Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 35

  1 [वै]
      स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा
      परहसन्न अब्रवीद राजन कुत्रागमनम इत्य उत
  2 तम अब्रवीद राजपुत्री समुपेत्य नरर्षभम
      परणयं भावयन्ती सम सखीमध्य इदं वचः
  3 गावॊ राष्ट्रस्य कुरुभिः काल्यन्ते नॊ बृहन्नडे
      तान विजेतुं मम भराता परयास्यति धनुर्धरः
  4 नचिरं च हतस तस्य संग्रामे रथसारथिः
      तेन नास्ति समः सूतॊ यॊ ऽसय सारथ्यम आचरेत
  5 तस्मै परयतमानाय सारथ्यर्थं बृहन्नडे
      आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव
  6 सा सारथ्यं मम भरातुः कुरु साधु बृहन्नडे
      पुरा दूरतरं गावॊ हरियन्ते कुरुभिर हि नः
  7 अथैतद वचनं मे ऽदय नियुक्ता न करिष्यसि
      परणयाद उच्यमाना तवं परित्यक्ष्यामि जीवितम
  8 एवम उक्तस तु सुश्रॊण्या तया सख्या परंतपः
      जगाम राजपुत्रस्य सकाशम अमितौजसः
  9 तं सा वरजन्तं तवरितं परभिन्नम इव कुञ्जरम
      अन्वगच्छद विशालाक्षी शिशुर गजवधूर इव
  10 दूराद एव तु तं परेक्ष्य राजपुत्राभ्यभाषत
     तवया सारथिना पार्थः खाण्डवे ऽगनिम अतर्पयत
 11 पृथिवीम अजयत कृत्स्नां कुन्तीपुत्रॊ धनंजयः
     सैरन्ध्री तवां समाचष्ट सा हि जानाति पाण्डवान
 12 संयच्छ मामकान अश्वांस तथैव तवं बृहन्नडा
     कुरुभिर यॊत्स्यमानस्य गॊधनानि परीप्सतः
 13 अर्जुनस्य किलासीस तवं सारथिर दयितः पुरा
     तवयाजयत सहायेन पृथिवीं पाण्डवर्षभः
 14 एवम उक्ता परत्युवाच राजपुत्रं बृहन्नडा
     का शक्तिर मम सारथ्यं कर्तुं संग्राममूर्धनि
 15 गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम
     तत करिष्यामि भद्रं ते सारथ्यं तु कुतॊ मयि
 16 [उत्तर]
     बृहन्नडे गायनॊ वा नर्तनॊ वा पुनर भव
     कषिप्रं मे रथम आस्थाय निगृह्णीष्व हयॊत्तमान
 17 [वै]
     स तत्र नर्म संयुक्तम अकरॊत पाण्डवॊ बहु
     उत्तरायाः परमुखतः सर्वं जानन्न अरिंदम
 18 ऊर्ध्वम उत्क्षिप्य कवचं शरीरे परत्यमुञ्चत
     कुमार्यस तत्र तं दृष्ट्वा पराहसन पृथुलॊचनाः
 19 स तु दृष्ट्वा विमुह्यन्तं सवयम एवॊत्तरस ततः
     कवचेन महार्हेण समनह्यद बृहन्नडाम
 20 स बिभ्रत कवचं चाग्र्यं सवयम अप्य अंशुमत परभम
     धवजं च सिंहम उच्छ्रित्य सारथ्ये समकल्पयत
 21 धनूंषि च महार्हाणि बाणांश च रुचिरान बहून
     आदाय परययौ वीरः स बृहन्नड सारथिः
 22 अथॊत्तरा च कन्याश च सख्यस ताम अब्रुवंस तदा
     बृहन्नडे आनयेथा वासांसि रुचिराणि नः
 23 पाञ्चालि कार्यं सूक्ष्माणि चित्राणि विविधानि च
     विजित्य संग्रामगतान भीष्मद्रॊणमुखान कुरून
 24 अथ ता बरुवतीः कन्याः सहिताः पाण्डुनन्दनः
     परत्युवाच हसन पार्थॊ मेघदुन्दुभि निःस्वनः
 25 यद्य उत्तरॊ ऽयं संग्रामे विजेष्यति महारथान
     अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च
 26 एवम उक्त्वा तु बीभत्सुस ततः पराचॊदयद धयान
     कुरून अभिमुखाञ शूरॊ नाना धवजपताकिनः
  1 [vai]
      sa tāṃ dṛṣṭvā viśālākṣīṃ rājaputrīṃ sakhīṃ sakhā
      prahasann abravīd rājan kutrāgamanam ity uta
  2 tam abravīd rājaputrī samupetya nararṣabham
      praṇayaṃ bhāvayantī sma sakhīmadhya idaṃ vacaḥ
  3 gāvo rāṣṭrasya kurubhiḥ kālyante no bṛhannaḍe
      tān vijetuṃ mama bhrātā prayāsyati dhanurdharaḥ
  4 naciraṃ ca hatas tasya saṃgrāme rathasārathiḥ
      tena nāsti samaḥ sūto yo 'sya sārathyam ācaret
  5 tasmai prayatamānāya sārathyarthaṃ bṛhannaḍe
      ācacakṣe hayajñāne sairandhrī kauśalaṃ tava
  6 sā sārathyaṃ mama bhrātuḥ kuru sādhu bṛhannaḍe
      purā dūrataraṃ gāvo hriyante kurubhir hi naḥ
  7 athaitad vacanaṃ me 'dya niyuktā na kariṣyasi
      praṇayād ucyamānā tvaṃ parityakṣyāmi jīvitam
  8 evam uktas tu suśroṇyā tayā sakhyā paraṃtapaḥ
      jagāma rājaputrasya sakāśam amitaujasaḥ
  9 taṃ sā vrajantaṃ tvaritaṃ prabhinnam iva kuñjaram
      anvagacchad viśālākṣī śiśur gajavadhūr iva
  10 dūrād eva tu taṃ prekṣya rājaputrābhyabhāṣata
     tvayā sārathinā pārthaḥ khāṇḍave 'gnim atarpayat
 11 pṛthivīm ajayat kṛtsnāṃ kuntīputro dhanaṃjayaḥ
     sairandhrī tvāṃ samācaṣṭa sā hi jānāti pāṇḍavān
 12 saṃyaccha māmakān aśvāṃs tathaiva tvaṃ bṛhannaḍā
     kurubhir yotsyamānasya godhanāni parīpsataḥ
 13 arjunasya kilāsīs tvaṃ sārathir dayitaḥ purā
     tvayājayat sahāyena pṛthivīṃ pāṇḍavarṣabhaḥ
 14 evam uktā pratyuvāca rājaputraṃ bṛhannaḍā
     kā śaktir mama sārathyaṃ kartuṃ saṃgrāmamūrdhani
 15 gītaṃ vā yadi vā nṛttaṃ vāditraṃ vā pṛthagvidham
     tat kariṣyāmi bhadraṃ te sārathyaṃ tu kuto mayi
 16 [uttara]
     bṛhannaḍe gāyano vā nartano vā punar bhava
     kṣipraṃ me ratham āsthāya nigṛhṇīṣva hayottamān
 17 [vai]
     sa tatra narma saṃyuktam akarot pāṇḍavo bahu
     uttarāyāḥ pramukhataḥ sarvaṃ jānann ariṃdama
 18 ūrdhvam utkṣipya kavacaṃ śarīre pratyamuñcata
     kumāryas tatra taṃ dṛṣṭvā prāhasan pṛthulocanāḥ
 19 sa tu dṛṣṭvā vimuhyantaṃ svayam evottaras tataḥ
     kavacena mahārheṇa samanahyad bṛhannaḍām
 20 sa bibhrat kavacaṃ cāgryaṃ svayam apy aṃśumat prabham
     dhvajaṃ ca siṃham ucchritya sārathye samakalpayat
 21 dhanūṃṣi ca mahārhāṇi bāṇāṃś ca rucirān bahūn
     ādāya prayayau vīraḥ sa bṛhannaḍa sārathiḥ
 22 athottarā ca kanyāś ca sakhyas tām abruvaṃs tadā
     bṛhannaḍe ānayethā vāsāṃsi rucirāṇi naḥ
 23 pāñcāli kāryaṃ sūkṣmāṇi citrāṇi vividhāni ca
     vijitya saṃgrāmagatān bhīṣmadroṇamukhān kurūn
 24 atha tā bruvatīḥ kanyāḥ sahitāḥ pāṇḍunandanaḥ
     pratyuvāca hasan pārtho meghadundubhi niḥsvanaḥ
 25 yady uttaro 'yaṃ saṃgrāme vijeṣyati mahārathān
     athāhariṣye vāsāṃsi divyāni rucirāṇi ca
 26 evam uktvā tu bībhatsus tataḥ prācodayad dhayān
     kurūn abhimukhāñ śūro nānā dhvajapatākinaḥ


Next: Chapter 36