Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 54

  1 [दुर]
      न भेतव्यं महाराज न शॊच्या भवता वयम
      समर्थाः सम परान राजन विजेतुं समरे विभॊ
  2 वनं परव्राजितान पार्थान यद आयान मधुसूदनः
      महता बलचक्रेण परराष्ट्रावमर्दिना
  3 केकया धृष्टकेतुश च धृष्टद्युम्नश च पार्षतः
      राजानश चान्वयुः पार्थान बहवॊ ऽनये ऽनुयायिनः
  4 इन्द्रप्रस्थस्य चादूरात समाजग्मुर महारथाः
      वयगर्हयंश च संगम्य भवन्तं कुरुभिः सह
  5 ते युधिष्ठिरम आसीनम अजिनैः परतिवासितम
      कृष्ण परधानाः संहत्य पर्युपासन्त भारत
  6 परत्यादानं च राज्यस्य कार्यम ऊचुर नराधिपाः
      भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः
  7 शरुत्वा चैतन मयॊक्तास तु भीष्मद्रॊणकृपास तदा
      जञातिक्षयभयाद राजन भीतेन भरतर्षभ
  8 न ते सथास्यन्ति समये पाण्डवा इति मे मतिः
      समुच्छेदं हि नः कृत्स्नं वासुदेवश चिकीर्षति
  9 ऋते च विदुरं सर्वे यूयं वध्या महात्मनः
      धृतराष्ट्रश च धर्मज्ञॊ न वध्यः कुरुसत्तमः
  10 समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः
     एकराज्यं कुरूणां सम चिकीर्षति युधिष्ठिरे
 11 तत्र किं पराप्तकालं नः परणिपातः पलायनम
     पराणान वा संपरित्यज्य परतियुध्यामहे परान
 12 परतियुद्धे तु नियतः सयाद अस्माकं पराजयः
     युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः
 13 विरक्त राष्ट्राश च वयं मित्राणि कुपितानि नः
     धिक्कृताः पार्थिवैः सर्वैः सवजनेन च सर्वशः
 14 परणिपाते तु दॊषॊ ऽसति बन्धूनां शाश्वतीः समाः
     पितरं तव एव शॊचामि परज्ञा नेत्रं जनेश्वरम
     मत्कृते दुःखम आपन्नं कलेशं पराप्तम अनन्तकम
 15 कृतं हि तव पुत्रैश च परेषाम अवरॊधनम
     मत्प्रियार्थं पुरैवैतद विदितं ते नरॊत्तम
 16 ते राज्ञॊ धृतराष्ट्रस्य सामात्यस्य महारथाः
     वैरं पतिकरिष्यन्ति कुलॊच्छेदेन पाण्डवाः
 17 ततॊ दरॊणॊ ऽबरवीद भीष्मः कृपॊ दरौणिश च भारत
     मत्वा मां महतीं चिन्ताम आस्थितं वयथितेन्द्रियम
 18 अभिद्रुग्धाः परे चेन नॊ न भेतव्यं परंतप
     असमर्थाः परे जेतुम अस्मान युधि जनेश्वर
 19 एकैकशः समर्थाः समॊ विजेतुं सर्वपार्थिवान
     आगच्छन्तु विनेष्यामॊ दर्पम एषां शितैः शरैः
 20 पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः
     मृते पितर्य अभिक्रुद्धॊ रथेनैकेन भारत
 21 जघान सुबहूंस तेषां संरब्धः कुरुसत्तमः
     ततस ते शरणं जग्मुर देवव्रतम इमं भयात
 22 स भीष्मः सुसमर्थॊ ऽयम अस्माभिः सहितॊ रणे
     परान विजेतुं तस्मात ते वयेतु भीर भरतर्षभ
     इत्य एषां निश्चयॊ हय आसीत तत कालम अमितौजसाम
 23 पुरा परेषां पृथिवी कृत्स्नासीद वशवर्तिनी
     अस्मान पुनर अमी नाद्य समर्था जेतुम आहवे
     छिन्नपक्षाः परे हय अद्य वीर्यहीनाश च पाण्डवाः
 24 अस्मत संस्था च पृथिवी वर्तते भरतर्षभ
     एकार्थाः सुखदुःखेषु मयानीताश च पार्थिवाः
 25 अप्य अग्निं परविशेयुस ते समुद्रं वा परंतप
     मदर्थे पार्थिवाः सर्वे तद विद्धि कुरुसत्तम
 26 उन्मत्तम इव चापि तवां परहसन्तीह दुःखितम
     विलपन्तं बहुविधं भीतं परविकत्थने
 27 एषां हय एकैकशॊ राज्ञां समर्थः पाण्डवान परति
     आत्मानं मन्यते सर्वॊ वयेतु ते भयम आगतम
 28 सर्वां समग्रां सेनां मे वासवॊ ऽपि न शक्नुयात
     हन्तुम अक्षय्य रूपेयं बरह्मणापि सवयम्भुवा
 29 युधिष्ठिरः पुरं हित्वा पञ्च गरामान स याचति
     भीतॊ हि मामकात सैन्यात परभावाच चैव मे परभॊ
 30 समर्थं मन्यसे यच च कुन्तीपुत्रं वृकॊदरम
     तन मिथ्या न हि मे कृत्स्नं परभावं वेत्थ भारत
 31 मत्समॊ हि गदायुद्धे पृथिव्यां नास्ति कश चन
     नासीत कश चिद अतिक्रान्तॊ भविता न च कश चन
 32 युक्तॊ दुःखॊचितश चाहं विद्या पारगतस तथा
     तस्मान न भीमान नान्येभ्यॊ भयं मे विद्यते कव चित
 33 दुर्यॊधन समॊ नास्ति गदायाम इति निश्चयः
     संकर्षणस्य भद्रं ते यत तदैनम उपावसम
 34 युद्धे संकर्षण समॊ बलेनाभ्यधिकॊ भुवि
     गदाप्रहारं भीमॊ मे न जातु विषहेद युधि
 35 एकं परहारं यं दद्यां भीमाय रुषितॊ नृप
     स एवैनं नयेद घॊरं कषिप्रं वैवस्वतक्षयम
 36 इच्छेयं च गदाहस्तं राजन दरष्टुं वृकॊदरम
     सुचिरं परार्थितॊ हय एष मम नित्यं मनॊरथः
 37 गदया निहतॊ हय आजौ मम पार्थॊ वृकॊदरः
     विशीर्णगात्रः पृथिवीं परासुः परपतिष्यति
 38 गदाप्रहाराभिहतॊ हिमवान अपि पर्वतः
     सकृन मया विशीर्येत गिरिः शतसहस्रधा
 39 स चाप्य एतद विजानाति वासुदेवार्जुनौ तथा
     दुर्यॊधन समॊ नास्ति गदायाम इति निश्चयः
 40 तत ते वृकॊदरमयं भयं वयृतु महाहवे
     वयपनेष्याम्य अहं हय एनं मा राजन विमना भव
 41 तस्मिन मया हते कषिप्रम अर्जुनं बहवॊ रथाः
     तुल्यरूपा विशिष्टाश च कषेप्स्यन्ति भरतर्षभ
 42 भीष्मॊ दरॊणः कृपॊ दरौणिः कर्णॊ भूरिश्रवास तथा
     पराग्ज्यॊतिषाधिपः शल्यः सिन्धुराजॊ जयद्रथः
 43 एकैक एषां शक्तस तु हन्तुं भारत पाण्डवान
     समस्तास तु कषणेनैतान नेष्यन्ति यमसादनम
 44 समग्रा पार्थिवी सेना पार्थम एकं धनंजयम
     कस्माद अशक्ता निर्जेतुम इति हेतुर न विद्यते
 45 शरव्रातैस तु भीष्मेण शतशॊ ऽथ सहस्रशः
     दरॊण दरौणिकृपैश चैव गन्ता पार्थॊ यमक्षयम
 46 पितामहॊ हि गाङ्गेयः शंतनॊर अधि भारत
     बरह्मर्षिसदृशॊ जज्ञे देवैर अपि दुरुत्सहः
     पित्रा हय उक्तः परसन्नेन नाकामस तवं मरिष्यसि
 47 बरह्मर्षेश च भरद्वाजाद दरॊण्यां दरॊणॊ वयजायत
     दरॊणाज जज्ञे महाराज दरौणिश च परमास्त्रवित
 48 कृपश चाचाय मुख्यॊ ऽयं महर्षेर गौतमाद अपि
     शरस्तम्बॊद्भवः शरीमान अवध्य इति मे मतिः
 49 अयॊनिजं तरयं हय एतत पिता माता च मातुलः
     अश्वत्थाम्नॊ महाराज स च शूरः सथितॊ मम
 50 सर्व एते महाराज देवकल्पा महारथाः
     शक्रस्यापि वयथां कुर्युः संयुगे भरतर्षभ
 51 भीष्मद्रॊणकृपाणां च तुल्यः कर्णॊ मतॊ मम
     अनुज्ञातश च रामेण मत्समॊ ऽसीति भारत
 52 कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे
     ते शच्य अर्थे महेन्द्रेण याचितः स परंतपः
     अमॊघया महाराज शक्त्या परमभीमया
 53 तस्य शक्त्यॊपगूढस्य कस्माज जीवेद धनंजयः
     विजयॊ मे धरुवं राजन फलं पाणाव इवाहितम
     अभिव्यक्तः परेषां च कृत्स्नॊ भुवि पराजयः
 54 अह्ना हय एकेन भीष्मॊ ऽयम अयुतं हन्ति भारत
     तत समाश च महेष्वासा दरॊण दरौणिकृपा अपि
 55 संशप्तानि च वृन्दानि कषत्रियाणां परंतप
     अर्जुनं वयम अस्मान वा धनंजय इति सम ह
 56 तांश चालम इति मन्यन्ते सव्यसाचि वधे विभॊ
     पार्थिवाः स भवान राजन्न अकस्माद वयथते कथम
 57 भीमसेने च निहते कॊ ऽनयॊ युध्येत भारत
     परेषां तन ममाचक्ष्व यदि वेत्थ परंतप
 58 पञ्च ते भरातरः सर्वे धृष्टद्युम्नॊ ऽथ सात्यकिः
     परेषां सप्त ये राजन यॊधाः परमकं बलम
 59 अस्माकं तु विशिष्टा ये भीष्मद्रॊणकृपादयः
     दरौणिर वैकर्तनः कर्णः सॊमदत्तॊ ऽथ बाह्लिकः
 60 पराग्ज्यॊतिषाधिपः शल्य आवन्त्यॊ ऽथ जयद्रथः
     दुःशासनॊ दुर्मुखश च दुःसहश च विशां पते
 61 शरुतायुश चित्रसेनश च पुरुमित्रॊ विविंशतिः
     शलॊ भूरिश्रवाश चॊभौ विकर्णश च तवात्मजः
 62 अक्षौहिण्यॊ हि मे राजन दशैका च समाहृताः
     नयूनाः परेषां सप्तैव कस्मान मे सयात पराजयः
 63 बलं तरिगुणतॊ हीनं यॊध्यं पराह बृहस्पतिः
     परेभ्यस तरिगुणा चेयं मम राजन्न अनीकिनी
 64 गुणहीनं परेषां च बहु पश्यामि भारत
     गुणॊदयं बहुगुणम आत्मनश च विशां पते
 65 एतत सर्वं समाज्ञाय बलाग्र्यं मम भारत
     नयूनतां पाण्डवानां च न मॊहं गन्तुम अर्हसि
 66 इत्य उक्त्वा संजयं भूयः पर्यपृच्छत भारत
     विधित्सुः पराप्तकालानि जञात्वा परपुरंजयः
  1 [dur]
      na bhetavyaṃ mahārāja na śocyā bhavatā vayam
      samarthāḥ sma parān rājan vijetuṃ samare vibho
  2 vanaṃ pravrājitān pārthān yad āyān madhusūdanaḥ
      mahatā balacakreṇa pararāṣṭrāvamardinā
  3 kekayā dhṛṣṭaketuś ca dhṛṣṭadyumnaś ca pārṣataḥ
      rājānaś cānvayuḥ pārthān bahavo 'nye 'nuyāyinaḥ
  4 indraprasthasya cādūrāt samājagmur mahārathāḥ
      vyagarhayaṃś ca saṃgamya bhavantaṃ kurubhiḥ saha
  5 te yudhiṣṭhiram āsīnam ajinaiḥ prativāsitam
      kṛṣṇa pradhānāḥ saṃhatya paryupāsanta bhārata
  6 pratyādānaṃ ca rājyasya kāryam ūcur narādhipāḥ
      bhavataḥ sānubandhasya samucchedaṃ cikīrṣavaḥ
  7 śrutvā caitan mayoktās tu bhīṣmadroṇakṛpās tadā
      jñātikṣayabhayād rājan bhītena bharatarṣabha
  8 na te sthāsyanti samaye pāṇḍavā iti me matiḥ
      samucchedaṃ hi naḥ kṛtsnaṃ vāsudevaś cikīrṣati
  9 ṛte ca viduraṃ sarve yūyaṃ vadhyā mahātmanaḥ
      dhṛtarāṣṭraś ca dharmajño na vadhyaḥ kurusattamaḥ
  10 samucchedaṃ ca kṛtsnaṃ naḥ kṛtvā tāta janārdanaḥ
     ekarājyaṃ kurūṇāṃ sma cikīrṣati yudhiṣṭhire
 11 tatra kiṃ prāptakālaṃ naḥ praṇipātaḥ palāyanam
     prāṇān vā saṃparityajya pratiyudhyāmahe parān
 12 pratiyuddhe tu niyataḥ syād asmākaṃ parājayaḥ
     yudhiṣṭhirasya sarve hi pārthivā vaśavartinaḥ
 13 virakta rāṣṭrāś ca vayaṃ mitrāṇi kupitāni naḥ
     dhikkṛtāḥ pārthivaiḥ sarvaiḥ svajanena ca sarvaśaḥ
 14 praṇipāte tu doṣo 'sti bandhūnāṃ śāśvatīḥ samāḥ
     pitaraṃ tv eva śocāmi prajñā netraṃ janeśvaram
     matkṛte duḥkham āpannaṃ kleśaṃ prāptam anantakam
 15 kṛtaṃ hi tava putraiś ca pareṣām avarodhanam
     matpriyārthaṃ puraivaitad viditaṃ te narottama
 16 te rājño dhṛtarāṣṭrasya sāmātyasya mahārathāḥ
     vairaṃ patikariṣyanti kulocchedena pāṇḍavāḥ
 17 tato droṇo 'bravīd bhīṣmaḥ kṛpo drauṇiś ca bhārata
     matvā māṃ mahatīṃ cintām āsthitaṃ vyathitendriyam
 18 abhidrugdhāḥ pare cen no na bhetavyaṃ paraṃtapa
     asamarthāḥ pare jetum asmān yudhi janeśvara
 19 ekaikaśaḥ samarthāḥ smo vijetuṃ sarvapārthivān
     āgacchantu vineṣyāmo darpam eṣāṃ śitaiḥ śaraiḥ
 20 puraikena hi bhīṣmeṇa vijitāḥ sarvapārthivāḥ
     mṛte pitary abhikruddho rathenaikena bhārata
 21 jaghāna subahūṃs teṣāṃ saṃrabdhaḥ kurusattamaḥ
     tatas te śaraṇaṃ jagmur devavratam imaṃ bhayāt
 22 sa bhīṣmaḥ susamartho 'yam asmābhiḥ sahito raṇe
     parān vijetuṃ tasmāt te vyetu bhīr bharatarṣabha
     ity eṣāṃ niścayo hy āsīt tat kālam amitaujasām
 23 purā pareṣāṃ pṛthivī kṛtsnāsīd vaśavartinī
     asmān punar amī nādya samarthā jetum āhave
     chinnapakṣāḥ pare hy adya vīryahīnāś ca pāṇḍavāḥ
 24 asmat saṃsthā ca pṛthivī vartate bharatarṣabha
     ekārthāḥ sukhaduḥkheṣu mayānītāś ca pārthivāḥ
 25 apy agniṃ praviśeyus te samudraṃ vā paraṃtapa
     madarthe pārthivāḥ sarve tad viddhi kurusattama
 26 unmattam iva cāpi tvāṃ prahasantīha duḥkhitam
     vilapantaṃ bahuvidhaṃ bhītaṃ paravikatthane
 27 eṣāṃ hy ekaikaśo rājñāṃ samarthaḥ pāṇḍavān prati
     ātmānaṃ manyate sarvo vyetu te bhayam āgatam
 28 sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt
     hantum akṣayya rūpeyaṃ brahmaṇāpi svayambhuvā
 29 yudhiṣṭhiraḥ puraṃ hitvā pañca grāmān sa yācati
     bhīto hi māmakāt sainyāt prabhāvāc caiva me prabho
 30 samarthaṃ manyase yac ca kuntīputraṃ vṛkodaram
     tan mithyā na hi me kṛtsnaṃ prabhāvaṃ vettha bhārata
 31 matsamo hi gadāyuddhe pṛthivyāṃ nāsti kaś cana
     nāsīt kaś cid atikrānto bhavitā na ca kaś cana
 32 yukto duḥkhocitaś cāhaṃ vidyā pāragatas tathā
     tasmān na bhīmān nānyebhyo bhayaṃ me vidyate kva cit
 33 duryodhana samo nāsti gadāyām iti niścayaḥ
     saṃkarṣaṇasya bhadraṃ te yat tadainam upāvasam
 34 yuddhe saṃkarṣaṇa samo balenābhyadhiko bhuvi
     gadāprahāraṃ bhīmo me na jātu viṣahed yudhi
 35 ekaṃ prahāraṃ yaṃ dadyāṃ bhīmāya ruṣito nṛpa
     sa evainaṃ nayed ghoraṃ kṣipraṃ vaivasvatakṣayam
 36 iccheyaṃ ca gadāhastaṃ rājan draṣṭuṃ vṛkodaram
     suciraṃ prārthito hy eṣa mama nityaṃ manorathaḥ
 37 gadayā nihato hy ājau mama pārtho vṛkodaraḥ
     viśīrṇagātraḥ pṛthivīṃ parāsuḥ prapatiṣyati
 38 gadāprahārābhihato himavān api parvataḥ
     sakṛn mayā viśīryeta giriḥ śatasahasradhā
 39 sa cāpy etad vijānāti vāsudevārjunau tathā
     duryodhana samo nāsti gadāyām iti niścayaḥ
 40 tat te vṛkodaramayaṃ bhayaṃ vyṛtu mahāhave
     vyapaneṣyāmy ahaṃ hy enaṃ mā rājan vimanā bhava
 41 tasmin mayā hate kṣipram arjunaṃ bahavo rathāḥ
     tulyarūpā viśiṣṭāś ca kṣepsyanti bharatarṣabha
 42 bhīṣmo droṇaḥ kṛpo drauṇiḥ karṇo bhūriśravās tathā
     prāgjyotiṣādhipaḥ śalyaḥ sindhurājo jayadrathaḥ
 43 ekaika eṣāṃ śaktas tu hantuṃ bhārata pāṇḍavān
     samastās tu kṣaṇenaitān neṣyanti yamasādanam
 44 samagrā pārthivī senā pārtham ekaṃ dhanaṃjayam
     kasmād aśaktā nirjetum iti hetur na vidyate
 45 śaravrātais tu bhīṣmeṇa śataśo 'tha sahasraśaḥ
     droṇa drauṇikṛpaiś caiva gantā pārtho yamakṣayam
 46 pitāmaho hi gāṅgeyaḥ śaṃtanor adhi bhārata
     brahmarṣisadṛśo jajñe devair api durutsahaḥ
     pitrā hy uktaḥ prasannena nākāmas tvaṃ mariṣyasi
 47 brahmarṣeś ca bharadvājād droṇyāṃ droṇo vyajāyata
     droṇāj jajñe mahārāja drauṇiś ca paramāstravit
 48 kṛpaś cācāya mukhyo 'yaṃ maharṣer gautamād api
     śarastambodbhavaḥ śrīmān avadhya iti me matiḥ
 49 ayonijaṃ trayaṃ hy etat pitā mātā ca mātulaḥ
     aśvatthāmno mahārāja sa ca śūraḥ sthito mama
 50 sarva ete mahārāja devakalpā mahārathāḥ
     śakrasyāpi vyathāṃ kuryuḥ saṃyuge bharatarṣabha
 51 bhīṣmadroṇakṛpāṇāṃ ca tulyaḥ karṇo mato mama
     anujñātaś ca rāmeṇa matsamo 'sīti bhārata
 52 kuṇḍale rucire cāstāṃ karṇasya sahaje śubhe
     te śacy arthe mahendreṇa yācitaḥ sa paraṃtapaḥ
     amoghayā mahārāja śaktyā paramabhīmayā
 53 tasya śaktyopagūḍhasya kasmāj jīved dhanaṃjayaḥ
     vijayo me dhruvaṃ rājan phalaṃ pāṇāv ivāhitam
     abhivyaktaḥ pareṣāṃ ca kṛtsno bhuvi parājayaḥ
 54 ahnā hy ekena bhīṣmo 'yam ayutaṃ hanti bhārata
     tat samāś ca maheṣvāsā droṇa drauṇikṛpā api
 55 saṃśaptāni ca vṛndāni kṣatriyāṇāṃ paraṃtapa
     arjunaṃ vayam asmān vā dhanaṃjaya iti sma ha
 56 tāṃś cālam iti manyante savyasāci vadhe vibho
     pārthivāḥ sa bhavān rājann akasmād vyathate katham
 57 bhīmasene ca nihate ko 'nyo yudhyeta bhārata
     pareṣāṃ tan mamācakṣva yadi vettha paraṃtapa
 58 pañca te bhrātaraḥ sarve dhṛṣṭadyumno 'tha sātyakiḥ
     pareṣāṃ sapta ye rājan yodhāḥ paramakaṃ balam
 59 asmākaṃ tu viśiṣṭā ye bhīṣmadroṇakṛpādayaḥ
     drauṇir vaikartanaḥ karṇaḥ somadatto 'tha bāhlikaḥ
 60 prāgjyotiṣādhipaḥ śalya āvantyo 'tha jayadrathaḥ
     duḥśāsano durmukhaś ca duḥsahaś ca viśāṃ pate
 61 śrutāyuś citrasenaś ca purumitro viviṃśatiḥ
     śalo bhūriśravāś cobhau vikarṇaś ca tavātmajaḥ
 62 akṣauhiṇyo hi me rājan daśaikā ca samāhṛtāḥ
     nyūnāḥ pareṣāṃ saptaiva kasmān me syāt parājayaḥ
 63 balaṃ triguṇato hīnaṃ yodhyaṃ prāha bṛhaspatiḥ
     parebhyas triguṇā ceyaṃ mama rājann anīkinī
 64 guṇahīnaṃ pareṣāṃ ca bahu paśyāmi bhārata
     guṇodayaṃ bahuguṇam ātmanaś ca viśāṃ pate
 65 etat sarvaṃ samājñāya balāgryaṃ mama bhārata
     nyūnatāṃ pāṇḍavānāṃ ca na mohaṃ gantum arhasi
 66 ity uktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata
     vidhitsuḥ prāptakālāni jñātvā parapuraṃjayaḥ


Next: Chapter 55