Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 33

  1 [वै]
      याते तरिगर्तं मत्स्ये तु पशूंस तान सवान परीप्सति
      दुर्यॊधनः सहामात्यॊ विराटम उपयाद अथ
  2 भीष्मॊ दरॊणश च कर्णश च कृपश च परमास्त्र वित
      दरौणिश च सौबलश चैव तथा दुःक्शासनः परभुः
  3 विविंशतिर विकर्णश च चित्रसेनश च वीर्यवान
      दुर्मुखॊ दुःसहश चैव ये चैवान्ये मरा रथाः
  4 एते मत्स्यान उपागम्य विराटस्य महीपतेः
      घॊषान विद्राव्य तरसा गॊधनं जह्रुर ओजसा
  5 षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते
      महता रथवंशेन परिवार्य समन्ततः
  6 गॊपालानां तु घॊषेषु हन्यतां तर महारथैः
      आरावः सुमहान आसीत संप्रहारे भयंकरे
  7 गवाध्यक्षस तु संत्रस्तॊ रथम आस्थाय स तवरः
      जगाम नगरायैव परिक्रॊशंस तदार्तवत
  8 स परविश्य पुरं राज्ञॊ नृप वेश्माभ्ययात ततः
      अवतीर्य रथात तूर्णम आख्यातुं परविवेश ह
  9 दृष्ट्वा भूमिंजयं नाम पुत्रं मत्स्यस्य मानिनम
      तस्मै तत सर्वम आचष्ट राष्ट्रस्य पशुकर्षणम
  10 षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते
     तद विजेतुं समुत्तिष्ठ गॊधनं राष्ट्रवर्धनम
 11 राजपुत्र हितप्रेप्सुः कषिप्रं निर्याहि वै सवयम
     तवां हि मत्स्यॊ महीपालः शून्यपालम इहाकरॊत
 12 तवया परिषदॊ मध्ये शलाघते स नराधिपः
     पुत्रॊ ममानुरूपश च शूरश चेति कुलॊद्वहः
 13 इष्वस्त्रे निपुणॊ यॊधः सदा वीरश च मे सुतः
     तस्य तत सत्यम एवास्तु मनुष्येन्द्रस्य भाषितम
 14 आवर्तय कुरूञ जित्वा पशून पशुमतां वर
     निर्दहैषाम अनीकानि भीमेन शरतेजसा
 15 धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः
     दविषतां भिन्ध्य अनीकानि गजानाम इव यूथपः
 16 पाशॊपधानां जयातन्त्रीं चापदण्डां महास्वनाम
     शरवर्णां धनुर वीणां शत्रुमध्ये परवादय
 17 शवेता रजतसंकाशा रथे युज्यन्तु ते हयाः
     धवजं च सिंहं सौवर्णम उच्छ्रयन्तु तवाभिभॊः
 18 रुक्मपङ्खाः परसन्नाग्रा मुक्ता हस्तवता तवया
     छादयन्तु शराः सूर्यं राज्ञाम आयुर निरॊधिनः
 19 रणे जित्वा कुरून सर्वान वर्ज पाणिर इवासुरान
     यशॊ महद अवाप्य तवं परविशेदं पुरं पुनः
 20 तवं हि राष्ट्रस्य परमा गतिर मत्स्यपतेः सुतः
     गतिमन्तॊ भवन्त्व अद्य सर्वे विषयवासिनः
 21 सत्रीमध्य उक्तस तेनासौ तद वाक्यम अभयंकरम
     अन्तःपुरे शलाघमान इदं वचनम अब्रवीत
  1 [vai]
      yāte trigartaṃ matsye tu paśūṃs tān svān parīpsati
      duryodhanaḥ sahāmātyo virāṭam upayād atha
  2 bhīṣmo droṇaś ca karṇaś ca kṛpaś ca paramāstra vit
      drauṇiś ca saubalaś caiva tathā duḥkśāsanaḥ prabhuḥ
  3 viviṃśatir vikarṇaś ca citrasenaś ca vīryavān
      durmukho duḥsahaś caiva ye caivānye marā rathāḥ
  4 ete matsyān upāgamya virāṭasya mahīpateḥ
      ghoṣān vidrāvya tarasā godhanaṃ jahrur ojasā
  5 ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te
      mahatā rathavaṃśena parivārya samantataḥ
  6 gopālānāṃ tu ghoṣeṣu hanyatāṃ tar mahārathaiḥ
      ārāvaḥ sumahān āsīt saṃprahāre bhayaṃkare
  7 gavādhyakṣas tu saṃtrasto ratham āsthāya sa tvaraḥ
      jagāma nagarāyaiva parikrośaṃs tadārtavat
  8 sa praviśya puraṃ rājño nṛpa veśmābhyayāt tataḥ
      avatīrya rathāt tūrṇam ākhyātuṃ praviveśa ha
  9 dṛṣṭvā bhūmiṃjayaṃ nāma putraṃ matsyasya māninam
      tasmai tat sarvam ācaṣṭa rāṣṭrasya paśukarṣaṇam
  10 ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te
     tad vijetuṃ samuttiṣṭha godhanaṃ rāṣṭravardhanam
 11 rājaputra hitaprepsuḥ kṣipraṃ niryāhi vai svayam
     tvāṃ hi matsyo mahīpālaḥ śūnyapālam ihākarot
 12 tvayā pariṣado madhye ślāghate sa narādhipaḥ
     putro mamānurūpaś ca śūraś ceti kulodvahaḥ
 13 iṣvastre nipuṇo yodhaḥ sadā vīraś ca me sutaḥ
     tasya tat satyam evāstu manuṣyendrasya bhāṣitam
 14 āvartaya kurūñ jitvā paśūn paśumatāṃ vara
     nirdahaiṣām anīkāni bhīmena śaratejasā
 15 dhanuścyutai rukmapuṅkhaiḥ śaraiḥ saṃnataparvabhiḥ
     dviṣatāṃ bhindhy anīkāni gajānām iva yūthapaḥ
 16 pāśopadhānāṃ jyātantrīṃ cāpadaṇḍāṃ mahāsvanām
     śaravarṇāṃ dhanur vīṇāṃ śatrumadhye pravādaya
 17 śvetā rajatasaṃkāśā rathe yujyantu te hayāḥ
     dhvajaṃ ca siṃhaṃ sauvarṇam ucchrayantu tavābhibhoḥ
 18 rukmapaṅkhāḥ prasannāgrā muktā hastavatā tvayā
     chādayantu śarāḥ sūryaṃ rājñām āyur nirodhinaḥ
 19 raṇe jitvā kurūn sarvān varja pāṇir ivāsurān
     yaśo mahad avāpya tvaṃ praviśedaṃ puraṃ punaḥ
 20 tvaṃ hi rāṣṭrasya paramā gatir matsyapateḥ sutaḥ
     gatimanto bhavantv adya sarve viṣayavāsinaḥ
 21 strīmadhya uktas tenāsau tad vākyam abhayaṃkaram
     antaḥpure ślāghamāna idaṃ vacanam abravīt


Next: Chapter 34