Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 55

  1 [दुर]
      अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय
      किं सविद इच्छति कौन्तेयॊ युद्धप्रेप्सुर युधिष्ठिरः
  2 अतीव मुदितॊ राजन युद्धप्रेप्सुर युधिष्ठिरः
      भीमसेनार्जुनौ चॊभौ यमाव अपि न बिभ्यतः
  3 रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन दिशः
      मन्त्रं जिज्ञासमानः सन बीभत्सुः समयॊजयत
  4 तम अपश्याम संनद्धं मेघं विद्युत्प्रभं यथा
      स मन्त्रान समभिध्याय हृष्यमाणॊ ऽभयभाषत
  5 पूर्वरूपम इदं पश्य वयं जेष्याम संजय
      बीभत्सुर मां यथॊवाच तथावैम्य अहम अप्य उत
  6 [दुर]
      परशंसस्य अभिनन्दंस तान पार्थान अक्षपराजितान
      अर्जुनस्य रथे बरूहि कथम अश्वाः कथं धवजः
  7 भौवनः सह शक्रेण बहु चित्रं विशां पते
      रूपाणि कल्पयाम आस तवष्टा धात्रा सहाभिभॊ
  8 धवजे हि तस्मिन रूपाणि चक्रुस ते देव मायया
      महाधनानि दिव्यानि महान्ति च लघूनि च
  9 सर्वा दिशॊ यॊजनमात्रम अन्तरं; स तिर्यग ऊर्ध्वं च रुरॊध वै धवजः
      न संसज्जेत तरुभिः संवृतॊ ऽपि; तथा हि मायाविहिता भौवनेन
  10 यथाकाशे शक्रधनुःप्रकाशते; न चैकवर्णं न च विद्म किं नु तत
     तथा धवजॊ विहितॊ भौवनेन; बह्व आकारं दृश्यते रूपम अस्य
 11 यथाग्निधूमॊ दिवम एति रुद्ध्वा; वर्णान बिभ्रत तैजसं तच छरीरम
     तथा धवजॊ विहितॊ भौवनेन; न चेद भारॊ भविता नॊत रॊधः
 12 शवेतास तस्मिन वातवेगाः सदश्वा; दिव्या युक्ताश चित्ररथेन दत्ताः
     शतं यत तत पूर्यते नित्यकालं; हतं हतं दत्तवरं पुरस्तात
 13 तथा राज्ञॊ दन्तवर्णा बृहन्तॊ; रथे युक्ता भान्ति तद वीर्यतुल्याः
     ऋश्य परख्या भीमसेनस्य वाहा; रणे वायॊस तुल्यवेगा बभूवुः
 14 कल्माषाङ्गास तित्तिरि चित्रपृष्ठा; भरात्रा दत्ताः परीयता फल्गुनेन
     भरातुर वीरस्य सवैस तुरंगैर विशिष्टा; मुदा युक्ताः सहदेवं वहन्ति
 15 माद्रीपुत्रं नकुलं तव आजमीढं; महेन्द्रदत्ता हरयॊ वाजिमुख्याः
     समा वायॊर बलवन्तस तरस्विनॊ; वहन्ति वीरं वृत्र शत्रुं यथेन्द्रम
 16 तुल्याश चैभिर वयसा विक्रमेण; जवेन चैवाप्रतिरूपाः सदश्वाः
     सौभद्रादीन दरौपदेयान कुमारान; वहन्त्य अश्वा देवदत्ता बृहन्तः
  1 [dur]
      akṣauhiṇīḥ sapta labdhvā rājabhiḥ saha saṃjaya
      kiṃ svid icchati kaunteyo yuddhaprepsur yudhiṣṭhiraḥ
  2 atīva mudito rājan yuddhaprepsur yudhiṣṭhiraḥ
      bhīmasenārjunau cobhau yamāv api na bibhyataḥ
  3 rathaṃ tu divyaṃ kaunteyaḥ sarvā vibhrājayan diśaḥ
      mantraṃ jijñāsamānaḥ san bībhatsuḥ samayojayat
  4 tam apaśyāma saṃnaddhaṃ meghaṃ vidyutprabhaṃ yathā
      sa mantrān samabhidhyāya hṛṣyamāṇo 'bhyabhāṣata
  5 pūrvarūpam idaṃ paśya vayaṃ jeṣyāma saṃjaya
      bībhatsur māṃ yathovāca tathāvaimy aham apy uta
  6 [dur]
      praśaṃsasy abhinandaṃs tān pārthān akṣaparājitān
      arjunasya rathe brūhi katham aśvāḥ kathaṃ dhvajaḥ
  7 bhauvanaḥ saha śakreṇa bahu citraṃ viśāṃ pate
      rūpāṇi kalpayām āsa tvaṣṭā dhātrā sahābhibho
  8 dhvaje hi tasmin rūpāṇi cakrus te deva māyayā
      mahādhanāni divyāni mahānti ca laghūni ca
  9 sarvā diśo yojanamātram antaraṃ; sa tiryag ūrdhvaṃ ca rurodha vai dhvajaḥ
      na saṃsajjet tarubhiḥ saṃvṛto 'pi; tathā hi māyāvihitā bhauvanena
  10 yathākāśe śakradhanuḥprakāśate; na caikavarṇaṃ na ca vidma kiṃ nu tat
     tathā dhvajo vihito bhauvanena; bahv ākāraṃ dṛśyate rūpam asya
 11 yathāgnidhūmo divam eti ruddhvā; varṇān bibhrat taijasaṃ tac charīram
     tathā dhvajo vihito bhauvanena; na ced bhāro bhavitā nota rodhaḥ
 12 śvetās tasmin vātavegāḥ sadaśvā; divyā yuktāś citrarathena dattāḥ
     śataṃ yat tat pūryate nityakālaṃ; hataṃ hataṃ dattavaraṃ purastāt
 13 tathā rājño dantavarṇā bṛhanto; rathe yuktā bhānti tad vīryatulyāḥ
     ṛśya prakhyā bhīmasenasya vāhā; raṇe vāyos tulyavegā babhūvuḥ
 14 kalmāṣāṅgās tittiri citrapṛṣṭhā; bhrātrā dattāḥ prīyatā phalgunena
     bhrātur vīrasya svais turaṃgair viśiṣṭā; mudā yuktāḥ sahadevaṃ vahanti
 15 mādrīputraṃ nakulaṃ tv ājamīḍhaṃ; mahendradattā harayo vājimukhyāḥ
     samā vāyor balavantas tarasvino; vahanti vīraṃ vṛtra śatruṃ yathendram
 16 tulyāś caibhir vayasā vikrameṇa; javena caivāpratirūpāḥ sadaśvāḥ
     saubhadrādīn draupadeyān kumārān; vahanty aśvā devadattā bṛhantaḥ


Next: Chapter 56