Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 36

  1 [वै]
      स राजधान्या निर्याय वैराटिः पृथिवीं जयः
      परयाहीत्य अब्रवीत सूतं यत्र ते कुरवॊ गताः
  2 समवेतान कुरून यावज जिगीशून अवजित्य वै
      गाश चैषां कषिप्रम आदाय पुनर आयामि सवं पुरम
  3 ततस तांश चॊदयाम आस सदश्वान पाण्डुनन्दनः
      ते हया नरसिंहेन चॊदिता वातरंहसः
      आलिखन्त इवाकाशम ऊहुः काञ्चनमालिनः
  4 नातिदूरम अथॊ यात्वा मत्स्यपुत्र धनंजयौ
      अवेक्षेताम अमित्रघ्नौ कुरूणां बलिनां बलम
      शमशानम अभितॊ गत्वा आससाद कुरून अथ
  5 तद अनीकं महत तेषां विबभौ सागरस्वनम
      सर्पमाणम इवाकाशे वनं बहुल पादपम
  6 ददृशे पार्थिवॊ रेणुर जनितस तेन सर्पता
      दृष्टिप्रणाशॊ भूतानां दिवस्पृश नरसत्तम
  7 तद अनीकं महद दृष्ट्वा जगाश्वरथसंकुलम
      कर्णदुर्यॊधन कृपैर गुप्तं शांतनवेन च
  8 दरॊणेन च सपुत्रेण महेष्वासेन धीमता
      हृष्टरॊमा भयॊद्विग्नः पार्थं वैराटिर अब्रवीत
  9 नॊत्सहे कुरुभिर यॊद्धुं रॊमहर्षं हि पश्य मे
      बहु परवीरम अत्युग्रं देवैर अपि दुरासदम
      परतियॊद्धुं न शक्ष्यामि कुरुसैन्यम अनन्तकम
  10 नाशंसे भारतीं सेनां परवेष्टुं भीमकार्मुकाम
     रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम
     दृष्ट्वैव हि परान आजाव आत्मा परव्यथतीव मे
 11 यत्र दरॊणश च भीष्मश च कृपः कर्णॊ विविंशतिः
     अश्वत्थामा विकर्णश च सॊमदत्तॊ ऽथ बाह्लिकः
 12 दुर्यॊधनस तथा वीरॊ राजा च रथिनां वरः
     दयुतिमन्तॊ महेष्वासाः सर्वे युद्धविशारदाः
 13 दृष्ट्वैव हि कुरून एतान वयूढानीकान परहारिणः
     हृषितानि च रॊमाणी कश्मलं चागतं मम
 14 [वै]
     अवियातॊ वियातस्य मौर्ख्याद धूर्तस्य पश्यतः
     परिदेवयते मन्दः सकाशे सव्यसाचिनः
 15 तरिगर्तान स पिता यातः शून्ये संप्रणिधाय ताम
     सर्वां सेनाम उपादाय न मे सन्तीह सैनिकाः
 16 सॊ ऽहम एकॊ बहून बालः कृतास्त्रान अकृतश्रमः
     परतियॊद्धुं न शक्यामि निवर्तस्व बृहन नडे
 17 [अर्ज]
     भयेन दीनरूपॊ ऽसि दविषतां हर्षवर्धनः
     न च तावत कृतं किं चित परैः कर्म रणाजिरे
 18 सवयम एव च माम आत्थ वह मां कौरवान परति
     सॊ ऽहं तवां तत्र नेष्यामि यत्रैते बहुला धवजाः
 19 मध्यंम आमिष गृध्राणां कुरूणाम आततायिनाम
     नेष्यामि तवां महाबाहॊ पृथिव्याम अपि युध्यताम
 20 तथा सत्रीषु परतिश्रुत्य पौरुषं पुरुषेषु च
     कत्थमानॊ ऽभिनिर्याय किमर्थं न युयुत्ससे
 21 न चेद विजित्य गास तास तवं गृहान वै परतियास्यसि
     परहसिष्यन्ति वीर तवां नरा नार्यश च संगताः
 22 अहम अप्य अत्र सैरन्ध्र्या सतुतः सारथ्य कर्मणि
     न हि शक्ष्याम्य अनिर्जित्य गाः परयातुं पुरं परति
 23 सतॊत्रेण चैव सैरन्ध्र्यास तव वाक्येन तेन च
     कथं न युध्येयम अहं कुरून सर्वान सथिरॊ भव
 24 [उत्तर]
     कामं हरन्तु मत्स्यानां भूयांसं कुरवॊ धनम
     परहसन्तु च मां नार्यॊ नरा वापि बृहन्नडे
 25 [वै]
     इत्य उक्त्वा पराद्रवद भीतॊ रथात परस्कन्द्य कुण्डली
     तयक्त्वा मानं स मन्तात्मा विसृज्य स शरं धनुः
 26 [बृहन]
     नैष पूर्वैः समृतॊ धर्मः कषत्रियस्य पलायनम
     शरेयस ते मरणं युद्धे न भीतस्य पलायनम
 27 [वै]
     एवम उक्त्वा तु कौन्तेयः सॊ ऽवप्लुत्य रथॊत्तमात
     तम अन्वधावद धावन्तं राजपुत्रं धनंजयः
     दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी
 28 विधूय वेणीं धावन्तम अजानन्तॊ ऽरजुनं तदा
     सैनिकाः पराहसन के चित तथारूपम अवेक्ष्य तम
 29 तं शीघ्रम अभिधावन्तं संप्रेक्ष्य कुरवॊ ऽबरुवन
     क एष वेषप्रच्छन्नॊ भस्मनेव हुताशनः
 30 किं चिद अस्य यथा पुंसः किं चिद अस्य यथा सत्रियः
     सारूप्यम अर्जुनस्येव कलीब रूपं बिभर्ति च
 31 तद एवैतच छिरॊ गरीवं तौ बाहू परिघॊपमौ
     तद्वद एवास्य विक्रान्तं नायम अन्यॊ धनंजयात
 32 अमरेष्व इव देवेन्द्रॊ मानुषेषु धनंजयः
     एकः सॊ ऽसमान उपायायाद अन्यॊ लॊके धनंजयात
 33 एकः पुत्रॊ विराटस्य शून्ये संनिहितः पुरे
     स एष किल निर्यातॊ बालभावान न पौरुषात
 34 सत्रेण नूनं छन्नं हि चरन्तं पार्थम अर्जुनम
     उत्तरः सारथिं कृत्वा निर्यातॊ नगराद बहिः
 35 स नॊ मन्ये धवजान दृष्ट्वा भीत एष पलायति
     तं नूनम एष धावन्तं जिघृक्षति धनंजयः
 36 इति सम कुरवः सर्वे विमृशन्तः पृथक पृथक
     न च वयवसितुं किं चिद उत्तरं शक्नुवन्ति ते
     छन्नं तथा तं सत्रेण पाण्डवं परेक्ष्य भारत
 37 उत्तरं तु परधावन्तम अनुद्रुत्य धनंजयः
     गत्वा पदशतं तूर्णं केशपक्षे परामृशत
 38 सॊ ऽरजुनेन परामृष्टः पर्यदेवयद आर्तवत
     बहुलं कृपणं चैव विराटस्य सुतस तदा
 39 शातकुम्भस्य शुद्धस्य शतं निष्कान ददामिते
     मणीन इष्टौ च वैडूर्यान हेमबद्धान महाप्रभान
 40 हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः
     मत्तांश च दश मातङ्गान मुञ्च मां तवं बृहण्णडे
 41 [वै]
     एवमादीनि वाक्यानि विलपन्तम अचेतसम
     परहस्य पुरुषव्याघ्रॊ रथस्यान्तिकम आनयत
 42 अथैनम अब्रवीत पार्थॊ भयार्तं नष्टचेतसम
     यदि नॊत्सहसे यॊद्धुं शत्रुभिः शत्रुकर्शन
     एहि मे तवं हयान यच्छ युध्यमानस्य शत्रुभिः
 43 परयाह्य एतद रथानीकं मद्बाहुबलरक्षितः
     अप्रधृष्यतमं घॊरं गुप्तं वीरैर महारथैः
 44 मा भैस तवं राजपुत्राग्र्य कषत्रियॊ ऽसि परंतप
     अहं वै कुरुभिर यॊत्स्याम्य अवजेष्यामि ते पशून
 45 परविश्यैतद रथानीकम अप्रधृष्यं दुरासदम
     यन्ता भूस तवं नरश्रेष्ठ यॊत्स्ये ऽहं कुरुभिः सह
 46 एवं बरुवाणॊ बीभत्सुर वैराटिम अपराजितः
     समाश्वास्य मुहूर्तं तम उत्तरं भरतर्षभ
 47 तत एनं विचेष्टन्तम अकामं भयपीडितम
     रथम आरॊपयाम आस पार्थः परहरतां वरः
  1 [vai]
      sa rājadhānyā niryāya vairāṭiḥ pṛthivīṃ jayaḥ
      prayāhīty abravīt sūtaṃ yatra te kuravo gatāḥ
  2 samavetān kurūn yāvaj jigīśūn avajitya vai
      gāś caiṣāṃ kṣipram ādāya punar āyāmi svaṃ puram
  3 tatas tāṃś codayām āsa sadaśvān pāṇḍunandanaḥ
      te hayā narasiṃhena coditā vātaraṃhasaḥ
      ālikhanta ivākāśam ūhuḥ kāñcanamālinaḥ
  4 nātidūram atho yātvā matsyaputra dhanaṃjayau
      avekṣetām amitraghnau kurūṇāṃ balināṃ balam
      śmaśānam abhito gatvā āsasāda kurūn atha
  5 tad anīkaṃ mahat teṣāṃ vibabhau sāgarasvanam
      sarpamāṇam ivākāśe vanaṃ bahula pādapam
  6 dadṛśe pārthivo reṇur janitas tena sarpatā
      dṛṣṭipraṇāśo bhūtānāṃ divaspṛś narasattama
  7 tad anīkaṃ mahad dṛṣṭvā jagāśvarathasaṃkulam
      karṇaduryodhana kṛpair guptaṃ śāṃtanavena ca
  8 droṇena ca saputreṇa maheṣvāsena dhīmatā
      hṛṣṭaromā bhayodvignaḥ pārthaṃ vairāṭir abravīt
  9 notsahe kurubhir yoddhuṃ romaharṣaṃ hi paśya me
      bahu pravīram atyugraṃ devair api durāsadam
      pratiyoddhuṃ na śakṣyāmi kurusainyam anantakam
  10 nāśaṃse bhāratīṃ senāṃ praveṣṭuṃ bhīmakārmukām
     rathanāgāśvakalilāṃ pattidhvajasamākulām
     dṛṣṭvaiva hi parān ājāv ātmā pravyathatīva me
 11 yatra droṇaś ca bhīṣmaś ca kṛpaḥ karṇo viviṃśatiḥ
     aśvatthāmā vikarṇaś ca somadatto 'tha bāhlikaḥ
 12 duryodhanas tathā vīro rājā ca rathināṃ varaḥ
     dyutimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ
 13 dṛṣṭvaiva hi kurūn etān vyūḍhānīkān prahāriṇaḥ
     hṛṣitāni ca romāṇī kaśmalaṃ cāgataṃ mama
 14 [vai]
     aviyāto viyātasya maurkhyād dhūrtasya paśyataḥ
     paridevayate mandaḥ sakāśe savyasācinaḥ
 15 trigartān sa pitā yātaḥ śūnye saṃpraṇidhāya tām
     sarvāṃ senām upādāya na me santīha sainikāḥ
 16 so 'ham eko bahūn bālaḥ kṛtāstrān akṛtaśramaḥ
     pratiyoddhuṃ na śakyāmi nivartasva bṛhan naḍe
 17 [arj]
     bhayena dīnarūpo 'si dviṣatāṃ harṣavardhanaḥ
     na ca tāvat kṛtaṃ kiṃ cit paraiḥ karma raṇājire
 18 svayam eva ca mām āttha vaha māṃ kauravān prati
     so 'haṃ tvāṃ tatra neṣyāmi yatraite bahulā dhvajāḥ
 19 madhyaṃm āmiṣa gṛdhrāṇāṃ kurūṇām ātatāyinām
     neṣyāmi tvāṃ mahābāho pṛthivyām api yudhyatām
 20 tathā strīṣu pratiśrutya pauruṣaṃ puruṣeṣu ca
     katthamāno 'bhiniryāya kimarthaṃ na yuyutsase
 21 na ced vijitya gās tās tvaṃ gṛhān vai pratiyāsyasi
     prahasiṣyanti vīra tvāṃ narā nāryaś ca saṃgatāḥ
 22 aham apy atra sairandhryā stutaḥ sārathya karmaṇi
     na hi śakṣyāmy anirjitya gāḥ prayātuṃ puraṃ prati
 23 stotreṇa caiva sairandhryās tava vākyena tena ca
     kathaṃ na yudhyeyam ahaṃ kurūn sarvān sthiro bhava
 24 [uttara]
     kāmaṃ harantu matsyānāṃ bhūyāṃsaṃ kuravo dhanam
     prahasantu ca māṃ nāryo narā vāpi bṛhannaḍe
 25 [vai]
     ity uktvā prādravad bhīto rathāt praskandya kuṇḍalī
     tyaktvā mānaṃ sa mantātmā visṛjya sa śaraṃ dhanuḥ
 26 [bṛhan]
     naiṣa pūrvaiḥ smṛto dharmaḥ kṣatriyasya palāyanam
     śreyas te maraṇaṃ yuddhe na bhītasya palāyanam
 27 [vai]
     evam uktvā tu kaunteyaḥ so 'vaplutya rathottamāt
     tam anvadhāvad dhāvantaṃ rājaputraṃ dhanaṃjayaḥ
     dīrghāṃ veṇīṃ vidhunvānaḥ sādhu rakte ca vāsasī
 28 vidhūya veṇīṃ dhāvantam ajānanto 'rjunaṃ tadā
     sainikāḥ prāhasan ke cit tathārūpam avekṣya tam
 29 taṃ śīghram abhidhāvantaṃ saṃprekṣya kuravo 'bruvan
     ka eṣa veṣapracchanno bhasmaneva hutāśanaḥ
 30 kiṃ cid asya yathā puṃsaḥ kiṃ cid asya yathā striyaḥ
     sārūpyam arjunasyeva klība rūpaṃ bibharti ca
 31 tad evaitac chiro grīvaṃ tau bāhū parighopamau
     tadvad evāsya vikrāntaṃ nāyam anyo dhanaṃjayāt
 32 amareṣv iva devendro mānuṣeṣu dhanaṃjayaḥ
     ekaḥ so 'smān upāyāyād anyo loke dhanaṃjayāt
 33 ekaḥ putro virāṭasya śūnye saṃnihitaḥ pure
     sa eṣa kila niryāto bālabhāvān na pauruṣāt
 34 satreṇa nūnaṃ channaṃ hi carantaṃ pārtham arjunam
     uttaraḥ sārathiṃ kṛtvā niryāto nagarād bahiḥ
 35 sa no manye dhvajān dṛṣṭvā bhīta eṣa palāyati
     taṃ nūnam eṣa dhāvantaṃ jighṛkṣati dhanaṃjayaḥ
 36 iti sma kuravaḥ sarve vimṛśantaḥ pṛthak pṛthak
     na ca vyavasituṃ kiṃ cid uttaraṃ śaknuvanti te
     channaṃ tathā taṃ satreṇa pāṇḍavaṃ prekṣya bhārata
 37 uttaraṃ tu pradhāvantam anudrutya dhanaṃjayaḥ
     gatvā padaśataṃ tūrṇaṃ keśapakṣe parāmṛśat
 38 so 'rjunena parāmṛṣṭaḥ paryadevayad ārtavat
     bahulaṃ kṛpaṇaṃ caiva virāṭasya sutas tadā
 39 śātakumbhasya śuddhasya śataṃ niṣkān dadāmite
     maṇīn iṣṭau ca vaiḍūryān hemabaddhān mahāprabhān
 40 hemadaṇḍapraticchannaṃ rathaṃ yuktaṃ ca suvrajaiḥ
     mattāṃś ca daśa mātaṅgān muñca māṃ tvaṃ bṛhaṇṇaḍe
 41 [vai]
     evamādīni vākyāni vilapantam acetasam
     prahasya puruṣavyāghro rathasyāntikam ānayat
 42 athainam abravīt pārtho bhayārtaṃ naṣṭacetasam
     yadi notsahase yoddhuṃ śatrubhiḥ śatrukarśana
     ehi me tvaṃ hayān yaccha yudhyamānasya śatrubhiḥ
 43 prayāhy etad rathānīkaṃ madbāhubalarakṣitaḥ
     apradhṛṣyatamaṃ ghoraṃ guptaṃ vīrair mahārathaiḥ
 44 mā bhais tvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa
     ahaṃ vai kurubhir yotsyāmy avajeṣyāmi te paśūn
 45 praviśyaitad rathānīkam apradhṛṣyaṃ durāsadam
     yantā bhūs tvaṃ naraśreṣṭha yotsye 'haṃ kurubhiḥ saha
 46 evaṃ bruvāṇo bībhatsur vairāṭim aparājitaḥ
     samāśvāsya muhūrtaṃ tam uttaraṃ bharatarṣabha
 47 tata enaṃ viceṣṭantam akāmaṃ bhayapīḍitam
     ratham āropayām āsa pārthaḥ praharatāṃ varaḥ


Next: Chapter 37