Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 49

  1 [धृ]
      किम असौ पाण्डवॊ राजा धर्मपुत्रॊ ऽभयभाषत
      शरुत्वेमा बहुलाः सेनाः परत्यर्थेन समागताः
  2 किम इच्छत्य अभिसंरम्भाद यॊत्स्यमानॊ युधिष्ठिरः
      कस्य सविद भरातृपुत्राणां चिन्तासु मुखम ईक्षते
  3 के सविद एनं वारयन्ति शाम्य युध्येति वा पुनः
      निकृत्या कॊपितं मन्दैर धर्मज्ञं धर्मचारिणम
  4 [सम्जय]
      राज्ञॊ मुखम उदीक्षन्ते पाञ्चालाः पाण्डवैः सह
      युधिष्ठिरस्य भद्रं ते स सर्वान अनुशास्ति च
  5 पृथग बूताः पाण्डवानां पाञ्चालानां रथव्रजाः
      आयान्तम अभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम
  6 तमः सूर्यम इवॊद्यन्तं कौन्तेयं दीप्ततेजसम
      पाञ्चालाः परतिनन्दन्ति तेजॊराशिम इवॊद्यतम
  7 आ गॊपालावि पालेभ्यॊ नन्दमानं युधिष्ठिरम
      पाञ्चालाः केकया मत्स्याः परतिनन्दन्ति पाण्डवम
  8 बराह्मण्यॊ राजपुत्र्यश च विशां दुहितरश च याः
      करीडन्त्यॊ ऽभिसमायान्ति पार्थं संनद्धम ईक्षितुम
  9 संजयाचक्ष्व केनास्मान पाण्डवा अभ्ययुञ्जत
      धृष्टद्युम्नेन सेनान्या सॊमकाः किंबला इव
  10 गावल्गणिस तु तत पृष्टः सभायां कुरुसंसदि
     निःश्वस्य सुभृशं दीर्घं मुहुः संचिन्तयन्न इव
     तत्रानिमित्ततॊ दैवात सूतं कश्मलम आविशत
 11 तदाचचक्षे पुरुषः सभायां राजसंसदि
     संजयॊ ऽयं महाराज मूर्च्छितः पतितॊ भुवि
     वाचं न सृजते कांचिद धीन परज्ञॊ ऽलपचेतनः
 12 अपश्यत संजयॊ नूनं कुन्तीपुत्रान महारथान
     तैर अस्य पुरुषव्याघ्रैर भृशम उद्वेजितं मनः
 13 संजयश चेतनां लब्ध्वा परत्याश्वस्येदम अब्रवीत
     धृतराष्ट्रं महाराज सभायां कुरुसंसदि
 14 दृष्टवान अस्मि राजेन्द्र कुन्तीपुत्रान महारथान
     मत्स्यराजगृहावासाद अवरॊधेन कर्शितान
     शृणु यैर हि महाराज पाण्डवा अभ्ययुञ्जत
 15 यॊ नैव रॊषान न भयान न कामान नार्थकारणात
     न हेतुवादाद धमात्मा सत्यं जह्यात कथं चन
 16 यः परमाणं महाराज धर्मे धर्मभृतां वरः
     अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत
 17 यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश चन
     यॊ वै सर्वान महीपालान वशे चक्रे धनुर्धरः
     तेन वॊ भीमसेनेन पाण्डवा अभ्ययुञ्जत
 18 निःसृतानां जतु गृहाद धिडिम्बात पुरुषादकात
     य एषाम अभवद दवीपः कुन्तीपुत्रॊ वृकॊदरः
 19 याज्ञसेनीम अथॊ यत्र सिन्धुराजॊ ऽपकृष्टवान
     तत्रैषाम अभवद दवीपः कुन्तीपुत्रॊ वृकॊदरः
 20 यश च तान संगतान सर्वान पाण्डवान वारणावते
     दह्यतॊ मॊचयाम आस तेन वस ते ऽभययुञ्जत
 21 कृष्णायाश चरता परीतिं येन करॊधवशा हताः
     परविश्य विषमं घॊरं पर्वतं गन्धमादनम
 22 यस्य नामायुतं वीर्यं भुजयॊः सारम अर्पितम
     तेन वॊ भीमसेनेन पाण्डवा अभ्ययुञ्जत
 23 कृष्ण दवितीयॊ विक्रम्य तुष्ट्यर्थं जातवेदसः
     अजयद यः पुरा वीरॊ युध्यमानं पुरंदरम
 24 यः स साक्षान महादेवं गिरिशं शूलपाणिनम
     तॊषयाम आस युद्धेन देवदेवम उमापतिम
 25 यश च सर्वान वशे चक्रे लॊकपालान धनुर्धरः
     तेन वॊ विजयेनाजौ पाण्डवा अभ्ययुञ्जत
 26 यः परतीचीं दिशं चक्रे वशे मेच्छ गनायुताम
     स तत्र नकुलॊ यॊद्धा चित्रयॊधी वयवस्थितः
 27 तेन वॊ दर्शनीयेन वीरेणाति धनुर्भृता
     माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत
 28 यः काशीन अङ्गमगधान कलिङ्गांश च युधाजयत
     तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत
 29 यस्य वीर्येण सदृशाश चत्वारॊ भुवि मानवाः
     अश्वत्थामा धृष्टकेतुः परद्युम्नॊ रुक्मिर एव च
 30 तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत
     यवीयसा नृवीरेण माद्री नन्दिकरेण च
 31 तपश चचार या घॊरं काशिकन्या पुरा सती
     भीष्मस्य वधम इच्छन्ती परेत्यापि भरतर्षभ
 32 पाञ्चालस्य सुता जज्ञे दैवाच च स पुनः पुमान
     सत्रीपुंसॊः पुरुषव्याघ्र यः स वेद गुणागुणान
 33 यः कलिङ्गान समापेदे पाञ्चालॊ युद्धदुर्मदः
     शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत
 34 यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल
     महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत
 35 महेष्वासा राजपुत्रा भारतः पञ्च केकयाः
     सुमृष्टकवचाः शूरास तैश च वस ते ऽभययुञ्जत
 36 यॊ दीर्घबाहुः कषिप्रास्त्रॊ धृतिमान सत्यविक्रमः
     तेन वॊ वृष्णिवीरेण युयुधानेन संगरः
 37 य आसीच छरणं काले पाण्डवानां महात्मनाम
     रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत
 38 यः स काशिपती राजा वाराणस्यां महारथः
     स तेषाम अभवद यॊधा तेन वस ते ऽभययुञ्जत
 39 शिशुभिर दुर्जयैः संख्ये दरौपदेयैर महात्मभिः
     आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत
 40 यः कृष्ण सदृशॊ वीर्ये युधिष्ठिर समॊ दमे
     तेनाभिमन्युना संख्ये पाण्डवा अभ्ययुञ्जत
 41 यश चैवाप्रतिमॊ वीर्ये धृष्टकेतुर महायशाः
     दुःसहः समरे करुद्धः शैशुपालिर महारथः
     तेन वश चेदिराजेन पाण्डवा अभ्ययुञ्जत
 42 यः संश्रयः पाण्डवानां देवानाम इव वासवः
     तेन वॊ वासुदेवेन पाण्डवा अभ्ययुञ्जत
 43 तथा चेदिपतेर भराता शरभॊ भरतर्षभ
     करकर्षेण सहितस ताभ्यां वस ते ऽभययुञ्जत
 44 जारा संधिः सहदेवॊ जयत्सेनश च ताव उभौ
     दरुपदश च महातेजा बलेन महता वृतः
     तयक्तात्मा पाण्डवार्थाय यॊत्स्यमानॊ वयवस्थितः
 45 एते चान्ये च बहवः पराच्यॊदीच्या महीक्षितः
     शतशॊ यान अपाश्रित्य धर्मराजॊ वयवस्थितः
  1 [dhṛ]
      kim asau pāṇḍavo rājā dharmaputro 'bhyabhāṣata
      śrutvemā bahulāḥ senāḥ pratyarthena samāgatāḥ
  2 kim icchaty abhisaṃrambhād yotsyamāno yudhiṣṭhiraḥ
      kasya svid bhrātṛputrāṇāṃ cintāsu mukham īkṣate
  3 ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ
      nikṛtyā kopitaṃ mandair dharmajñaṃ dharmacāriṇam
  4 [samjaya]
      rājño mukham udīkṣante pāñcālāḥ pāṇḍavaiḥ saha
      yudhiṣṭhirasya bhadraṃ te sa sarvān anuśāsti ca
  5 pṛthag būtāḥ pāṇḍavānāṃ pāñcālānāṃ rathavrajāḥ
      āyāntam abhinandanti kuntīputraṃ yudhiṣṭhiram
  6 tamaḥ sūryam ivodyantaṃ kaunteyaṃ dīptatejasam
      pāñcālāḥ pratinandanti tejorāśim ivodyatam
  7 ā gopālāvi pālebhyo nandamānaṃ yudhiṣṭhiram
      pāñcālāḥ kekayā matsyāḥ pratinandanti pāṇḍavam
  8 brāhmaṇyo rājaputryaś ca viśāṃ duhitaraś ca yāḥ
      krīḍantyo 'bhisamāyānti pārthaṃ saṃnaddham īkṣitum
  9 saṃjayācakṣva kenāsmān pāṇḍavā abhyayuñjata
      dhṛṣṭadyumnena senānyā somakāḥ kiṃbalā iva
  10 gāvalgaṇis tu tat pṛṣṭaḥ sabhāyāṃ kurusaṃsadi
     niḥśvasya subhṛśaṃ dīrghaṃ muhuḥ saṃcintayann iva
     tatrānimittato daivāt sūtaṃ kaśmalam āviśat
 11 tadācacakṣe puruṣaḥ sabhāyāṃ rājasaṃsadi
     saṃjayo 'yaṃ mahārāja mūrcchitaḥ patito bhuvi
     vācaṃ na sṛjate kāṃcid dhīna prajño 'lpacetanaḥ
 12 apaśyat saṃjayo nūnaṃ kuntīputrān mahārathān
     tair asya puruṣavyāghrair bhṛśam udvejitaṃ manaḥ
 13 saṃjayaś cetanāṃ labdhvā pratyāśvasyedam abravīt
     dhṛtarāṣṭraṃ mahārāja sabhāyāṃ kurusaṃsadi
 14 dṛṣṭavān asmi rājendra kuntīputrān mahārathān
     matsyarājagṛhāvāsād avarodhena karśitān
     śṛṇu yair hi mahārāja pāṇḍavā abhyayuñjata
 15 yo naiva roṣān na bhayān na kāmān nārthakāraṇāt
     na hetuvādād dhamātmā satyaṃ jahyāt kathaṃ cana
 16 yaḥ pramāṇaṃ mahārāja dharme dharmabhṛtāṃ varaḥ
     ajātaśatruṇā tena pāṇḍavā abhyayuñjata
 17 yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaś cana
     yo vai sarvān mahīpālān vaśe cakre dhanurdharaḥ
     tena vo bhīmasenena pāṇḍavā abhyayuñjata
 18 niḥsṛtānāṃ jatu gṛhād dhiḍimbāt puruṣādakāt
     ya eṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ
 19 yājñasenīm atho yatra sindhurājo 'pakṛṣṭavān
     tatraiṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ
 20 yaś ca tān saṃgatān sarvān pāṇḍavān vāraṇāvate
     dahyato mocayām āsa tena vas te 'bhyayuñjata
 21 kṛṣṇāyāś caratā prītiṃ yena krodhavaśā hatāḥ
     praviśya viṣamaṃ ghoraṃ parvataṃ gandhamādanam
 22 yasya nāmāyutaṃ vīryaṃ bhujayoḥ sāram arpitam
     tena vo bhīmasenena pāṇḍavā abhyayuñjata
 23 kṛṣṇa dvitīyo vikramya tuṣṭyarthaṃ jātavedasaḥ
     ajayad yaḥ purā vīro yudhyamānaṃ puraṃdaram
 24 yaḥ sa sākṣān mahādevaṃ giriśaṃ śūlapāṇinam
     toṣayām āsa yuddhena devadevam umāpatim
 25 yaś ca sarvān vaśe cakre lokapālān dhanurdharaḥ
     tena vo vijayenājau pāṇḍavā abhyayuñjata
 26 yaḥ pratīcīṃ diśaṃ cakre vaśe meccha ganāyutām
     sa tatra nakulo yoddhā citrayodhī vyavasthitaḥ
 27 tena vo darśanīyena vīreṇāti dhanurbhṛtā
     mādrīputreṇa kauravya pāṇḍavā abhyayuñjata
 28 yaḥ kāśīn aṅgamagadhān kaliṅgāṃś ca yudhājayat
     tena vaḥ sahadevena pāṇḍavā abhyayuñjata
 29 yasya vīryeṇa sadṛśāś catvāro bhuvi mānavāḥ
     aśvatthāmā dhṛṣṭaketuḥ pradyumno rukmir eva ca
 30 tena vaḥ sahadevena pāṇḍavā abhyayuñjata
     yavīyasā nṛvīreṇa mādrī nandikareṇa ca
 31 tapaś cacāra yā ghoraṃ kāśikanyā purā satī
     bhīṣmasya vadham icchantī pretyāpi bharatarṣabha
 32 pāñcālasya sutā jajñe daivāc ca sa punaḥ pumān
     strīpuṃsoḥ puruṣavyāghra yaḥ sa veda guṇāguṇān
 33 yaḥ kaliṅgān samāpede pāñcālo yuddhadurmadaḥ
     śikhaṇḍinā vaḥ kuravaḥ kṛtāstreṇābhyayuñjata
 34 yāṃ yakṣaḥ puruṣaṃ cakre bhīṣmasya nidhane kila
     maheṣvāsena raudreṇa pāṇḍavā abhyayuñjata
 35 maheṣvāsā rājaputrā bhārataḥ pañca kekayāḥ
     sumṛṣṭakavacāḥ śūrās taiś ca vas te 'bhyayuñjata
 36 yo dīrghabāhuḥ kṣiprāstro dhṛtimān satyavikramaḥ
     tena vo vṛṣṇivīreṇa yuyudhānena saṃgaraḥ
 37 ya āsīc charaṇaṃ kāle pāṇḍavānāṃ mahātmanām
     raṇe tena virāṭena pāṇḍavā abhyayuñjata
 38 yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ
     sa teṣām abhavad yodhā tena vas te 'bhyayuñjata
 39 śiśubhir durjayaiḥ saṃkhye draupadeyair mahātmabhiḥ
     āśīviṣasamasparśaiḥ pāṇḍavā abhyayuñjata
 40 yaḥ kṛṣṇa sadṛśo vīrye yudhiṣṭhira samo dame
     tenābhimanyunā saṃkhye pāṇḍavā abhyayuñjata
 41 yaś caivāpratimo vīrye dhṛṣṭaketur mahāyaśāḥ
     duḥsahaḥ samare kruddhaḥ śaiśupālir mahārathaḥ
     tena vaś cedirājena pāṇḍavā abhyayuñjata
 42 yaḥ saṃśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ
     tena vo vāsudevena pāṇḍavā abhyayuñjata
 43 tathā cedipater bhrātā śarabho bharatarṣabha
     karakarṣeṇa sahitas tābhyāṃ vas te 'bhyayuñjata
 44 jārā saṃdhiḥ sahadevo jayatsenaś ca tāv ubhau
     drupadaś ca mahātejā balena mahatā vṛtaḥ
     tyaktātmā pāṇḍavārthāya yotsyamāno vyavasthitaḥ
 45 ete cānye ca bahavaḥ prācyodīcyā mahīkṣitaḥ
     śataśo yān apāśritya dharmarājo vyavasthitaḥ


Next: Chapter 50