Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5

Chapter 1

  1 [व]
      कृत्वा विवाहं तु कुरुप्रवीरास; तदाभिमन्यॊर मुदितस्वपक्षाः
      विश्रम्य चत्वार्य उषसः परतीताः; सभां विराटस्य ततॊ ऽभिजग्मुः
  2 सभा तु सा मत्स्यपतेः समृद्धा; मणिप्रवेकॊत्तम रत्नचित्रा
      नयस्तासना माल्यवती सुगन्धा; ताम अभ्ययुस ते नरराज वर्याः
  3 अथासनान्य आविशतां पुरस्ताद; उभौ विराटद्रुपदौ नरेन्द्रौ
      वृद्धश च मान्यः पृथिवीपतीनां; पितामहॊ राम जनार्दनाभ्याम
  4 पाञ्चालराजस्य समीपतस तु; शिनिप्रवीरः सह रौहिणेयः
      मत्स्यस्य राज्ञस तु सुसंनिकृष्टौ; जनार्दनश चैव युधिष्ठिरश च
  5 सुताश च सर्वे दरुपदस्य राज्ञॊ; भीमार्जुनौ माद्रवतीसुतौ च
      परद्युम्न साम्बौ च युधि परवीरौ; विराट पुत्रश च सहाभिमन्युः
  6 सर्वे च शूराः पितृभिः समाना; वीर्येण रूपेण बलेन चैव
      उपाविशन दरौपदेयाः कुमाराः; सुवर्णचित्रेषु वरासनेषु
  7 तथॊपविष्टेषु महारथेषु; विभ्राजमानाम्बर भूषणेषु
      रराज सा राजवती समृद्धा; गरहैर इव दयौर विमलैर उपेता
  8 ततः कथास ते समवाय युक्ताः; कृत्वा विचित्राः पुरुषप्रवीराः
      तस्थुर मुहूर्तं परिचिन्तयन्तः; कृष्णं नृपास ते समुदीक्षमाणाः
  9 कथान्तम आसाद्य च माहवेन; संघट्टिताः पाण्डव कार्यहेतॊः
      ते राजसिंहाः सहिता हय अशृण्वन; वाक्यं महार्थं च महॊदयं च
  10 सर्वैर भवद्भिर विदितं यथायं; युधिष्ठिरः सौबलेनाक्षवत्याम
     जितॊ निकृत्यापहृतं च राज्यं; पुनः परवासे समयः कृतश च
 11 शक्तैर विजेतुं तरसा महीं च; सत्ये सथितैस तच चरितं यथावत
     पाण्डॊः सुतैस तद वरतम उग्ररूपं; वर्षाणि षट सप्त च भारताग्र्यैः
 12 तरयॊदशश चैव सुदुस्तरॊ ऽयम; अज्ञायमानैर भवतां समीपे
     कलेशान असह्यांश च तितिक्षमाणैर; यथॊषितं तद विदितं च सर्वम
 13 एवंगते धर्मसुतस्य राज्ञॊ; दुर्यॊधनस्यापि च यद धितं सयात
     तच चिन्तयध्वं कुरुपाण्डवानां; धर्म्यं च युक्तं च यशः करं च
 14 अधर्मयुक्तं च न कामयेत; राज्यं सुराणाम अपि धर्मराजः
     धर्मार्थयुक्तं च महीपतित्वं; गरामे ऽपि कस्मिंश चिद अयं बुभूषेत
 15 पित्र्यं हि राज्यं विदितं नृपाणां; यथापकृष्टं धृतराष्ट्र पुत्रैः
     मिथ्यॊपचारेण तथाप्य अनेन; कृच्छ्रं महत पराप्तम असह्य रूपम
 16 न चापि पार्थॊ विजितॊ रणे तैः; सवतेजसा धृतराष्ट्रस्य पुत्रैः
     तथापि राजा सहितः सुहृद्भिर; अभीप्सते ऽनामयम एव तेषाम
 17 यत तत सवयं पाण्डुसुतैर विजित्य; समाहृतं भूमिपतीन निपीड्य
     तत परार्थयन्ते पुरुषप्रवीराः; कुन्तीसुता माद्रवतीसुतौ च
 18 बालास तव इमे तैर विविधौर उपायैः; संप्रार्थिता हन्तुम अमित्रसाहाः
     राज्यं जिहीर्षद्भिर असद्भिर उग्रैः; सर्वं च तद वॊ विदितं यथावत
 19 तेषां च लॊभं परसमीक्ष्य वृद्धं; धर्मात्मतां चापि युधिष्ठिरस्य
     संबन्धितां चापि समीक्ष्य तेषां; मतिं कुरुध्वं सहिताः पृथक च
 20 इमे च सत्ये ऽभिरताः सदैव; तं पारयित्वा समयं यथावत
     अतॊ ऽनयथा तैर उपचर्यमाणा; हन्युः समेतान धृतराष्ट्र पुत्रान
 21 तैर विप्रकारं च निशम्य राज्ञः; सुहृज्जनास तान परिवारयेयुः
     युद्धेन बाधेयुर इमांस तथैव; तैर वध्यमाना युधितांश च हन्युः
 22 तथापि नेमे ऽलपतया समर्थास; तेषां जयायेति भवेन मतं वः
     समेत्य सर्वे सहिताः सुहृद्भिस; तेषां विनाशाय यतेयुर एव
 23 दुर्यॊधनस्यापि मतं यथावन; न जञायते किं नु करिष्यतीति
     अज्ञायमाने च मते परस्य; किं सयात समारभ्यतमं मतं वः
 24 तस्माद इतॊ गच्छतु धर्मशीलः; शुचिः कुलीनः पुरुषॊ ऽपरमत्तः
     दूतः समर्थः परशमाय तेषां; राज्यार्ध दानाय युधिष्ठिरस्य
 25 निशम्य वाक्यं तु जनार्दनस्य; धर्मार्थयुक्तं मधुरं समं च
     समाददे वाक्यम अथाग्रजॊ ऽसय; संपूज्य वाक्यं तद अतीव राजन
  1 [v]
      kṛtvā vivāhaṃ tu kurupravīrās; tadābhimanyor muditasvapakṣāḥ
      viśramya catvāry uṣasaḥ pratītāḥ; sabhāṃ virāṭasya tato 'bhijagmuḥ
  2 sabhā tu sā matsyapateḥ samṛddhā; maṇipravekottama ratnacitrā
      nyastāsanā mālyavatī sugandhā; tām abhyayus te nararāja varyāḥ
  3 athāsanāny āviśatāṃ purastād; ubhau virāṭadrupadau narendrau
      vṛddhaś ca mānyaḥ pṛthivīpatīnāṃ; pitāmaho rāma janārdanābhyām
  4 pāñcālarājasya samīpatas tu; śinipravīraḥ saha rauhiṇeyaḥ
      matsyasya rājñas tu susaṃnikṛṣṭau; janārdanaś caiva yudhiṣṭhiraś ca
  5 sutāś ca sarve drupadasya rājño; bhīmārjunau mādravatīsutau ca
      pradyumna sāmbau ca yudhi pravīrau; virāṭa putraś ca sahābhimanyuḥ
  6 sarve ca śūrāḥ pitṛbhiḥ samānā; vīryeṇa rūpeṇa balena caiva
      upāviśan draupadeyāḥ kumārāḥ; suvarṇacitreṣu varāsaneṣu
  7 tathopaviṣṭeṣu mahāratheṣu; vibhrājamānāmbara bhūṣaṇeṣu
      rarāja sā rājavatī samṛddhā; grahair iva dyaur vimalair upetā
  8 tataḥ kathās te samavāya yuktāḥ; kṛtvā vicitrāḥ puruṣapravīrāḥ
      tasthur muhūrtaṃ paricintayantaḥ; kṛṣṇaṃ nṛpās te samudīkṣamāṇāḥ
  9 kathāntam āsādya ca māhavena; saṃghaṭṭitāḥ pāṇḍava kāryahetoḥ
      te rājasiṃhāḥ sahitā hy aśṛṇvan; vākyaṃ mahārthaṃ ca mahodayaṃ ca
  10 sarvair bhavadbhir viditaṃ yathāyaṃ; yudhiṣṭhiraḥ saubalenākṣavatyām
     jito nikṛtyāpahṛtaṃ ca rājyaṃ; punaḥ pravāse samayaḥ kṛtaś ca
 11 śaktair vijetuṃ tarasā mahīṃ ca; satye sthitais tac caritaṃ yathāvat
     pāṇḍoḥ sutais tad vratam ugrarūpaṃ; varṣāṇi ṣaṭ sapta ca bhāratāgryaiḥ
 12 trayodaśaś caiva sudustaro 'yam; ajñāyamānair bhavatāṃ samīpe
     kleśān asahyāṃś ca titikṣamāṇair; yathoṣitaṃ tad viditaṃ ca sarvam
 13 evaṃgate dharmasutasya rājño; duryodhanasyāpi ca yad dhitaṃ syāt
     tac cintayadhvaṃ kurupāṇḍavānāṃ; dharmyaṃ ca yuktaṃ ca yaśaḥ karaṃ ca
 14 adharmayuktaṃ ca na kāmayeta; rājyaṃ surāṇām api dharmarājaḥ
     dharmārthayuktaṃ ca mahīpatitvaṃ; grāme 'pi kasmiṃś cid ayaṃ bubhūṣet
 15 pitryaṃ hi rājyaṃ viditaṃ nṛpāṇāṃ; yathāpakṛṣṭaṃ dhṛtarāṣṭra putraiḥ
     mithyopacāreṇa tathāpy anena; kṛcchraṃ mahat prāptam asahya rūpam
 16 na cāpi pārtho vijito raṇe taiḥ; svatejasā dhṛtarāṣṭrasya putraiḥ
     tathāpi rājā sahitaḥ suhṛdbhir; abhīpsate 'nāmayam eva teṣām
 17 yat tat svayaṃ pāṇḍusutair vijitya; samāhṛtaṃ bhūmipatīn nipīḍya
     tat prārthayante puruṣapravīrāḥ; kuntīsutā mādravatīsutau ca
 18 bālās tv ime tair vividhaur upāyaiḥ; saṃprārthitā hantum amitrasāhāḥ
     rājyaṃ jihīrṣadbhir asadbhir ugraiḥ; sarvaṃ ca tad vo viditaṃ yathāvat
 19 teṣāṃ ca lobhaṃ prasamīkṣya vṛddhaṃ; dharmātmatāṃ cāpi yudhiṣṭhirasya
     saṃbandhitāṃ cāpi samīkṣya teṣāṃ; matiṃ kurudhvaṃ sahitāḥ pṛthak ca
 20 ime ca satye 'bhiratāḥ sadaiva; taṃ pārayitvā samayaṃ yathāvat
     ato 'nyathā tair upacaryamāṇā; hanyuḥ sametān dhṛtarāṣṭra putrān
 21 tair viprakāraṃ ca niśamya rājñaḥ; suhṛjjanās tān parivārayeyuḥ
     yuddhena bādheyur imāṃs tathaiva; tair vadhyamānā yudhitāṃś ca hanyuḥ
 22 tathāpi neme 'lpatayā samarthās; teṣāṃ jayāyeti bhaven mataṃ vaḥ
     sametya sarve sahitāḥ suhṛdbhis; teṣāṃ vināśāya yateyur eva
 23 duryodhanasyāpi mataṃ yathāvan; na jñāyate kiṃ nu kariṣyatīti
     ajñāyamāne ca mate parasya; kiṃ syāt samārabhyatamaṃ mataṃ vaḥ
 24 tasmād ito gacchatu dharmaśīlaḥ; śuciḥ kulīnaḥ puruṣo 'pramattaḥ
     dūtaḥ samarthaḥ praśamāya teṣāṃ; rājyārdha dānāya yudhiṣṭhirasya
 25 niśamya vākyaṃ tu janārdanasya; dharmārthayuktaṃ madhuraṃ samaṃ ca
     samādade vākyam athāgrajo 'sya; saṃpūjya vākyaṃ tad atīva rājan


Next: Chapter 2