Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 38

  1 [वै]
      तां शमीम उपसंगम्य पार्थॊ वैराटिम अब्रवीत
      सुकुमारं समाज्ञातं संग्रामे नातिकॊविदम
  2 समादिष्टॊ मया कषिप्रं धनूंष्य अवहरॊत्तर
      नेमानि हि तवदीयानि सॊढुं शक्यन्ति मे बलम
  3 भारं वापि गुरुं हर्तुं कुञ्जरं वा परमर्दितुम
      मम वा बाहुविक्षेपं शत्रून इह विजेष्यतः
  4 तस्माद भूमिंजयारॊह शमीम एतां पलाशिनीम
      अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्य उत
  5 युथिष्ठिरस्य भीमस्य बीभत्षॊर यमयॊस तथा
      धवजाः शराश च शूराणां दिव्यानि कवचानि च
  6 अत्र चैतन महावीर्यं धनुः पार्थस्य गाण्डिवम
      एकं शतसहस्रेण संमितं राष्ट्रवर्धनम
  7 वयायामसहम अत्यर्थं तृणराजसमं महत
      सर्वायुधमहामात्रं शत्रुसंबाध कारकम
  8 सुवर्णविकृतं दिव्यं शलक्ष्णम आयतम अव्रणम
      अलं भारं गुरुं वॊढुं दारुणं चारुदर्शनम
      तादृशान्य एव सर्वाणि बलवन्ति दृढानि च
  9 [उत्तर]
      अस्मिन वृक्षे किलॊद्बद्धं शरीरम इति नः शरुतम
      तद अहं राजपुत्रः सन सपृशेयं पाणिना कथम
  10 नैवंविधं मया युक्तम आलब्धुं कषत्रयॊनिना
     महता राजपुत्रेण मन्त्रयज्ञविदा सता
 11 सपृष्टवन्तं शरीरं मां शववाहम इवाशुचिम
     कथं वा वयवहार्यं वै कुर्वीथास तवं बृहन्नडे
 12 [बृहन]
     वयवहार्यश च राजेन्द्र शुचिश चैव भविष्यसि
     धनूंष्य एतानि मां भैस तवं शरीरं नात्र विद्यते
 13 दायादं मत्स्यराजस्य कुले जातं मनस्विनम
     कथं तवा निन्दितं कर्म कारयेयं नृपात्मज
 14 [वै]
     एवम उक्तः स पार्थेन रथात परस्कन्द्य कुण्डली
     आरुरॊह शमी वृक्षं वैराटिर अवशस तदा
 15 तम अन्वशासच छत्रुघ्नॊ रथे तिष्ठन धनंजयः
     परिवेष्टनम एतेषां कषिप्रं चैव वयपानुद
 16 तथा संनहनान्य एषां परिमुच्य समन्ततः
     अपश्यद गाण्डिवं तत्र चतुर्भिर अपरैः सह
 17 तेषां विमुच्यमानानां धनुर आम अर्कवर्चसाम
     विनिश्रेरुः परभा दिव्या गरहाणाम उदयेष्व इव
 18 स तेषां रूपम आलॊक्य भॊगिनाम इव जृम्भताम
     हृष्टरॊमा भयॊद्विग्नः कषणेन समपद्यत
 19 संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च
     वैराटिर अर्जुनं राजन्न इदं वचनम अब्रवीत
 20 [उत्तर]
     बिन्दवॊ जातरूपस्य शतं यस्मिन निपातिताः
     सहस्रकॊटि सौवर्णाः कस्यैतद धनुर उत्तमम
 21 वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः
     सुपार्श्वं सुग्रहं चैव कस्यैतद धनुरुत्तमम
 22 तपनीयस्य शुद्धस्य षष्टिर यस्येन्द्रगॊपकाः
     पृष्ठे विभक्ताः शॊभन्ते कस्यैतद धनुर उत्तमम
 23 सूर्या यत्र च सौवर्णास तरयॊ भासन्ति दंशिताः
     तेजसा परज्वलन्तॊ हि कस्यैतद धनुर उत्तमम
 24 शालभा यत्र सौवर्णास तपनीयविचित्रिताः
     सुवर्णमणिचित्रं च कस्यैतद धनुर उत्तमम
 25 इमे च कस्य नाराचाः सहस्रा लॊमवाहिनः
     समन्तात कलधौताग्रा उपासंगे हिरण्मये
 26 विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः
     हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः
 27 कस्यायम असितावापः पञ्च शार्दूललक्षणः
     वराहकर्ण वयामिश्रः शरान धारयते दश
 28 कस्येमे पृथवॊ दीर्घाः सर्वपारशवाः शराः
     शतानिसप्त तिष्ठन्ति नाराचा रुधिराशनाः
 29 कस्येमे शुकपत्राभैः पूर्वैर अर्धैः सुवाससः
     उत्तरैर आयसैः पीतैर हेमपुङ्खैः शिलाशितैः
 30 कस्यायं सायकॊ दीर्घः शिली पृष्ठः शिलीमुखः
     वैयाघ्रकॊशे निहितॊ हेमचित्रत्सरुर महान
 31 सुफलश चित्रकॊशश च किङ्किणी सायकॊ महान
     कस्य हेमत्सरुर दिव्यः खड्गः परमनिर्व्रणः
 32 कस्यायं विमलः खड्गॊ गव्ये कॊशे समर्पितः
     हेमत्सरुर अनाधृष्यॊ नैषध्यॊ भारसाधनः
 33 कस्य पाञ्च नखे कॊशे सायकॊ हेमविग्रहः
     परमाण रूपसंपन्नः पीत आकाशसंनिभः
 34 कस्य हेममये कॊशे सुतप्ते पावकप्रभे
     निस्त्रिंशॊ ऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः
 35 निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे
     विस्मयॊ मे परॊ जातॊ दृष्ट्वा सर्वम इदं महत
 36 [बृहन]
     यन मां पूर्वम इहापृच्छः शत्रुसेनानिबर्हणम
     गाण्डीवम एतत पार्थस्य लॊकेषु विदितं धनुः
 37 सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम
     एतत तद अर्जुनस्यासीद गाण्डीवं परमायुधम
 38 यत तच छतसहस्रेण संमितं राष्ट्रवर्धनम
     येन देवान मनुष्यांश च पार्थॊ विषहते मृधे
 39 देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः
     एतद वर्षसहस्रं तु बरह्मा पूर्वम अधारयत
 40 ततॊ ऽनन्तरम एवाथ परजापतिर अधारयत
     तरीणि पञ्चशतं चैव शक्रॊ ऽशीति च पञ्च च
 41 सॊमः पञ्चशतं राजा तथैव वरुणः शतम
     पार्थः पञ्च च षष्टिं च वर्षाणि शवेतवाहनः
 42 महावीर्यं महद दिव्यम एतत तद धनुर उत्तमम
     पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः
 43 सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः
     येन पार्थॊ ऽजयत कृत्स्नां दिशं पराचीं परंतपः
 44 इन्द्रगॊपक चित्रं च यद एतच चारु विग्रहम
     राज्ञॊ युधिष्ठिरस्यैतद वैराते धनुर उत्तमम
 45 सूर्या यस्मिंस तु सौवर्णाः परभासन्ते परभासिनः
     तेजसा परज्वलन्तॊ वै नकुलस्यैतद आयुधम
 46 शलभा यत्र सौवर्णास तपनीयविचित्रिताः
     एतन माद्री सुतस्यापि सहदेवस्य कार्मुकम
 47 ये तव इमे कषुर संकाशाः सहस्रा लॊमवाहिनः
     एतार्जुनस्य वैराते शराः सर्पविषॊपमाः
 48 एते जवलन्तः संग्रामे तेजसा शीघ्रगामिनः
     भवन्ति वीरस्याक्षय्या वयूहतः समरे रिपून
 49 ये चेमे पृथवॊ दीर्घाश चन्द्र बिम्बार्ध दर्शनाः
     एते भीमस्य निशिता रिपुक्षयकराः शराः
 50 हारिद्र वर्णा ये तव एते हेमपुङ्खाः शिलाशिताः
     नकुलस्य कलापॊ ऽयं पञ्च शार्दूललक्षणः
 51 येनासौ वयजयत कृत्स्नां परतीचीं दिशम आहवे
     कलापॊ हय एष तस्यासीन माद्रीपुत्रस्य धीमतः
 52 ये तव इमे भास्कराकाराः सर्वपारशवाः शराः
     एते चित्राः करियॊपेताः सहदेवस्य धीमतः
 53 ये तव इमे निशिताः पीताः पृथवॊ दीर्घवाससः
     हेमपुङ्खास तरिपर्वाणॊ राज्ञ एते महाशराः
 54 यस तवायं सायकॊ दीर्घः शिली पृष्टः शिलीमुखः
     अर्जुनस्यैष संग्रामे गुरुभारसहॊ दृढः
 55 वैयाघ्रकॊशस तु महान भीमसेनस्य सायकः
     गुरुभारसहॊ विद्यः शात्रवाणां भयंकरः
 56 सुफलश चित्रकॊशश च हेमत्सरुर अनुत्तमः
     निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः
 57 यस तु पाञ्च नखे कॊशे निहितश चित्रसेवने
     नलुकस्यैष निस्त्रिंशॊ गुरुभारसहॊ दृढः
 58 यस तव अयं विमलः खड्गॊ गव्ये कॊशे समर्पितः
     सहदेवस्य विद्ध्य एनं सर्वभार सहं दृढम
  1 [vai]
      tāṃ śamīm upasaṃgamya pārtho vairāṭim abravīt
      sukumāraṃ samājñātaṃ saṃgrāme nātikovidam
  2 samādiṣṭo mayā kṣipraṃ dhanūṃṣy avaharottara
      nemāni hi tvadīyāni soḍhuṃ śakyanti me balam
  3 bhāraṃ vāpi guruṃ hartuṃ kuñjaraṃ vā pramarditum
      mama vā bāhuvikṣepaṃ śatrūn iha vijeṣyataḥ
  4 tasmād bhūmiṃjayāroha śamīm etāṃ palāśinīm
      asyāṃ hi pāṇḍuputrāṇāṃ dhanūṃṣi nihitāny uta
  5 yuthiṣṭhirasya bhīmasya bībhatṣor yamayos tathā
      dhvajāḥ śarāś ca śūrāṇāṃ divyāni kavacāni ca
  6 atra caitan mahāvīryaṃ dhanuḥ pārthasya gāṇḍivam
      ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam
  7 vyāyāmasaham atyarthaṃ tṛṇarājasamaṃ mahat
      sarvāyudhamahāmātraṃ śatrusaṃbādha kārakam
  8 suvarṇavikṛtaṃ divyaṃ ślakṣṇam āyatam avraṇam
      alaṃ bhāraṃ guruṃ voḍhuṃ dāruṇaṃ cārudarśanam
      tādṛśāny eva sarvāṇi balavanti dṛḍhāni ca
  9 [uttara]
      asmin vṛkṣe kilodbaddhaṃ śarīram iti naḥ śrutam
      tad ahaṃ rājaputraḥ san spṛśeyaṃ pāṇinā katham
  10 naivaṃvidhaṃ mayā yuktam ālabdhuṃ kṣatrayoninā
     mahatā rājaputreṇa mantrayajñavidā satā
 11 spṛṣṭavantaṃ śarīraṃ māṃ śavavāham ivāśucim
     kathaṃ vā vyavahāryaṃ vai kurvīthās tvaṃ bṛhannaḍe
 12 [bṛhan]
     vyavahāryaś ca rājendra śuciś caiva bhaviṣyasi
     dhanūṃṣy etāni māṃ bhais tvaṃ śarīraṃ nātra vidyate
 13 dāyādaṃ matsyarājasya kule jātaṃ manasvinam
     kathaṃ tvā ninditaṃ karma kārayeyaṃ nṛpātmaja
 14 [vai]
     evam uktaḥ sa pārthena rathāt praskandya kuṇḍalī
     āruroha śamī vṛkṣaṃ vairāṭir avaśas tadā
 15 tam anvaśāsac chatrughno rathe tiṣṭhan dhanaṃjayaḥ
     pariveṣṭanam eteṣāṃ kṣipraṃ caiva vyapānuda
 16 tathā saṃnahanāny eṣāṃ parimucya samantataḥ
     apaśyad gāṇḍivaṃ tatra caturbhir aparaiḥ saha
 17 teṣāṃ vimucyamānānāṃ dhanur ām arkavarcasām
     viniśreruḥ prabhā divyā grahāṇām udayeṣv iva
 18 sa teṣāṃ rūpam ālokya bhoginām iva jṛmbhatām
     hṛṣṭaromā bhayodvignaḥ kṣaṇena samapadyata
 19 saṃspṛśya tāni cāpāni bhānumanti bṛhanti ca
     vairāṭir arjunaṃ rājann idaṃ vacanam abravīt
 20 [uttara]
     bindavo jātarūpasya śataṃ yasmin nipātitāḥ
     sahasrakoṭi sauvarṇāḥ kasyaitad dhanur uttamam
 21 vāraṇā yasya sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ
     supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam
 22 tapanīyasya śuddhasya ṣaṣṭir yasyendragopakāḥ
     pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam
 23 sūryā yatra ca sauvarṇās trayo bhāsanti daṃśitāḥ
     tejasā prajvalanto hi kasyaitad dhanur uttamam
 24 śālabhā yatra sauvarṇās tapanīyavicitritāḥ
     suvarṇamaṇicitraṃ ca kasyaitad dhanur uttamam
 25 ime ca kasya nārācāḥ sahasrā lomavāhinaḥ
     samantāt kaladhautāgrā upāsaṃge hiraṇmaye
 26 vipāṭhāḥ pṛthavaḥ kasya gārdhrapatrāḥ śilāśitāḥ
     hāridravarṇāḥ sunasāḥ pītāḥ sarvāyasāḥ śarāḥ
 27 kasyāyam asitāvāpaḥ pañca śārdūlalakṣaṇaḥ
     varāhakarṇa vyāmiśraḥ śarān dhārayate daśa
 28 kasyeme pṛthavo dīrghāḥ sarvapāraśavāḥ śarāḥ
     śatānisapta tiṣṭhanti nārācā rudhirāśanāḥ
 29 kasyeme śukapatrābhaiḥ pūrvair ardhaiḥ suvāsasaḥ
     uttarair āyasaiḥ pītair hemapuṅkhaiḥ śilāśitaiḥ
 30 kasyāyaṃ sāyako dīrghaḥ śilī pṛṣṭhaḥ śilīmukhaḥ
     vaiyāghrakośe nihito hemacitratsarur mahān
 31 suphalaś citrakośaś ca kiṅkiṇī sāyako mahān
     kasya hematsarur divyaḥ khaḍgaḥ paramanirvraṇaḥ
 32 kasyāyaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ
     hematsarur anādhṛṣyo naiṣadhyo bhārasādhanaḥ
 33 kasya pāñca nakhe kośe sāyako hemavigrahaḥ
     pramāṇa rūpasaṃpannaḥ pīta ākāśasaṃnibhaḥ
 34 kasya hemamaye kośe sutapte pāvakaprabhe
     nistriṃśo 'yaṃ guruḥ pītaḥ saikyaḥ paramanirvraṇaḥ
 35 nirdiśasva yathātattvaṃ mayā pṛṣṭā bṛhannaḍe
     vismayo me paro jāto dṛṣṭvā sarvam idaṃ mahat
 36 [bṛhan]
     yan māṃ pūrvam ihāpṛcchaḥ śatrusenānibarhaṇam
     gāṇḍīvam etat pārthasya lokeṣu viditaṃ dhanuḥ
 37 sarvāyudhamahāmātraṃ śātakumbhapariṣkṛtam
     etat tad arjunasyāsīd gāṇḍīvaṃ paramāyudham
 38 yat tac chatasahasreṇa saṃmitaṃ rāṣṭravardhanam
     yena devān manuṣyāṃś ca pārtho viṣahate mṛdhe
 39 devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ
     etad varṣasahasraṃ tu brahmā pūrvam adhārayat
 40 tato 'nantaram evātha prajāpatir adhārayat
     trīṇi pañcaśataṃ caiva śakro 'śīti ca pañca ca
 41 somaḥ pañcaśataṃ rājā tathaiva varuṇaḥ śatam
     pārthaḥ pañca ca ṣaṣṭiṃ ca varṣāṇi śvetavāhanaḥ
 42 mahāvīryaṃ mahad divyam etat tad dhanur uttamam
     pūjitaṃ suramartyeṣu bibharti paramaṃ vapuḥ
 43 supārśvaṃ bhīmasenasya jātarūpagrahaṃ dhanuḥ
     yena pārtho 'jayat kṛtsnāṃ diśaṃ prācīṃ paraṃtapaḥ
 44 indragopaka citraṃ ca yad etac cāru vigraham
     rājño yudhiṣṭhirasyaitad vairāte dhanur uttamam
 45 sūryā yasmiṃs tu sauvarṇāḥ prabhāsante prabhāsinaḥ
     tejasā prajvalanto vai nakulasyaitad āyudham
 46 śalabhā yatra sauvarṇās tapanīyavicitritāḥ
     etan mādrī sutasyāpi sahadevasya kārmukam
 47 ye tv ime kṣura saṃkāśāḥ sahasrā lomavāhinaḥ
     etārjunasya vairāte śarāḥ sarpaviṣopamāḥ
 48 ete jvalantaḥ saṃgrāme tejasā śīghragāminaḥ
     bhavanti vīrasyākṣayyā vyūhataḥ samare ripūn
 49 ye ceme pṛthavo dīrghāś candra bimbārdha darśanāḥ
     ete bhīmasya niśitā ripukṣayakarāḥ śarāḥ
 50 hāridra varṇā ye tv ete hemapuṅkhāḥ śilāśitāḥ
     nakulasya kalāpo 'yaṃ pañca śārdūlalakṣaṇaḥ
 51 yenāsau vyajayat kṛtsnāṃ pratīcīṃ diśam āhave
     kalāpo hy eṣa tasyāsīn mādrīputrasya dhīmataḥ
 52 ye tv ime bhāskarākārāḥ sarvapāraśavāḥ śarāḥ
     ete citrāḥ kriyopetāḥ sahadevasya dhīmataḥ
 53 ye tv ime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ
     hemapuṅkhās triparvāṇo rājña ete mahāśarāḥ
 54 yas tvāyaṃ sāyako dīrghaḥ śilī pṛṣṭaḥ śilīmukhaḥ
     arjunasyaiṣa saṃgrāme gurubhārasaho dṛḍhaḥ
 55 vaiyāghrakośas tu mahān bhīmasenasya sāyakaḥ
     gurubhārasaho vidyaḥ śātravāṇāṃ bhayaṃkaraḥ
 56 suphalaś citrakośaś ca hematsarur anuttamaḥ
     nistriṃśaḥ kauravasyaiṣa dharmarājasya dhīmataḥ
 57 yas tu pāñca nakhe kośe nihitaś citrasevane
     nalukasyaiṣa nistriṃśo gurubhārasaho dṛḍhaḥ
 58 yas tv ayaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ
     sahadevasya viddhy enaṃ sarvabhāra sahaṃ dṛḍham


Next: Chapter 39