Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 8

  1 [व]
      शल्यः शरुत्वा तु दूतानां सैन्येन महता वृतः
      अभ्ययात पाण्डवान राजन सह पुत्रैर महारथैः
  2 तस्य सेनानिवेशॊ ऽभूद अध्यर्धम इव यॊजनम
      तथा हि बहुलां सेनां स बिभर्ति नरर्षभः
  3 विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः
      विचित्राभरणाः सर्वे विचित्ररथवाहनाः
  4 सवदेशवेषाभरणा वीराः शतसहस्रशः
      तस्य सेना परणेतारॊ बभूवुः कषत्रियर्षभाः
  5 वयथयन्न इव भूतानि कम्पयन्न इव मेदिनीम
      शनैर विश्रामयन सेनां स ययौ येन पाण्डवः
  6 ततॊ दुर्यॊधनः शरुत्वा महासेनं महारथम
      उपायान्तम अभिद्रुत्य सवयम आनर्च भारत
  7 कारयाम आस पूजार्थं तस्य दुर्यॊधनः सभाः
      रमणीयेषु देशेषु रत्नचित्राः सवलंकृताः
  8 स ताः सभाः समासाद्य पूज्यमानॊ यथामरः
      दुर्यॊधनस्य सचिवैर देशे देशे यथार्हतः
      आजगाम सभाम अन्यां देवावसथ वर्चसम
  9 स तत्र विषयैर युक्तः कल्याणैर अतिमानुषैः
      मेने ऽभयधिकम आत्मानम अवमेने पुरंदरम
  10 पप्रच्छ स ततः परेष्यान परहृष्टः कषत्रियर्षभः
     युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः
     आनीयन्तां सभा काराः परदेयार्हा हि मे मताः
 11 गूढॊ दुर्यॊधनस तत्र दर्शयाम आस मातुलम
     तं दृष्ट्वा मद्रराजस तु जञात्वा यत्नं च तस्य तम
     परिष्वज्याब्रवीत परीत इष्टॊ ऽरथॊ गृह्यताम इति
 12 सत्यवाग भव कल्याण वरॊ वै मम दीयताम
     सर्वसेना परणेता मे भवान भवितुम अर्हति
 13 कृतम इत्य अब्रवीच छल्यः किम अन्यत करियताम इति
     कृतम इत्य एव गान्धारिः परत्युवाच पुनः पुनः
 14 स तथा शल्यम आमन्त्र्य पुनर आयात सवकं पुरम
     शल्यॊ जगाम कौन्तेयान आख्यातुं कर्म तस्य तत
 15 उपप्लव्यं स गत्वा तु सकन्धावारं परविश्य च
     पाण्डवान अथ तान सर्वाञ शल्यस तत्र ददर्श ह
 16 समेत्य तु महाबाहुः शल्यः पाण्डुसुतैस तदा
     पाद्यम अर्घ्यं च गां चैव परत्यगृह्णाद यथाविधि
 17 ततः कुशलपूर्वं स मद्रराजॊ ऽरिसूदनः
     परीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम
 18 तथा भीमार्जुनौ हृष्टौ सवस्रीयौ च यमाव उभौ
     आसने चॊपविष्टस तु शल्यः पार्थम उवाच ह
 19 कुशलं राजशार्दूल कच चित ते कुरुनन्दन
     अरण्यवासाद दिष्ट्यासि विमुक्तॊ जयतां वर
 20 सुदुष्करं कृतं राजन निर्जने वसता वने
     भरातृभिः सह राजेन्द्र कृष्णया चानया सह
 21 अज्ञातवासं घॊरं च वसता दुष्करं कृतम
     दुःखम एव कुतः सौख्यं राज्यभ्रष्टस्य भारत
 22 दुःखस्यैतस्य महतॊ धार्तराष्ट्र कृतस्य वै
     अवाप्स्यसि सुखं राजन हत्वा शत्रून परंतप
 23 विदितं ते महाराज लॊकतत्त्वं नराधिप
     तस्माल लॊभकृतं किं चित तव तात न विद्यते
 24 ततॊ ऽसयाकथयद राजा दुयॊधन समागमम
     तच च शुश्रूषितं सर्वं वरदानं च भारत
 25 सुकृतं ते कृतं राजन परहृष्टेनान्तरात्मना
     दुर्यॊधनस्य यद वीर तवया वाचा परतिश्रुतम
     एकं तव इच्छामि भद्रं ते करियमाणं महीपते
 26 भवान इह महाराज वासुदेव समॊ युधि
     कर्णार्जुनाभ्यां संप्राप्ते दवैरथे राजसत्तम
     कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः
 27 तत्र पाल्यॊ ऽरजुनॊ राजन यदि मत्प्रियम इच्छसि
     तेजॊवधश च ते कार्यः सौतेर अस्मज जया वहः
     अकर्तव्यम अपि हय एतत कर्तुम अर्हसि मातुल
 28 शृणु पाण्डव भद्रं ते यद बरवीषि दुरात्मनः
     तेजॊवधनिमित्तं मां सूतपुत्रस्य संयुगे
 29 अहं तस्य भविष्यामि संग्रामे सारथिर धरुवम
     वासुदेवेन हि समं नित्यं मां स हि मन्यते
 30 तस्याहं कुरुशार्दूल परतीपम अहितं वचः
     धरुवं संकथयिष्यामि यॊद्धुकामस्य संयुगे
 31 यथा स हृतदर्पश च हृततेजाश च पाण्डव
     भविष्यति सुखं हन्तुं सत्यम एतद बरवीमि ते
 32 एवम एतत करिष्यामि यथा तात तवम आत्थ माम
     यच चान्यद अपि शक्ष्यामि तत करिष्यामि ते परियम
 33 यच च दुःखं तवया पराप्तं दयूते वै कृष्णया सह
     परुषाणि च वाक्यानि सूतपुत्र कृतानि वै
 34 जटासुरात परिक्लेशः कीचकाच च महाद्युते
     दरौपद्याधिगतं सर्वं दमयन्त्या यथाशुभम
 35 सर्वं दुःखम इदं वीर सुखॊदर्कं भविष्यति
     नात्र मन्युस तवया कार्यॊ विधिर हि बलवत्तरः
 36 दुःखानि हि महात्मानः पराप्नुवन्ति युधिष्ठिर
     देवैर अपि हि दुःखानि पराप्तानि जगतीपते
 37 इन्द्रेण शरूयते राजन सभार्येण महात्मना
     अनुभूतं महद दुःखं देवराजेन भारत
  1 [v]
      śalyaḥ śrutvā tu dūtānāṃ sainyena mahatā vṛtaḥ
      abhyayāt pāṇḍavān rājan saha putrair mahārathaiḥ
  2 tasya senāniveśo 'bhūd adhyardham iva yojanam
      tathā hi bahulāṃ senāṃ sa bibharti nararṣabhaḥ
  3 vicitrakavacāḥ śūrā vicitradhvajakārmukāḥ
      vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ
  4 svadeśaveṣābharaṇā vīrāḥ śatasahasraśaḥ
      tasya senā praṇetāro babhūvuḥ kṣatriyarṣabhāḥ
  5 vyathayann iva bhūtāni kampayann iva medinīm
      śanair viśrāmayan senāṃ sa yayau yena pāṇḍavaḥ
  6 tato duryodhanaḥ śrutvā mahāsenaṃ mahāratham
      upāyāntam abhidrutya svayam ānarca bhārata
  7 kārayām āsa pūjārthaṃ tasya duryodhanaḥ sabhāḥ
      ramaṇīyeṣu deśeṣu ratnacitrāḥ svalaṃkṛtāḥ
  8 sa tāḥ sabhāḥ samāsādya pūjyamāno yathāmaraḥ
      duryodhanasya sacivair deśe deśe yathārhataḥ
      ājagāma sabhām anyāṃ devāvasatha varcasam
  9 sa tatra viṣayair yuktaḥ kalyāṇair atimānuṣaiḥ
      mene 'bhyadhikam ātmānam avamene puraṃdaram
  10 papraccha sa tataḥ preṣyān prahṛṣṭaḥ kṣatriyarṣabhaḥ
     yudhiṣṭhirasya puruṣāḥ ke nu cakruḥ sabhā imāḥ
     ānīyantāṃ sabhā kārāḥ pradeyārhā hi me matāḥ
 11 gūḍho duryodhanas tatra darśayām āsa mātulam
     taṃ dṛṣṭvā madrarājas tu jñātvā yatnaṃ ca tasya tam
     pariṣvajyābravīt prīta iṣṭo 'rtho gṛhyatām iti
 12 satyavāg bhava kalyāṇa varo vai mama dīyatām
     sarvasenā praṇetā me bhavān bhavitum arhati
 13 kṛtam ity abravīc chalyaḥ kim anyat kriyatām iti
     kṛtam ity eva gāndhāriḥ pratyuvāca punaḥ punaḥ
 14 sa tathā śalyam āmantrya punar āyāt svakaṃ puram
     śalyo jagāma kaunteyān ākhyātuṃ karma tasya tat
 15 upaplavyaṃ sa gatvā tu skandhāvāraṃ praviśya ca
     pāṇḍavān atha tān sarvāñ śalyas tatra dadarśa ha
 16 sametya tu mahābāhuḥ śalyaḥ pāṇḍusutais tadā
     pādyam arghyaṃ ca gāṃ caiva pratyagṛhṇād yathāvidhi
 17 tataḥ kuśalapūrvaṃ sa madrarājo 'risūdanaḥ
     prītyā paramayā yuktaḥ samāśliṣya yudhiṣṭhiram
 18 tathā bhīmārjunau hṛṣṭau svasrīyau ca yamāv ubhau
     āsane copaviṣṭas tu śalyaḥ pārtham uvāca ha
 19 kuśalaṃ rājaśārdūla kac cit te kurunandana
     araṇyavāsād diṣṭyāsi vimukto jayatāṃ vara
 20 suduṣkaraṃ kṛtaṃ rājan nirjane vasatā vane
     bhrātṛbhiḥ saha rājendra kṛṣṇayā cānayā saha
 21 ajñātavāsaṃ ghoraṃ ca vasatā duṣkaraṃ kṛtam
     duḥkham eva kutaḥ saukhyaṃ rājyabhraṣṭasya bhārata
 22 duḥkhasyaitasya mahato dhārtarāṣṭra kṛtasya vai
     avāpsyasi sukhaṃ rājan hatvā śatrūn paraṃtapa
 23 viditaṃ te mahārāja lokatattvaṃ narādhipa
     tasmāl lobhakṛtaṃ kiṃ cit tava tāta na vidyate
 24 tato 'syākathayad rājā duyodhana samāgamam
     tac ca śuśrūṣitaṃ sarvaṃ varadānaṃ ca bhārata
 25 sukṛtaṃ te kṛtaṃ rājan prahṛṣṭenāntarātmanā
     duryodhanasya yad vīra tvayā vācā pratiśrutam
     ekaṃ tv icchāmi bhadraṃ te kriyamāṇaṃ mahīpate
 26 bhavān iha mahārāja vāsudeva samo yudhi
     karṇārjunābhyāṃ saṃprāpte dvairathe rājasattama
     karṇasya bhavatā kāryaṃ sārathyaṃ nātra saṃśayaḥ
 27 tatra pālyo 'rjuno rājan yadi matpriyam icchasi
     tejovadhaś ca te kāryaḥ sauter asmaj jayā vahaḥ
     akartavyam api hy etat kartum arhasi mātula
 28 śṛṇu pāṇḍava bhadraṃ te yad bravīṣi durātmanaḥ
     tejovadhanimittaṃ māṃ sūtaputrasya saṃyuge
 29 ahaṃ tasya bhaviṣyāmi saṃgrāme sārathir dhruvam
     vāsudevena hi samaṃ nityaṃ māṃ sa hi manyate
 30 tasyāhaṃ kuruśārdūla pratīpam ahitaṃ vacaḥ
     dhruvaṃ saṃkathayiṣyāmi yoddhukāmasya saṃyuge
 31 yathā sa hṛtadarpaś ca hṛtatejāś ca pāṇḍava
     bhaviṣyati sukhaṃ hantuṃ satyam etad bravīmi te
 32 evam etat kariṣyāmi yathā tāta tvam āttha mām
     yac cānyad api śakṣyāmi tat kariṣyāmi te priyam
 33 yac ca duḥkhaṃ tvayā prāptaṃ dyūte vai kṛṣṇayā saha
     paruṣāṇi ca vākyāni sūtaputra kṛtāni vai
 34 jaṭāsurāt parikleśaḥ kīcakāc ca mahādyute
     draupadyādhigataṃ sarvaṃ damayantyā yathāśubham
 35 sarvaṃ duḥkham idaṃ vīra sukhodarkaṃ bhaviṣyati
     nātra manyus tvayā kāryo vidhir hi balavattaraḥ
 36 duḥkhāni hi mahātmānaḥ prāpnuvanti yudhiṣṭhira
     devair api hi duḥkhāni prāptāni jagatīpate
 37 indreṇa śrūyate rājan sabhāryeṇa mahātmanā
     anubhūtaṃ mahad duḥkhaṃ devarājena bhārata


Next: Chapter 9