Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 3

  1 [सात्यकि]
      यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते
      यथा रूपॊ ऽनतरात्मा ते तथारूपं परभाषसे
  2 सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास तथा
      उभाव एतौ दृढौ पक्षौ दृश्येते पुरुषान परति
  3 एकस्मिन्न एव जायेते कुले कलीब महारथौ
      फलाफलवती शाखे यथैकस्मिन वनस्पतौ
  4 नाभ्यसूयामि ते वाक्यं बरुवतॊ लाङ्गलध्वज
      ये तु शृण्वन्ति ते वाक्यं तान असूयामि माधव
  5 कथं हि धर्मराजस्य दॊषम अल्पम अपि बरुवन
      लभते परिषन्मध्ये वयाहर्तुम अकुतॊभयः
  6 समाहूय महात्मानं जितवन्तॊ ऽकषकॊविदाः
      अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः
  7 यदि कुन्तीसुतं गेहे करीडन्तं भरातृभिः सह
      अभिगम्य जयेयुस ते तत तेषां धर्मतॊ भवेत
  8 समाहूय तु राजानं कषत्रधर्मरतं सदा
      निकृत्या जितवन्तस ते किं नु तेषां परं शुभम
  9 कथं परणिपतेच चायम इह कृत्वा पणं परम
      वनवासाद विमुक्तस तु पराप्तः पैतामहं पदम
  10 यद्य अयं परवित्तानि कामयेत युधिष्ठिरः
     एवम अप्य अयम अत्यन्तं परान नार्हति याचितुम
 11 कथं च धर्मयुक्तास ते न च राज्यं जिहीर्षवः
     निवृत्तवासान कौन्तेयान य आहुर विदिता इति
 12 अनुनीता हि भीष्मेण दरॊणेन च महात्मना
     न वयवस्यन्ति पाण्डूनां परदातुं पैतृकं वसु
 13 अहं तु ताञ शतैर बाणैर अनुनीय रणे बलात
     पादयॊः पातयिष्यामि कौन्तेयस्य महात्मनः
 14 अथ ते न वयवस्यन्ति परणिपाताय धीमतः
     गमिष्यन्ति सहामात्या यमस्य सदनं परति
 15 न हि ते युयुधानस्य संरब्धस्य युयुत्सतः
     वेगं समर्थाः संसॊढुं वज्रस्येव महीधराः
 16 कॊ हि गाण्डीवधन्वानं कश च चक्रायुधं युधि
     मां चापि विषहेत कॊ नु कश च भीमं दुरासदम
 17 यमौ च दृढधन्वानौ यम कल्पौ महाद्युती
     कॊ जिजीविषुर आसीदेद धृष्टद्युम्नं च पार्षतम
 18 पञ्चेमान पाण्डवेयांश च दरौपद्याः कीर्तिवर्धनान
     समप्रमाणान पाण्डूनां समवीर्यान मदॊत्कटान
 19 सौभद्रं च महेष्वासम अमरैर अपि दुःसहम
     गद परद्युम्न साम्बांश च कालवज्रानलॊपमान
 20 ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह
     कर्णेन च निहत्याजाव अभिषेक्ष्याम पाण्डवम
 21 नाधर्मॊ विद्यते कश चिच छत्रून हत्वाततायिनः
     अधर्म्यम अयशस्यं च शात्रवाणां परयाचनम
 22 हृद्गतस तस्य यः कामस तं कुरुध्वम अतन्द्रिताः
     निसृष्टं धृतराष्ट्रेण राज्यं पराप्नॊतु पाण्डवः
 23 अद्य पाण्डुसुतॊ राज्यं लभतां वा युधिष्ठिरः
     निहता वारणे सर्वे सवप्स्यन्ति वसुधातले
  1 [sātyaki]
      yādṛśaḥ puruṣasyātmā tādṛśaṃ saṃprabhāṣate
      yathā rūpo 'ntarātmā te tathārūpaṃ prabhāṣase
  2 santi vai puruṣāḥ śūrāḥ santi kāpuruṣās tathā
      ubhāv etau dṛḍhau pakṣau dṛśyete puruṣān prati
  3 ekasminn eva jāyete kule klība mahārathau
      phalāphalavatī śākhe yathaikasmin vanaspatau
  4 nābhyasūyāmi te vākyaṃ bruvato lāṅgaladhvaja
      ye tu śṛṇvanti te vākyaṃ tān asūyāmi mādhava
  5 kathaṃ hi dharmarājasya doṣam alpam api bruvan
      labhate pariṣanmadhye vyāhartum akutobhayaḥ
  6 samāhūya mahātmānaṃ jitavanto 'kṣakovidāḥ
      anakṣajñaṃ yathāśraddhaṃ teṣu dharmajayaḥ kutaḥ
  7 yadi kuntīsutaṃ gehe krīḍantaṃ bhrātṛbhiḥ saha
      abhigamya jayeyus te tat teṣāṃ dharmato bhavet
  8 samāhūya tu rājānaṃ kṣatradharmarataṃ sadā
      nikṛtyā jitavantas te kiṃ nu teṣāṃ paraṃ śubham
  9 kathaṃ praṇipatec cāyam iha kṛtvā paṇaṃ param
      vanavāsād vimuktas tu prāptaḥ paitāmahaṃ padam
  10 yady ayaṃ paravittāni kāmayeta yudhiṣṭhiraḥ
     evam apy ayam atyantaṃ parān nārhati yācitum
 11 kathaṃ ca dharmayuktās te na ca rājyaṃ jihīrṣavaḥ
     nivṛttavāsān kaunteyān ya āhur viditā iti
 12 anunītā hi bhīṣmeṇa droṇena ca mahātmanā
     na vyavasyanti pāṇḍūnāṃ pradātuṃ paitṛkaṃ vasu
 13 ahaṃ tu tāñ śatair bāṇair anunīya raṇe balāt
     pādayoḥ pātayiṣyāmi kaunteyasya mahātmanaḥ
 14 atha te na vyavasyanti praṇipātāya dhīmataḥ
     gamiṣyanti sahāmātyā yamasya sadanaṃ prati
 15 na hi te yuyudhānasya saṃrabdhasya yuyutsataḥ
     vegaṃ samarthāḥ saṃsoḍhuṃ vajrasyeva mahīdharāḥ
 16 ko hi gāṇḍīvadhanvānaṃ kaś ca cakrāyudhaṃ yudhi
     māṃ cāpi viṣahet ko nu kaś ca bhīmaṃ durāsadam
 17 yamau ca dṛḍhadhanvānau yama kalpau mahādyutī
     ko jijīviṣur āsīded dhṛṣṭadyumnaṃ ca pārṣatam
 18 pañcemān pāṇḍaveyāṃś ca draupadyāḥ kīrtivardhanān
     samapramāṇān pāṇḍūnāṃ samavīryān madotkaṭān
 19 saubhadraṃ ca maheṣvāsam amarair api duḥsaham
     gada pradyumna sāmbāṃś ca kālavajrānalopamān
 20 te vayaṃ dhṛtarāṣṭrasya putraṃ śakuninā saha
     karṇena ca nihatyājāv abhiṣekṣyāma pāṇḍavam
 21 nādharmo vidyate kaś cic chatrūn hatvātatāyinaḥ
     adharmyam ayaśasyaṃ ca śātravāṇāṃ prayācanam
 22 hṛdgatas tasya yaḥ kāmas taṃ kurudhvam atandritāḥ
     nisṛṣṭaṃ dhṛtarāṣṭreṇa rājyaṃ prāpnotu pāṇḍavaḥ
 23 adya pāṇḍusuto rājyaṃ labhatāṃ vā yudhiṣṭhiraḥ
     nihatā vāraṇe sarve svapsyanti vasudhātale


Next: Chapter 4