Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 27

  1 [वै]
      ततः शांतनवॊ भीष्मॊ भरतानां पितामहः
      शरुतवान देशकालज्ञस तत्त्वज्ञः सर्वधर्मवित
  2 आचार्य वाक्यॊपरमे तद वाक्यम अभिसंदधत
      हितार्थं स उवाचेमां भारतीं भारतान परति
  3 युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम
      असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा
      भीष्मः समवदत तत्र गिरं साधुभिर अर्चिताम
  4 यथैष बराह्मणः पराह दरॊणः सर्वार्थवत्त्व वित
      सर्वलक्षणसंपन्ना नाशं नार्हन्ति पाण्डवाः
  5 शरुतवृत्तॊपसंपन्ना साधुव्रतसमन्विताः
      वृद्धानुशासने मग्नाः सत्यव्रतपरायणाः
  6 समयं समयज्ञास ते पालयन्तः शुचिव्रताः
      नावसीदितुम अर्हन्ति उद्वहन्तः सतां धुरम
  7 धर्मतश चैव गुप्तास ते सववीर्येण च पाण्डवाः
      न नाशम अधिगच्छेयुर इति मे धीयते मतिः
  8 तत्र बुद्धिं परणेष्यामि पाण्डवान परति भारत
      न तु नीतिः सुनीतस्य शक्यते ऽनवेषितुं परैः
  9 यत तु शक्यम इहास्माभिस तान वै संचिन्त्य पाण्डवान
      बुद्ध्या परवक्तुं न दरॊहात परवक्ष्यामि निबॊध तत
  10 सा तव इयं साधु वक्तव्या न तव अनीतः कथं चन
     वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः
 11 अवश्यं तव इह धीरेण सतां मध्ये विवक्षता
     यथामतिविवक्तव्यं सर्वशॊ धर्मलिप्सया
 12 तत्र नाहं तथा मन्ये यथायम इतरॊ जनः
     पुरे जनपदे वापि यत्र राजा युधिष्ठिरः
 13 नासूयकॊ न चापीर्षुर नातिवादी न मत्सरी
     भविष्यति जनस तत्र सवं सवं धर्मम अनुव्रतः
 14 बरह्मघॊषाश च भूयांसः पूर्णाहुत्यस तथैव च
     करतवश च भविष्यन्ति भूयांसॊ भूरिदक्षिणाः
 15 सदा च तत्र पर्जन्यः सम्यग वर्षी न संशयः
     संपन्नसस्या च मही निरीतीका भविष्यति
 16 रसवन्ति च धान्यानि गुणवन्ति फलानि च
     गन्धवन्ति च माल्यानि शुभशब्दा च भारती
 17 वायुश च सुखसंस्पर्शॊ निस्प्रतीपं च दर्शनम
     भयं नाभ्याविशेत तत्र यत्र राजा युधिष्ठिरः
 18 गावश च बहुलास तत्र न कृशा न च दुर्दुहाः
     पयांसि दधि सर्पींषि रसवन्ति हितानि च
 19 गुणवन्ति च पानानि भॊज्यानि रसवन्ति च
     तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः
 20 रसाः सपर्शाश च गन्धाश च शब्दाश चापि गुणान्विताः
     दृश्यानि च परसन्नानि यत्र राजा युधिष्ठिरः
 21 सवैर सवैर गुणैः सुसंयुक्तास तस्मिन वर्षे तरयॊदशे
     देशे तस्मिन भविष्यन्ति तात पाण्डव संयुते
 22 संप्रीतिमाञ जनस तत्र संतुष्टः शुचिर अव्ययः
     देवतातिथिपूजासु सर्वभूतानुरागवान
 23 इष्टदानॊ महॊत्साहः शश्वद धर्मपरायणः
     अशुभ दविच छुभप्रेप्सुर नित्ययज्ञः शुभव्रतः
     भविष्यति जनस तत्र यत्र राजा युधिष्ठिरः
 24 तयक्तवाक्यानृतस तात शुभकल्याण मङ्गलः
     शुभार्थेप्षुः शुभमतिर यत्र राजा युधिष्ठिरः
     भविष्यति जनस तत्र नित्यं चेष्ट परियव्रतः
 25 धर्मात्मा स तदादृश्यः सॊ ऽपि तात दविजातिभिः
     किं पुनः पराकृतैः पार्थः शक्यॊ विज्ञातुम अन्ततः
 26 यस्मिन सत्यं धृतिर दानं परा शान्तिर धरुवा कषमा
     हरीः शरीः कीर्तिः परं तेज आनृशंस्यम अथार्जवम
 27 तस्मात तत्र निवासं तु छन्नं सत्रेण धीमतः
     गतिं वा परमां तस्य नॊत्सहे वक्तुम अन्यथा
 28 एवम एतत तु संचिन्त्य यत्कृतं मन्यसे हितम
     तत कषिप्रं कुरु कौरव्य यद्य एवं शरद्दधासि मे
  1 [vai]
      tataḥ śāṃtanavo bhīṣmo bharatānāṃ pitāmahaḥ
      śrutavān deśakālajñas tattvajñaḥ sarvadharmavit
  2 ācārya vākyoparame tad vākyam abhisaṃdadhat
      hitārthaṃ sa uvācemāṃ bhāratīṃ bhāratān prati
  3 yudhiṣṭhire samāsaktāṃ dharmajñe dharmasaṃśritām
      asatsu durlabhāṃ nityaṃ satāṃ cābhimatāṃ sadā
      bhīṣmaḥ samavadat tatra giraṃ sādhubhir arcitām
  4 yathaiṣa brāhmaṇaḥ prāha droṇaḥ sarvārthavattva vit
      sarvalakṣaṇasaṃpannā nāśaṃ nārhanti pāṇḍavāḥ
  5 śrutavṛttopasaṃpannā sādhuvratasamanvitāḥ
      vṛddhānuśāsane magnāḥ satyavrataparāyaṇāḥ
  6 samayaṃ samayajñās te pālayantaḥ śucivratāḥ
      nāvasīditum arhanti udvahantaḥ satāṃ dhuram
  7 dharmataś caiva guptās te svavīryeṇa ca pāṇḍavāḥ
      na nāśam adhigaccheyur iti me dhīyate matiḥ
  8 tatra buddhiṃ praṇeṣyāmi pāṇḍavān prati bhārata
      na tu nītiḥ sunītasya śakyate 'nveṣituṃ paraiḥ
  9 yat tu śakyam ihāsmābhis tān vai saṃcintya pāṇḍavān
      buddhyā pravaktuṃ na drohāt pravakṣyāmi nibodha tat
  10 sā tv iyaṃ sādhu vaktavyā na tv anītaḥ kathaṃ cana
     vṛddhānuśāsane tāta tiṣṭhataḥ satyaśīlinaḥ
 11 avaśyaṃ tv iha dhīreṇa satāṃ madhye vivakṣatā
     yathāmativivaktavyaṃ sarvaśo dharmalipsayā
 12 tatra nāhaṃ tathā manye yathāyam itaro janaḥ
     pure janapade vāpi yatra rājā yudhiṣṭhiraḥ
 13 nāsūyako na cāpīrṣur nātivādī na matsarī
     bhaviṣyati janas tatra svaṃ svaṃ dharmam anuvrataḥ
 14 brahmaghoṣāś ca bhūyāṃsaḥ pūrṇāhutyas tathaiva ca
     kratavaś ca bhaviṣyanti bhūyāṃso bhūridakṣiṇāḥ
 15 sadā ca tatra parjanyaḥ samyag varṣī na saṃśayaḥ
     saṃpannasasyā ca mahī nirītīkā bhaviṣyati
 16 rasavanti ca dhānyāni guṇavanti phalāni ca
     gandhavanti ca mālyāni śubhaśabdā ca bhāratī
 17 vāyuś ca sukhasaṃsparśo nispratīpaṃ ca darśanam
     bhayaṃ nābhyāviśet tatra yatra rājā yudhiṣṭhiraḥ
 18 gāvaś ca bahulās tatra na kṛśā na ca durduhāḥ
     payāṃsi dadhi sarpīṃṣi rasavanti hitāni ca
 19 guṇavanti ca pānāni bhojyāni rasavanti ca
     tatra deśe bhaviṣyanti yatra rājā yudhiṣṭhiraḥ
 20 rasāḥ sparśāś ca gandhāś ca śabdāś cāpi guṇānvitāḥ
     dṛśyāni ca prasannāni yatra rājā yudhiṣṭhiraḥ
 21 svair svair guṇaiḥ susaṃyuktās tasmin varṣe trayodaśe
     deśe tasmin bhaviṣyanti tāta pāṇḍava saṃyute
 22 saṃprītimāñ janas tatra saṃtuṣṭaḥ śucir avyayaḥ
     devatātithipūjāsu sarvabhūtānurāgavān
 23 iṣṭadāno mahotsāhaḥ śaśvad dharmaparāyaṇaḥ
     aśubha dvic chubhaprepsur nityayajñaḥ śubhavrataḥ
     bhaviṣyati janas tatra yatra rājā yudhiṣṭhiraḥ
 24 tyaktavākyānṛtas tāta śubhakalyāṇa maṅgalaḥ
     śubhārthepṣuḥ śubhamatir yatra rājā yudhiṣṭhiraḥ
     bhaviṣyati janas tatra nityaṃ ceṣṭa priyavrataḥ
 25 dharmātmā sa tadādṛśyaḥ so 'pi tāta dvijātibhiḥ
     kiṃ punaḥ prākṛtaiḥ pārthaḥ śakyo vijñātum antataḥ
 26 yasmin satyaṃ dhṛtir dānaṃ parā śāntir dhruvā kṣamā
     hrīḥ śrīḥ kīrtiḥ paraṃ teja ānṛśaṃsyam athārjavam
 27 tasmāt tatra nivāsaṃ tu channaṃ satreṇa dhīmataḥ
     gatiṃ vā paramāṃ tasya notsahe vaktum anyathā
 28 evam etat tu saṃcintya yatkṛtaṃ manyase hitam
     tat kṣipraṃ kuru kauravya yady evaṃ śraddadhāsi me


Next: Chapter 28