितुम
      परयच्छ पाण्डुपुत्राणां यथॊचितम अरिंदम
  4 एतद धि कुरवः सर्वे मन्यन्ते धर्मसंहितम
      यत तवं परशान्तिम इच्छेथाः पाण्डुपुत्रैर महात्मभिः
  5 अङ्गेमां समवेक्षस्व पुत्र सवाम एव वाहिनीम
      जात एव तव सरावस तवं तु मॊहान न बुध्यसे
  6 न हय अहं युद्धम इच्छामि नैतद इच्छति बाह्लिकः
      न च भीष्मॊ न च दरॊणॊ नाश्वत्थामा न संजयः
  7 न सॊमदत्तॊ न शल्यॊ न कृपॊ युद्धम इच्छति
      सत्यव्रतः पुरुमित्रॊ जयॊ भूरिश्रवास तथा
  8 येषु संप्रतितिष्ठेयुः कुरवः पीडिताः परैः
      ते युद्धं नाभिनन्दन्ति त तुभ्यं तात रॊचताम
  9 न तवं करॊषि कामेन कर्णः कारयिता तव
      दुःशासनश च पापात्मा शकुनिश चापि सौबलः
  10 नाहं भवति न दरॊणे नाश्वत्थाम्नि न संजये
     न विकर्णे न काम्बॊजे न कृपे न च बाह्लिके
 11 सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः
     अन्येषु वा तावकेषु भारं कृत्वा समाह्वये
 12 अहं च तात कर्णश च रणयज्ञं वितत्य वै
     युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ
 13 रथॊ वेदी सरुवः खड्गॊ गदा सरुक कवचं सदः
     चातुर्हॊत्रं च धुर्यॊ मे शरा दर्भा हविर यशः
 14 आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे
     विजित्य सवयम एष्यावॊ हतामित्रौ शरिया वृतौ
 15 अहं च तात कर्णश च भराता दुःशासनश च मे
     एते वयं हनिष्यामः पाण्डवान समरे तरयः
 16 अहं हि पाण्डवान हत्वा परशास्ता पृथिवीम इमाम
     मां वा हत्वा पाण्डुपुत्रा भॊक्तारः पृथिवीम इमाम
 17 तयक्तं मे जीवितं राजन धनं राज्यं च पार्थिव
     न जातु पाण्डवैः सार्धं वसेयम अहम अच्युत
 18 यावद धि सूच्यास तीक्ष्णाया विध्येद अग्रेण मारिष
     तावद अप्य अपरित्याज्यं भूमेर नः पाण्डवान परति
 19 सर्वान वस तात शॊचामि तयक्तॊ दुर्यॊधनॊ मया
     ये मन्दम अनुयास्यध्वं यान्तं वैवस्वतक्षयम
 20 रुरूणाम इव यूथेषु वयाघ्राः परहरतां वराः
     वरान वरान हनिष्यन्ति समेता युधि पाण्डवाः
 21 परतीपम इव मे भाति युयुधानेन भारती
     वयता सीमन्तिनी तरस्ता परमृष्टा दीर्घवाहुना
 22 संपूर्णं पूरयन भूयॊ बलं पार्थस्य माधवः
     शैनेयः समरे सथाता बीजवत परवपञ शरान
 23 सेनामुखे परयुद्धानां भीमसेनॊ भविष्यति
     तं सर्वे संश्रयिष्यन्ति पराकारम अकुतॊभयम
 24 यदा दरष्क्यसि भीमेन कुञ्जरान विनिपातितान
     विशीर्णदन्तान गिर्याभान भिन्नकुम्भान स शॊणितान
 25 तान अभिप्रेक्ष्य संग्रामे विशीर्णान इव पर्वतान
     भीतॊ भीमस्य संस्पर्शात समर्तासि वचनस्य मे
 26 निर्दग्धं भीमसेनेन सैन्यं हतरथद्विपम
     गतिम अग्नेर इव परेक्ष्य समर्तासि वचनस्य मे
 27 महद वॊ भयम आगामि न चेच छाम्यथ पाण्डवैः
     गदया भीमसेनेन हताः शमम उपैष्यथ
 28 महावनम इव छिन्नं यदा दरक्ष्यसि पातितम
     बलं कुरूणां संग्रामे तदा समर्तासि मे वचः
 29 एतावद उक्त्वा राजा तु स सर्वान पृथिवीपतीन
     अनुभाष्य महाराज पुनः पप्रच्छ संजयम
  1 [dhṛ]
      kṣatratejā brahma cārī kaumārād api pāṇḍavaḥ
      tena saṃyugam eṣyanti mandā vilapato mama
  2 duryodhana nivartasva yuddhād bharatasattama
      na hi yuddhaṃ praśaṃsanti sarvāvastham ariṃdama
  3 alam ardhaṃ pṛthivyās te sahāmātyasya jīvitum
      prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama
  4 etad dhi kuravaḥ sarve manyante dharmasaṃhitam
      yat tvaṃ praśāntim icchethāḥ pāṇḍuputrair mahātmabhiḥ
  5 aṅgemāṃ samavekṣasva putra svām eva vāhinīm
      jāta eva tava srāvas tvaṃ tu mohān na budhyase
  6 na hy ahaṃ yuddham icchāmi naitad icchati bāhlikaḥ
      na ca bhīṣmo na ca droṇo nāśvatthāmā na saṃjayaḥ
  7 na somadatto na śalyo na kṛpo yuddham icchati
      satyavrataḥ purumitro jayo bhūriśravās tathā
  8 yeṣu saṃpratitiṣṭheyuḥ kuravaḥ pīḍitāḥ paraiḥ
      te yuddhaṃ nābhinandanti ta tubhyaṃ tāta rocatām
  9 na tvaṃ karoṣi kāmena karṇaḥ kārayitā tava
      duḥśāsanaś ca pāpātmā śakuniś cāpi saubalaḥ
  10 nāhaṃ bhavati na droṇe nāśvatthāmni na saṃjaye
     na vikarṇe na kāmboje na kṛpe na ca bāhlike
 11 satyavrate purumitre bhūriśravasi vā punaḥ
     anyeṣu vā tāvakeṣu bhāraṃ kṛtvā samāhvaye
 12 ahaṃ ca tāta karṇaś ca raṇayajñaṃ vitatya vai
     yudhiṣṭhiraṃ paśuṃ kṛtvā dīkṣitau bharatarṣabha
 13 ratho vedī sruvaḥ khaḍgo gadā sruk kavacaṃ sadaḥ
     cāturhotraṃ ca dhuryo me śarā darbhā havir yaśaḥ
 14 ātmayajñena nṛpate iṣṭvā vaivasvataṃ raṇe
     vijitya svayam eṣyāvo hatāmitrau śriyā vṛtau
 15 ahaṃ ca tāta karṇaś ca bhrātā duḥśāsanaś ca me
     ete vayaṃ haniṣyāmaḥ pāṇḍavān samare trayaḥ
 16 ahaṃ hi pāṇḍavān hatvā praśāstā pṛthivīm imām
     māṃ vā hatvā pāṇḍuputrā bhoktāraḥ pṛthivīm imām
 17 tyaktaṃ me jīvitaṃ rājan dhanaṃ rājyaṃ ca pārthiva
     na jātu pāṇḍavaiḥ sārdhaṃ vaseyam aham acyuta
 18 yāvad dhi sūcyās tīkṣṇāyā vidhyed agreṇa māriṣa
     tāvad apy aparityājyaṃ bhūmer naḥ pāṇḍavān prati
 19 sarvān vas tāta śocāmi tyakto duryodhano mayā
     ye mandam anuyāsyadhvaṃ yāntaṃ vaivasvatakṣayam
 20 rurūṇām iva yūtheṣu vyāghrāḥ praharatāṃ varāḥ
     varān varān haniṣyanti sametā yudhi pāṇḍavāḥ
 21 pratīpam iva me bhāti yuyudhānena bhāratī
     vyatā sīmantinī trastā pramṛṣṭā dīrghavāhunā
 22 saṃpūrṇaṃ pūrayan bhūyo balaṃ pārthasya mādhavaḥ
     śaineyaḥ samare sthātā bījavat pravapañ śarān
 23 senāmukhe prayuddhānāṃ bhīmaseno bhaviṣyati
     taṃ sarve saṃśrayiṣyanti prākāram akutobhayam
 24 yadā draṣkyasi bhīmena kuñjarān vinipātitān
     viśīrṇadantān giryābhān bhinnakumbhān sa śoṇitān
 25 tān abhiprekṣya saṃgrāme viśīrṇān iva parvatān
     bhīto bhīmasya saṃsparśāt smartāsi vacanasya me
 26 nirdagdhaṃ bhīmasenena sainyaṃ hatarathadvipam
     gatim agner iva prekṣya smartāsi vacanasya me
 27 mahad vo bhayam āgāmi na cec chāmyatha pāṇḍavaiḥ
     gadayā bhīmasenena hatāḥ śamam upaiṣyatha
 28 mahāvanam iva chinnaṃ yadā drakṣyasi pātitam
     balaṃ kurūṇāṃ saṃgrāme tadā smartāsi me vacaḥ
 29 etāvad uktvā rājā tu sa sarvān pṛthivīpatīn
     anubhāṣya mahārāja punaḥ papraccha saṃjayam


Next: Chapter 58