Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 56

  1 [वै]
      ततॊ वैकर्तनं जित्वा पार्थॊ वैराटिम अब्रवीत
      एतन मां परापयानीकं यत्र तालॊ हिरण्मयः
  2 अत्र शांतनवॊ भीष्मॊ रथे ऽसमाकं पितामहः
      काङ्क्षमाणॊ मया युद्धं तिष्ठत्य अमर दर्शनः
      आदास्याम्य अहम एतस्य धनुर्ज्याम अपि चाहवे
  3 अस्यन्तं दिव्यम अस्त्रं मां चित्रम अद्य निशामय
      शतह्रदाम इवायान्तीं सतनयित्नॊर इवाम्बरे
  4 सुवर्णपृष्ठं गाण्डीवं दरक्ष्यन्ति कुरवॊ मम
      दक्षिणेनाथ वामेन कतरेण सविद अस्यति
      इति मां संगताः सर्वे तर्कयिष्यन्ति शत्रवः
  5 शॊणितॊदां रथावर्तां नागनक्रां दुरत्ययाम
      नदीं परस्यन्दयिष्यामि परलॊकप्रवाहिनीम
  6 पाणिपादशिरः पृष्ठबाहुशाखा निरन्तरम
      वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः
  7 जयतः कौरवीं सेनाम एकस्य मम धन्विनः
      शतं मार्गा भविष्यन्ति पावकस्येव कानने
      मया चक्रम इवाविद्धं सैन्यं दरक्ष्यसि केवलम
  8 असंभ्रान्तॊ रथे तिष्ठ समेषु विषमेषु च
      दिवाम आवृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः
  9 अहम इन्द्रस्य वचनात संग्रामे ऽभयहनं पुरा
      पौलॊमान कालखञ्जांश च सहस्राणि शतानि च
  10 अहम इन्द्राद दृढां मुष्टिं बरह्मणः कृतहस्तताम
     परगाढं तुमुलं चित्रम अतिविद्धं परजापतेः
 11 अहं पारे समुद्रस्य हिरण्यपुरम आरुजम
     जित्वा षष्टिसहस्राणि रथिनाम उग्रधन्विनाम
 12 धवजवृक्षं पत्तितृणं रथसिंहगणायुतम
     वनम आदीपयिष्यामि कुरूणाम अस्त्रतेजसा
 13 तान अहं रथनीडेभ्यः शरैः संनतपर्वभिः
     एकः संकालयिष्यामि वज्रपाणिर इवासुरान
 14 रौद्रं रुद्राद अहं हय अस्त्रं वारुणं वरुणाद अपि
     अस्त्रम आग्नेयम अग्नेश च वायव्यं मातरिश्वनः
     वज्रादीनि तथास्त्राणि शक्राद अहम अवाप्तवान
 15 धार्तराष्ट्र वनं घॊरं नरसिंहाभिरक्षितम
     अहम उत्पाटयिष्यामि वैराटे वयेतु ते भयम
 16 एवम आश्वासितस तेन वैराटिः सव्यसाचिना
     वयगाहत रथानीकं भीमं भीष्मस्य धीमतः
 17 तम आयान्तं महाबाहुं जिगीषन्तं रणे परान
     अभ्यवारयद अव्यग्रः करूरकर्मा धनंजयम
 18 तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः
     आगच्छन भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः
 19 दुःशासनॊ विकर्णश च दुःसहॊ ऽथ विविंशतिः
     आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन
 20 दुःशासनस तु भल्लेन विद्ध्वा वैराटिम उत्तरम
     दवितीयेनार्जुनं वीरः परत्यविध्यत सतनान्तरे
 21 तस्य जिष्णुर उपावृत्य पृथु धारेण कार्मुकम
     चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम
 22 अथैनं पञ्चभिः पश्चात परत्यविध्यत सतनान्तरे
     सॊ ऽपयातॊ रणं हित्वा पार्थ बाणप्रपीडितः
 23 तं विकर्णः शरैस तीक्ष्णैर गार्ध्रपत्रैर अजिह्म गैः
     विव्याध परवीर घनम अर्जुनं धृतराष्ट्र जः
 24 ततस तम अपि कौन्तेयः शरेणानतपर्वणा
     ललाटे ऽभयहनत तूर्णं स विद्धः परापतद रथात
 25 ततः पार्थम अभिद्रुत्य दुःसहः स विविंशतिः
     अवाकिरच छरैस तीक्ष्णैः परीप्सन भरातरं रणे
 26 ताव उभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनंजयः
     विद्ध्वा युगपद अव्यग्रस तयॊर वाहान असूदयत
 27 तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्म जाव उभौ
     अभिपत्य रथैर अन्यैर अपनीतौ पदानुगैः
 28 सर्वा दिशश चाभ्यपतद बीभत्सुर अपराजितः
     किरीटमाली कौन्तेयॊ लब्धलक्षॊ महाबलः
  1 [vai]
      tato vaikartanaṃ jitvā pārtho vairāṭim abravīt
      etan māṃ prāpayānīkaṃ yatra tālo hiraṇmayaḥ
  2 atra śāṃtanavo bhīṣmo rathe 'smākaṃ pitāmahaḥ
      kāṅkṣamāṇo mayā yuddhaṃ tiṣṭhaty amara darśanaḥ
      ādāsyāmy aham etasya dhanurjyām api cāhave
  3 asyantaṃ divyam astraṃ māṃ citram adya niśāmaya
      śatahradām ivāyāntīṃ stanayitnor ivāmbare
  4 suvarṇapṛṣṭhaṃ gāṇḍīvaṃ drakṣyanti kuravo mama
      dakṣiṇenātha vāmena katareṇa svid asyati
      iti māṃ saṃgatāḥ sarve tarkayiṣyanti śatravaḥ
  5 śoṇitodāṃ rathāvartāṃ nāganakrāṃ duratyayām
      nadīṃ prasyandayiṣyāmi paralokapravāhinīm
  6 pāṇipādaśiraḥ pṛṣṭhabāhuśākhā nirantaram
      vanaṃ kurūṇāṃ chetsyāmi bhallaiḥ saṃnataparvabhiḥ
  7 jayataḥ kauravīṃ senām ekasya mama dhanvinaḥ
      śataṃ mārgā bhaviṣyanti pāvakasyeva kānane
      mayā cakram ivāviddhaṃ sainyaṃ drakṣyasi kevalam
  8 asaṃbhrānto rathe tiṣṭha sameṣu viṣameṣu ca
      divām āvṛtya tiṣṭhantaṃ giriṃ bhetsyāmi dhāribhiḥ
  9 aham indrasya vacanāt saṃgrāme 'bhyahanaṃ purā
      paulomān kālakhañjāṃś ca sahasrāṇi śatāni ca
  10 aham indrād dṛḍhāṃ muṣṭiṃ brahmaṇaḥ kṛtahastatām
     pragāḍhaṃ tumulaṃ citram atividdhaṃ prajāpateḥ
 11 ahaṃ pāre samudrasya hiraṇyapuram ārujam
     jitvā ṣaṣṭisahasrāṇi rathinām ugradhanvinām
 12 dhvajavṛkṣaṃ pattitṛṇaṃ rathasiṃhagaṇāyutam
     vanam ādīpayiṣyāmi kurūṇām astratejasā
 13 tān ahaṃ rathanīḍebhyaḥ śaraiḥ saṃnataparvabhiḥ
     ekaḥ saṃkālayiṣyāmi vajrapāṇir ivāsurān
 14 raudraṃ rudrād ahaṃ hy astraṃ vāruṇaṃ varuṇād api
     astram āgneyam agneś ca vāyavyaṃ mātariśvanaḥ
     vajrādīni tathāstrāṇi śakrād aham avāptavān
 15 dhārtarāṣṭra vanaṃ ghoraṃ narasiṃhābhirakṣitam
     aham utpāṭayiṣyāmi vairāṭe vyetu te bhayam
 16 evam āśvāsitas tena vairāṭiḥ savyasācinā
     vyagāhata rathānīkaṃ bhīmaṃ bhīṣmasya dhīmataḥ
 17 tam āyāntaṃ mahābāhuṃ jigīṣantaṃ raṇe parān
     abhyavārayad avyagraḥ krūrakarmā dhanaṃjayam
 18 taṃ citramālyābharaṇāḥ kṛtavidyā manasvinaḥ
     āgacchan bhīmadhanvānaṃ maurvīṃ paryasya bāhubhiḥ
 19 duḥśāsano vikarṇaś ca duḥsaho 'tha viviṃśatiḥ
     āgatya bhīmadhanvānaṃ bībhatsuṃ paryavārayan
 20 duḥśāsanas tu bhallena viddhvā vairāṭim uttaram
     dvitīyenārjunaṃ vīraḥ pratyavidhyat stanāntare
 21 tasya jiṣṇur upāvṛtya pṛthu dhāreṇa kārmukam
     cakarta gārdhrapatreṇa jātarūpapariṣkṛtam
 22 athainaṃ pañcabhiḥ paścāt pratyavidhyat stanāntare
     so 'payāto raṇaṃ hitvā pārtha bāṇaprapīḍitaḥ
 23 taṃ vikarṇaḥ śarais tīkṣṇair gārdhrapatrair ajihma gaiḥ
     vivyādha paravīra ghnam arjunaṃ dhṛtarāṣṭra jaḥ
 24 tatas tam api kaunteyaḥ śareṇānataparvaṇā
     lalāṭe 'bhyahanat tūrṇaṃ sa viddhaḥ prāpatad rathāt
 25 tataḥ pārtham abhidrutya duḥsahaḥ sa viviṃśatiḥ
     avākirac charais tīkṣṇaiḥ parīpsan bhrātaraṃ raṇe
 26 tāv ubhau gārdhrapatrābhyāṃ niśitābhyāṃ dhanaṃjayaḥ
     viddhvā yugapad avyagras tayor vāhān asūdayat
 27 tau hatāśvau vividdhāṅgau dhṛtarāṣṭrātma jāv ubhau
     abhipatya rathair anyair apanītau padānugaiḥ
 28 sarvā diśaś cābhyapatad bībhatsur aparājitaḥ
     kirīṭamālī kaunteyo labdhalakṣo mahābalaḥ


Next: Chapter 57