Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 51

  1 [धृ]
      यस्य वै नानृता वाचः परवृत्ता अनुशुश्रुमः
      तरैलॊक्यम अपि तस्य सयाद यॊधा यस्य धनंजयः
  2 तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः
      अनिशं चिन्तयानॊ ऽपि यः परतीयाद रथेन तम
  3 अस्यतः कर्णिनालीकान मार्गणान हृदयच छिदः
      परत्येता न समः कश चिद युधि गाण्डीवधन्वनः
  4 दरॊणकर्णौ परतीयातां यदि वीरौ नरर्षभौ
      माहात्म्यात संशयॊ लॊके न तव अस्ति विजयॊ मम
  5 घृणी कर्णः परमादी च आचार्यः सथविरॊ गुरुः
      समर्थॊ बलवान पार्थॊ दृढधन्वा जितक्लमः
      भवेत सुतुमुलं युद्धं सर्वशॊ ऽपय अपराजयः
  6 सर्वे हय अस्त्रविदः शूराः सर्वे पराप्ता महद यशः
      अपि सर्मामरैश्वर्यं तयजेयुर न पुनर जयम
      वधे नूनं भवेच छान्तिस तयॊर वा फल्गुनस्य वा
  7 न तु जेतार्जुनस्यास्ति हन्ता चास्य न विद्यते
      मन्युस तस्य कथं शाम्येन मन्दान परति य उत्थितः
  8 अन्ये ऽपय अस्त्राणि जानन्ति जीयन्ते च जयन्ति च
      एकान्तविजयस तव एव शरूयते फल्गुनस्य ह
  9 तरयस तरिंशत समाहूय खाण्डवे ऽगनिम अतर्पयत
      जिगाय च सुरान सर्वान नास्य वेद्मि पराजयम
  10 यस्य यन्ता हृषीकेशः शीलवृत्तसमॊ युधि
     धरुवस तस्य जयस तात यथेन्द्रस्य जयस तथा
 11 कृष्णाव एकरथे यत्ताव अधिज्यं गाण्डिवं धनुः
     युगपत तरीणि तेजांसि समेतान्य अनुशुश्रुमः
 12 नैव नॊ ऽसति धनुस तादृङ न यॊद्धा न च सारथिः
     तच च मन्दा न जानन्ति दुर्यॊधन वशानुगाः
 13 शेषयेद अशनिर दीप्तॊ निपतन मूर्ध्नि संजय
     न तु शेषं शराः कुर्युर अस्तास तात किरीटिना
 14 अपि चास्यन्न इवाभाति निघ्नन्न इव च फल्गुनः
     उद्धरन्न इव कायेभ्यः शिरांसि शरवृष्टिभिः
 15 अपि बाणमयं तेजः परदीप्तम इव सर्वतः
     गाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम
 16 अपि सा रथघॊषेण भयार्ता सव्यसाचिनः
     वित्रस्ता बहुला सेना भारती परतिभाति मे
 17 यथा कक्षं दहत्य अग्निः परवृद्धः सर्वतश चरन
     महार्चिर अनिलॊद्धूतस तद्वद धक्ष्यति मामकान
 18 यदॊद्वमन निशितान बाणसंघान; सथाताततायी समरे किरीटी
     सृष्टॊ ऽनतकः सर्वहरॊ विधात्रा; यथा भवेत तद्वद अवारणीयः
 19 यदा हय अभीक्ष्णं सुबहून परकाराञ; शरॊतास्मि तान आवसथे कुरूणाम
     तेषां समन्ताच च तथा रणाग्रे; कषयः किलायं भरतान उपैति
  1 [dhṛ]
      yasya vai nānṛtā vācaḥ pravṛttā anuśuśrumaḥ
      trailokyam api tasya syād yodhā yasya dhanaṃjayaḥ
  2 tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ
      aniśaṃ cintayāno 'pi yaḥ pratīyād rathena tam
  3 asyataḥ karṇinālīkān mārgaṇān hṛdayac chidaḥ
      pratyetā na samaḥ kaś cid yudhi gāṇḍīvadhanvanaḥ
  4 droṇakarṇau pratīyātāṃ yadi vīrau nararṣabhau
      māhātmyāt saṃśayo loke na tv asti vijayo mama
  5 ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ
      samartho balavān pārtho dṛḍhadhanvā jitaklamaḥ
      bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājayaḥ
  6 sarve hy astravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ
      api sarmāmaraiśvaryaṃ tyajeyur na punar jayam
      vadhe nūnaṃ bhavec chāntis tayor vā phalgunasya vā
  7 na tu jetārjunasyāsti hantā cāsya na vidyate
      manyus tasya kathaṃ śāmyen mandān prati ya utthitaḥ
  8 anye 'py astrāṇi jānanti jīyante ca jayanti ca
      ekāntavijayas tv eva śrūyate phalgunasya ha
  9 trayas triṃśat samāhūya khāṇḍave 'gnim atarpayat
      jigāya ca surān sarvān nāsya vedmi parājayam
  10 yasya yantā hṛṣīkeśaḥ śīlavṛttasamo yudhi
     dhruvas tasya jayas tāta yathendrasya jayas tathā
 11 kṛṣṇāv ekarathe yattāv adhijyaṃ gāṇḍivaṃ dhanuḥ
     yugapat trīṇi tejāṃsi sametāny anuśuśrumaḥ
 12 naiva no 'sti dhanus tādṛṅ na yoddhā na ca sārathiḥ
     tac ca mandā na jānanti duryodhana vaśānugāḥ
 13 śeṣayed aśanir dīpto nipatan mūrdhni saṃjaya
     na tu śeṣaṃ śarāḥ kuryur astās tāta kirīṭinā
 14 api cāsyann ivābhāti nighnann iva ca phalgunaḥ
     uddharann iva kāyebhyaḥ śirāṃsi śaravṛṣṭibhiḥ
 15 api bāṇamayaṃ tejaḥ pradīptam iva sarvataḥ
     gāṇḍīveddhaṃ dahetājau putrāṇāṃ mama vāhinīm
 16 api sā rathaghoṣeṇa bhayārtā savyasācinaḥ
     vitrastā bahulā senā bhāratī pratibhāti me
 17 yathā kakṣaṃ dahaty agniḥ pravṛddhaḥ sarvataś caran
     mahārcir aniloddhūtas tadvad dhakṣyati māmakān
 18 yadodvaman niśitān bāṇasaṃghān; sthātātatāyī samare kirīṭī
     sṛṣṭo 'ntakaḥ sarvaharo vidhātrā; yathā bhavet tadvad avāraṇīyaḥ
 19 yadā hy abhīkṣṇaṃ subahūn prakārāñ; śrotāsmi tān āvasathe kurūṇām
     teṣāṃ samantāc ca tathā raṇāgre; kṣayaḥ kilāyaṃ bharatān upaiti


Next: Chapter 52