Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 15

  1 [ष]
      एवम उक्तः स भगवाञ शच्या पुनर अथाब्रवीत
      विक्रमस्य न कालॊ ऽयं नहुषॊ बलवत्तरः
  2 विवर्धितश च ऋषिभिर हव्यैः कव्यैश च भामिनि
      नीतिम अत्र विधास्यामि देवि तां कर्तुम अर्हसि
  3 गुह्यं चैतत तवया कार्यं नाख्यातव्यं शुभे कव चित
      गत्वा नहुषम एकान्ते बरवीहि तनुमध्यमे
  4 ऋषियानेन दिव्येन माम उपैहि जगत्पते
      एवं तव वशे परीता भविष्यामीति तं वद
  5 इत्य उक्ता देवराजेन पत्नी सा कमलेक्षणा
      एवम अस्त्व इत्य अथॊक्त्वा तु जगाम नहुषं परति
  6 नहुषस तां ततॊ दृष्ट्वा विस्मितॊ वाक्यम अब्रवीत
      सवागतं ते वरारॊहे किं करॊमि शुचिस्मिते
  7 भक्तं मां भज कल्याणि किम इच्छसि मनस्विनि
      तव कल्याणि यत कार्यं तत करिष्ये सुमध्यमे
  8 न च वरीडा तवया कार्या सुश्रॊणि मयि विश्वस
      सत्येन वै शपे देवि कर्तास्मि वचनं तव
  9 यॊ मे तवया कृतः कालस तम आकाङ्क्षे जगत्पते
      ततस तवम एव भर्ता मे भविष्यसि सुराधिप
  10 कार्यं च हृदि मे यत तद देवराजावधारय
     वक्ष्यामि यदि मे राजन परियम एतत करिष्यसि
     वाक्यं परणयसंयुक्तं ततः सयां वशगा तव
 11 इन्द्रस्य वाजिनॊ वाहा हस्तिनॊ ऽथ रथास तथा
     इच्छाम्य अहम इहापूर्वं वाहनं ते सुराधिप
     यन न विष्णॊर न रुद्रस्य नासुराणां न रक्षसाम
 12 वहन्तु तवां महाराज ऋषयः संगता विभॊ
     सर्वे शिबिकया राजन्न एतद धि मम रॊचते
 13 नासुरेषु न देवेषु तुल्यॊ भवितुम अर्हसि
     सर्वेषां तेज आदत्स्व सवेन वीर्येण दर्शनात
     न ते परमुखतः सथातुं कश चिद इच्छति वीर्यवान
 14 एवम उक्तस तु नहुषः पराहृष्यत तदा किल
     उवाच वचनं चापि सुरेन्द्रस ताम अनिन्दिताम
 15 अपूर्वं वाहनम इदं तवयॊक्तं वरवर्णिनि
     दृढं मे रुचितं देवि तवद्वशॊ ऽसमि वरानने
 16 न हय अल्पवीर्यॊ भवति यॊ वाहान कुरुते मुनीन
     अहं तपस्वी बलवान भूतभव्य भवत परभुः
 17 मयि करुद्धे जगन न सयान मयि सर्वं परतिष्ठितम
     देवदानवगन्धर्वाः किंनरॊरगराक्षसाः
 18 न मे करुद्धस्य पर्याप्ताः सर्वे लॊकाः शुचिस्मिते
     चक्षुषा यं परपश्यामि तस्य तेजॊ हराम्य अहम
 19 तस्मात ते वचनं देवि करिष्यामि न संशयः
     सप्तर्षयॊ मां वक्ष्यन्ति सर्वे बरह्मर्षयस तथा
     पश्य माहात्म्यम अस्माकम ऋद्धिं च वरवर्णिनि
 20 एवम उक्त्वा तु तां देवीं विसृज्य च वराननाम
     विमाने यॊजयित्वा स ऋषीन नियमम आस्थितान
 21 अब्रह्मण्यॊ बलॊपेतॊ मत्तॊ वरमदेन च
     कामवृत्तः स दुष्टात्मा वाहयाम आस तान ऋषीन
 22 नहुषेण विसृष्टा च बृहस्पतिम उवाच सा
     समयॊ ऽलपावशेषॊ मे नहुषेणेह यः कृतः
     शक्रं मृगय शीघ्रं तवं भक्तायाः कुरु मे दयाम
 23 बाढम इत्य एव भगवान बृहस्पतिर उवाच ताम
     न भेतव्यं तवया देवि नहुषाद दुष्टचेतसः
 24 न हय एष सथास्यति चिरं गत एष नराधमः
     अधर्मज्ञॊ महर्षीणां वाहनाच च हतः शुभे
 25 इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः
     शक्रं चाधिगमिष्यामि मा भैस तवं भद्रम अस्तु ते
 26 ततः परज्वाल्य विधिवज जुहाव परमं हविः
     बृहस्पतिर महातेजा देवराजॊपलब्धये
 27 तस्माच च भगवान देवः सवयम एव हुताशनः
     सत्री वेषम अद्भुतं कृत्वा सहसान्तर अधीयत
 28 स दिशः परदिशश चैव पर्वतांश च वनानि च
     पृथिवीं चान्तरिक्षं च विचीयातिमनॊ गतिः
     निमेषान्तरमात्रेण बृहस्पतिम उपागमत
 29 बृहस्पते न पश्यामि देवराजम अहं कव चित
     आपः शेषाः सदा चापः परवेष्टुं नॊत्सहाम्य अहम
     न मे तत्र गतिर बरह्मन किम अन्यत करवाणि ते
 30 तम अब्रवीद देव गुरुर अपॊ विश महाद्युते
 31 नापः परवेष्टुं शक्ष्यामि कषयॊ मे ऽतर भविष्यति
     शरणं तवां परपन्नॊ ऽसमि सवस्ति ते ऽसतु महाद्युते
 32 अद्भ्यॊ ऽगनिर बरह्मतः कषत्रम अश्मनॊ लॊहम उत्थितम
     तेषां सर्वत्रगं तेजः सवासु यॊनिषु शाम्यति
  1 [ṣ]
      evam uktaḥ sa bhagavāñ śacyā punar athābravīt
      vikramasya na kālo 'yaṃ nahuṣo balavattaraḥ
  2 vivardhitaś ca ṛṣibhir havyaiḥ kavyaiś ca bhāmini
      nītim atra vidhāsyāmi devi tāṃ kartum arhasi
  3 guhyaṃ caitat tvayā kāryaṃ nākhyātavyaṃ śubhe kva cit
      gatvā nahuṣam ekānte bravīhi tanumadhyame
  4 ṛṣiyānena divyena mām upaihi jagatpate
      evaṃ tava vaśe prītā bhaviṣyāmīti taṃ vada
  5 ity uktā devarājena patnī sā kamalekṣaṇā
      evam astv ity athoktvā tu jagāma nahuṣaṃ prati
  6 nahuṣas tāṃ tato dṛṣṭvā vismito vākyam abravīt
      svāgataṃ te varārohe kiṃ karomi śucismite
  7 bhaktaṃ māṃ bhaja kalyāṇi kim icchasi manasvini
      tava kalyāṇi yat kāryaṃ tat kariṣye sumadhyame
  8 na ca vrīḍā tvayā kāryā suśroṇi mayi viśvasa
      satyena vai śape devi kartāsmi vacanaṃ tava
  9 yo me tvayā kṛtaḥ kālas tam ākāṅkṣe jagatpate
      tatas tvam eva bhartā me bhaviṣyasi surādhipa
  10 kāryaṃ ca hṛdi me yat tad devarājāvadhāraya
     vakṣyāmi yadi me rājan priyam etat kariṣyasi
     vākyaṃ praṇayasaṃyuktaṃ tataḥ syāṃ vaśagā tava
 11 indrasya vājino vāhā hastino 'tha rathās tathā
     icchāmy aham ihāpūrvaṃ vāhanaṃ te surādhipa
     yan na viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām
 12 vahantu tvāṃ mahārāja ṛṣayaḥ saṃgatā vibho
     sarve śibikayā rājann etad dhi mama rocate
 13 nāsureṣu na deveṣu tulyo bhavitum arhasi
     sarveṣāṃ teja ādatsva svena vīryeṇa darśanāt
     na te pramukhataḥ sthātuṃ kaś cid icchati vīryavān
 14 evam uktas tu nahuṣaḥ prāhṛṣyata tadā kila
     uvāca vacanaṃ cāpi surendras tām aninditām
 15 apūrvaṃ vāhanam idaṃ tvayoktaṃ varavarṇini
     dṛḍhaṃ me rucitaṃ devi tvadvaśo 'smi varānane
 16 na hy alpavīryo bhavati yo vāhān kurute munīn
     ahaṃ tapasvī balavān bhūtabhavya bhavat prabhuḥ
 17 mayi kruddhe jagan na syān mayi sarvaṃ pratiṣṭhitam
     devadānavagandharvāḥ kiṃnaroragarākṣasāḥ
 18 na me kruddhasya paryāptāḥ sarve lokāḥ śucismite
     cakṣuṣā yaṃ prapaśyāmi tasya tejo harāmy aham
 19 tasmāt te vacanaṃ devi kariṣyāmi na saṃśayaḥ
     saptarṣayo māṃ vakṣyanti sarve brahmarṣayas tathā
     paśya māhātmyam asmākam ṛddhiṃ ca varavarṇini
 20 evam uktvā tu tāṃ devīṃ visṛjya ca varānanām
     vimāne yojayitvā sa ṛṣīn niyamam āsthitān
 21 abrahmaṇyo balopeto matto varamadena ca
     kāmavṛttaḥ sa duṣṭātmā vāhayām āsa tān ṛṣīn
 22 nahuṣeṇa visṛṣṭā ca bṛhaspatim uvāca sā
     samayo 'lpāvaśeṣo me nahuṣeṇeha yaḥ kṛtaḥ
     śakraṃ mṛgaya śīghraṃ tvaṃ bhaktāyāḥ kuru me dayām
 23 bāḍham ity eva bhagavān bṛhaspatir uvāca tām
     na bhetavyaṃ tvayā devi nahuṣād duṣṭacetasaḥ
 24 na hy eṣa sthāsyati ciraṃ gata eṣa narādhamaḥ
     adharmajño maharṣīṇāṃ vāhanāc ca hataḥ śubhe
 25 iṣṭiṃ cāhaṃ kariṣyāmi vināśāyāsya durmateḥ
     śakraṃ cādhigamiṣyāmi mā bhais tvaṃ bhadram astu te
 26 tataḥ prajvālya vidhivaj juhāva paramaṃ haviḥ
     bṛhaspatir mahātejā devarājopalabdhaye
 27 tasmāc ca bhagavān devaḥ svayam eva hutāśanaḥ
     strī veṣam adbhutaṃ kṛtvā sahasāntar adhīyata
 28 sa diśaḥ pradiśaś caiva parvatāṃś ca vanāni ca
     pṛthivīṃ cāntarikṣaṃ ca vicīyātimano gatiḥ
     nimeṣāntaramātreṇa bṛhaspatim upāgamat
 29 bṛhaspate na paśyāmi devarājam ahaṃ kva cit
     āpaḥ śeṣāḥ sadā cāpaḥ praveṣṭuṃ notsahāmy aham
     na me tatra gatir brahman kim anyat karavāṇi te
 30 tam abravīd deva gurur apo viśa mahādyute
 31 nāpaḥ praveṣṭuṃ śakṣyāmi kṣayo me 'tra bhaviṣyati
     śaraṇaṃ tvāṃ prapanno 'smi svasti te 'stu mahādyute
 32 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam
     teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati


Next: Chapter 16