Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 4

  1 [दरुपद]
      एवम एतन महाबाहॊ भविष्यति न संशयः
      न हि दुर्यॊधनॊ राज्यं मधुरेण परदास्यति
  2 अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः
      भीष्मद्रॊणौ च कार्पण्यान मौर्ख्याद राधेय सौबलौ
  3 बलदेवस्य वाक्यं तु मम जञाने न युज्यते
      एतद धि पुरुषेणाग्रे कार्यं सुनयम इच्छता
  4 न तु वाच्यॊ मृदु वचॊ धार्तराष्ट्रः कथं चन
      न हि मार्दवसाध्यॊ ऽसौ पापबुद्धिर मतॊ मम
  5 गर्दभे मार्दवं कुर्याद गॊषु तीक्ष्णं समाचरेत
      मृदु दुर्यॊधने वाक्यं यॊ बरूयात पापचेतसि
  6 मृदु वै मन्यते पापॊ भाष्य माणम अशक्तिजम
      जितम अर्थं विजानीयाद अबुधॊ मार्दवे सति
  7 एतच चैव करिष्यामॊ यत्नश च करियताम इह
      परस्थापयाम मित्रेभ्यॊ बलान्य उद्यॊजयन्तु नः
  8 शल्यस्य धृष्टकेतॊश च जयत्सेनस्य चाभिभॊः
      केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः
  9 स तु दुर्यॊधनॊ नूनं परेषयिष्यति सर्वशः
      पूर्वाभिपन्नाः सन्तश च भजन्ते पूर्वचॊदकम
  10 तत तवरध्वं नरेन्द्राणां पूर्वम एव परचॊदने
     महद धि कार्यं वॊढव्यम इति मे वर्तते मतिः
 11 शल्यस्य परेष्यतां शीघ्रं ये च तस्यानुगा नृपाः
     भगदत्ताय राज्ञे च पूर्वसागरवासिने
 12 अमितौजसे तथॊग्राय हार्दिक्यायाहुकाय च
     दीर्घप्रज्ञाय मल्लाय रॊचमानाय चाभिभॊ
 13 आनीयतां बृहन्तश च सेना बिन्दुश च पार्थिवः
     पापजित परतिविन्ध्यश च चित्रवर्मा सुवास्तुकः
 14 बाह्लीकॊ मुञ्ज केशश च चैद्याधिपतिर एव च
     सुपार्श्वश च सुबाहुश च पौरवश च महारथः
 15 शकानां पह्लवानां च दरदानां च ये नृपाः
     काम्बॊजा ऋषिका ये च पश्चिमानूपकाश च ये
 16 जयसेनश च काश्यश च तथा पञ्चनदा नृपाः
     कराथ पुत्रश च दुर्धर्षः पार्वतीयाश च ये नृपाः
 17 जानकिश च सुशर्मा च मणिमान पौतिमत्स्यकः
     पांसुराष्ट्राधिपश चैव धृष्टकेतुश च वीर्यवान
 18 औड्रश च दण्डधारश च बृहत्सेनश च वीर्यवान
     अपराजितॊ निषादश च शरेणिमान वसुमान अपि
 19 बृहद्बलॊ महौजाश च बाहुः परपुरंजयः
     समुद्रसेनॊ राजा च सह पुत्रेण वीर्यवान
 20 अदारिश च नदीजश च कर्ण वृष्टश च पार्थिवः
     समर्थश च सुवीरश च मार्जारः कन्यकस तथा
 21 महावीरश च कद्रुश च निकरस तुमुलः करथः
     नीलश च वीरधर्मा च भूमिपालश च वीर्यवान
 22 दुर्जयॊ दन्तवक्त्रश च रुक्मी च जनमेजयः
     आषाढॊ वायुवेगश च पूर्वपाली च पार्थिवः
 23 भूरि तेजा देवकश च एकलव्यस्य चात्मजः
     कारूषकाश च राजानः कषेमधूर्तिश च वीर्यवान
 24 उद्भवः कषेमकश चैव वाटधानश च पार्थिवः
     शरुतायुश च दृढायुश च शाल्व पुत्रश च वीर्यवान
 25 कुमारश च कलिङ्गानाम ईश्वरॊ युद्धदुर्मदः
     एतेषां परेष्यतां शीघ्रम एतद धि मम रॊचते
 26 अयं च बराह्मणः शीघ्रं मम राजन पुरॊहितः
     परेष्यतां धृतराष्ट्राय वाक्यम अस्मिन समर्प्यताम
 27 यथा दुर्यॊधनॊ वाच्यॊ यथा शांतनवॊ नृपः
     धृतराष्ट्रॊ यथा वाच्यॊ दरॊणश च विदुषां वरः
  1 [drupada]
      evam etan mahābāho bhaviṣyati na saṃśayaḥ
      na hi duryodhano rājyaṃ madhureṇa pradāsyati
  2 anuvartsyati taṃ cāpi dhṛtarāṣṭraḥ sutapriyaḥ
      bhīṣmadroṇau ca kārpaṇyān maurkhyād rādheya saubalau
  3 baladevasya vākyaṃ tu mama jñāne na yujyate
      etad dhi puruṣeṇāgre kāryaṃ sunayam icchatā
  4 na tu vācyo mṛdu vaco dhārtarāṣṭraḥ kathaṃ cana
      na hi mārdavasādhyo 'sau pāpabuddhir mato mama
  5 gardabhe mārdavaṃ kuryād goṣu tīkṣṇaṃ samācaret
      mṛdu duryodhane vākyaṃ yo brūyāt pāpacetasi
  6 mṛdu vai manyate pāpo bhāṣya māṇam aśaktijam
      jitam arthaṃ vijānīyād abudho mārdave sati
  7 etac caiva kariṣyāmo yatnaś ca kriyatām iha
      prasthāpayāma mitrebhyo balāny udyojayantu naḥ
  8 śalyasya dhṛṣṭaketoś ca jayatsenasya cābhibhoḥ
      kekayānāṃ ca sarveṣāṃ dūtā gacchantu śīghragāḥ
  9 sa tu duryodhano nūnaṃ preṣayiṣyati sarvaśaḥ
      pūrvābhipannāḥ santaś ca bhajante pūrvacodakam
  10 tat tvaradhvaṃ narendrāṇāṃ pūrvam eva pracodane
     mahad dhi kāryaṃ voḍhavyam iti me vartate matiḥ
 11 śalyasya preṣyatāṃ śīghraṃ ye ca tasyānugā nṛpāḥ
     bhagadattāya rājñe ca pūrvasāgaravāsine
 12 amitaujase tathogrāya hārdikyāyāhukāya ca
     dīrghaprajñāya mallāya rocamānāya cābhibho
 13 ānīyatāṃ bṛhantaś ca senā binduś ca pārthivaḥ
     pāpajit prativindhyaś ca citravarmā suvāstukaḥ
 14 bāhlīko muñja keśaś ca caidyādhipatir eva ca
     supārśvaś ca subāhuś ca pauravaś ca mahārathaḥ
 15 śakānāṃ pahlavānāṃ ca daradānāṃ ca ye nṛpāḥ
     kāmbojā ṛṣikā ye ca paścimānūpakāś ca ye
 16 jayasenaś ca kāśyaś ca tathā pañcanadā nṛpāḥ
     krātha putraś ca durdharṣaḥ pārvatīyāś ca ye nṛpāḥ
 17 jānakiś ca suśarmā ca maṇimān pautimatsyakaḥ
     pāṃsurāṣṭrādhipaś caiva dhṛṣṭaketuś ca vīryavān
 18 auḍraś ca daṇḍadhāraś ca bṛhatsenaś ca vīryavān
     aparājito niṣādaś ca śreṇimān vasumān api
 19 bṛhadbalo mahaujāś ca bāhuḥ parapuraṃjayaḥ
     samudraseno rājā ca saha putreṇa vīryavān
 20 adāriś ca nadījaś ca karṇa vṛṣṭaś ca pārthivaḥ
     samarthaś ca suvīraś ca mārjāraḥ kanyakas tathā
 21 mahāvīraś ca kadruś ca nikaras tumulaḥ krathaḥ
     nīlaś ca vīradharmā ca bhūmipālaś ca vīryavān
 22 durjayo dantavaktraś ca rukmī ca janamejayaḥ
     āṣāḍho vāyuvegaś ca pūrvapālī ca pārthivaḥ
 23 bhūri tejā devakaś ca ekalavyasya cātmajaḥ
     kārūṣakāś ca rājānaḥ kṣemadhūrtiś ca vīryavān
 24 udbhavaḥ kṣemakaś caiva vāṭadhānaś ca pārthivaḥ
     śrutāyuś ca dṛḍhāyuś ca śālva putraś ca vīryavān
 25 kumāraś ca kaliṅgānām īśvaro yuddhadurmadaḥ
     eteṣāṃ preṣyatāṃ śīghram etad dhi mama rocate
 26 ayaṃ ca brāhmaṇaḥ śīghraṃ mama rājan purohitaḥ
     preṣyatāṃ dhṛtarāṣṭrāya vākyam asmin samarpyatām
 27 yathā duryodhano vācyo yathā śāṃtanavo nṛpaḥ
     dhṛtarāṣṭro yathā vācyo droṇaś ca viduṣāṃ varaḥ


Next: Chapter 5