Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 6

  1 [दरुपद]
      भूतानां पराणिनः शरेष्ठाः पराणिनां बुद्धिजीविनः
      बुद्धिमत्सु नराः शरेष्ठा नराणां तु दविजातयः
  2 दविजेषु वैद्याः शरेयांसॊ वैद्येषु कृतबुद्धयः
      स भवान कृतबुद्धीनां परधान इति मे मतिः
  3 कुलेन च विशिष्टॊ ऽसि वयसा च शरुतेन च
      परज्ञयानवमश चासि शुक्रेणाङ्गिरसेन च
  4 विदितं चापि ते सर्वं यथावृत्थः स कौरवः
      पाण्डवश च यथावृत्तः कुन्तीपुत्रॊ युधिष्ठिरः
  5 धृतराष्टस्य विदिते वञ्चिताः पाण्डवाः परैः
      विदुरेणानुनीतॊ ऽपि पुत्रम एवानुवर्तते
  6 शकुनिर बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत
      अनक्षज्ञं मताक्षः सन कषत्रवृत्ते सथितं शुचिम
  7 ते तथा वञ्चयित्वा तु धर्मपुत्रं युधिष्ठिरम
      न कस्यां चिद अवस्थायां राज्यं दास्यन्ति वै सवयम
  8 भवांस तु धर्मसंयुक्तं धृतराष्ट्रं बरुवन वचः
      मनांसि तस्य यॊधानां धरुवम आवर्तयिष्यति
  9 विदुरश चापि तद वाक्यं साधयिष्यति तावकम
      भीष्मद्रॊणकृपाणां च भेद्यं संजनयिष्यति
  10 अमात्येषु च भिन्नेषु यॊधेषु विमुखेषु च
     पुनर एकाग्रकरणं तेषां कर्म भविष्यति
 11 एतस्मिन्न अन्तरे पार्थाः सुखम एकाग्रबुद्धयः
     सेना कर्म करिष्यन्ति दरव्याणां चैव संचयम
 12 भिद्यमानेषु च सवेषु लम्बमाने च वै तवयि
     न तथा ते करिष्यन्ति सेना कर्म न संशयः
 13 एतत परयॊजनं चात्र पराधान्येनॊपलभ्यते
     संगत्या धृतराष्ट्रश च कुर्याद धर्म्यं वचस तव
 14 स भवान धर्मयुक्तश च धर्म्यं तेषु समाचरन
     कृपालुषु परिक्लेशान पाण्डवानां परकीर्तयन
 15 वृद्धेषु कुलधर्मं च बरुवन पूर्वैर अनुष्ठितम
     विभेत्स्यति मनांस्य एषाम इति मे नात्र संशयः
 16 न च तेभ्यॊ भयं ते ऽसति बराह्मणॊ हय असि वेदवित
     दूत कर्मणि युक्तश च सथविरश च विशेषतः
 17 स भवान पुष्ययॊगेन मुहूर्तेन जयेन च
     कौरवेयान परयात्व आशु कौन्तेयस्यार्थ सिद्धये
 18 तथानुशिष्टः परययौ दरुपदेन महात्मना
     पुरॊधा वृत्तसंपन्नॊ नगरं नागसाह्वयम
  1 [drupada]
      bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ
      buddhimatsu narāḥ śreṣṭhā narāṇāṃ tu dvijātayaḥ
  2 dvijeṣu vaidyāḥ śreyāṃso vaidyeṣu kṛtabuddhayaḥ
      sa bhavān kṛtabuddhīnāṃ pradhāna iti me matiḥ
  3 kulena ca viśiṣṭo 'si vayasā ca śrutena ca
      prajñayānavamaś cāsi śukreṇāṅgirasena ca
  4 viditaṃ cāpi te sarvaṃ yathāvṛtthaḥ sa kauravaḥ
      pāṇḍavaś ca yathāvṛttaḥ kuntīputro yudhiṣṭhiraḥ
  5 dhṛtarāṣṭasya vidite vañcitāḥ pāṇḍavāḥ paraiḥ
      vidureṇānunīto 'pi putram evānuvartate
  6 śakunir buddhipūrvaṃ hi kuntīputraṃ samāhvayat
      anakṣajñaṃ matākṣaḥ san kṣatravṛtte sthitaṃ śucim
  7 te tathā vañcayitvā tu dharmaputraṃ yudhiṣṭhiram
      na kasyāṃ cid avasthāyāṃ rājyaṃ dāsyanti vai svayam
  8 bhavāṃs tu dharmasaṃyuktaṃ dhṛtarāṣṭraṃ bruvan vacaḥ
      manāṃsi tasya yodhānāṃ dhruvam āvartayiṣyati
  9 viduraś cāpi tad vākyaṃ sādhayiṣyati tāvakam
      bhīṣmadroṇakṛpāṇāṃ ca bhedyaṃ saṃjanayiṣyati
  10 amātyeṣu ca bhinneṣu yodheṣu vimukheṣu ca
     punar ekāgrakaraṇaṃ teṣāṃ karma bhaviṣyati
 11 etasminn antare pārthāḥ sukham ekāgrabuddhayaḥ
     senā karma kariṣyanti dravyāṇāṃ caiva saṃcayam
 12 bhidyamāneṣu ca sveṣu lambamāne ca vai tvayi
     na tathā te kariṣyanti senā karma na saṃśayaḥ
 13 etat prayojanaṃ cātra prādhānyenopalabhyate
     saṃgatyā dhṛtarāṣṭraś ca kuryād dharmyaṃ vacas tava
 14 sa bhavān dharmayuktaś ca dharmyaṃ teṣu samācaran
     kṛpāluṣu parikleśān pāṇḍavānāṃ prakīrtayan
 15 vṛddheṣu kuladharmaṃ ca bruvan pūrvair anuṣṭhitam
     vibhetsyati manāṃsy eṣām iti me nātra saṃśayaḥ
 16 na ca tebhyo bhayaṃ te 'sti brāhmaṇo hy asi vedavit
     dūta karmaṇi yuktaś ca sthaviraś ca viśeṣataḥ
 17 sa bhavān puṣyayogena muhūrtena jayena ca
     kauraveyān prayātv āśu kaunteyasyārtha siddhaye
 18 tathānuśiṣṭaḥ prayayau drupadena mahātmanā
     purodhā vṛttasaṃpanno nagaraṃ nāgasāhvayam


Next: Chapter 7