Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 18

  1 [दरौ]
      इदं तु मे महद दुःखं यत परवक्ष्यामि भारत
      न मे ऽभयसूया कर्तव्या दुःखाद एतद बरवीम्य अहम
  2 शार्दूलैर महिषैः सिंहैर आगारे युध्यसे यदा
      कैकेय्याः परेक्षमाणायास तदा मे कश्मलॊ भवेत
  3 परेक्षा समुत्थिता चापि कैकेयी ताः सत्रियॊ वदेत
      परेक्ष्य माम अनवद्याङ्गी कश्मलॊपहताम इव
  4 सनेहात संवासजान मन्ये सूदम एषा शुचिस्मिता
      यॊध्यमानं महावीर्यैर इमं समनुशॊचति
  5 कल्याण रूपा सैरन्ध्री बल्लवश चाति सुन्दरः
      सत्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ
  6 सैरन्ध्री परिय संवासान नित्यं करुणवेदिनी
      अस्मिन राजकुले चेमौ तुल्यकालनिवासिनौ
  7 इति बरुवाणा वाक्यानि सा मां नित्यम अवेदयत
      करुध्यन्तीं मां च संप्रेक्ष्य समशङ्कत मां तवयि
  8 तस्यां तथा बरुवत्यां तु दुःखं मां महद आविशत
      शॊके यौधिष्ठिरे मग्ना नाहं जीवितुम उत्सहे
  9 यः स देवान मनुष्यांश च सर्पां चैकरथॊ ऽजयत
      सॊ ऽयं राज्ञॊ विराटस्य कन्यानां नर्तकॊ युवा
  10 यॊ ऽतर्पयद अमेयात्मा खाण्डवे जातवेदसम
     सॊ ऽनतःपुर गतः पार्थः कूपे ऽगनिर इव संवृतः
 11 यस्माद भयम अमित्राणां सदैव पुरुषर्षभात
     स लॊकपरिभूतेन वेषेणास्ते धनंजयः
 12 यस्य जयातलनिर्घॊषात समकम्पन्त शत्रवः
     सत्रियॊ गीतस्वनं तस्य मुदिताः पर्युपासते
 13 किरीटं सूर्यसंकाशं यस्य मूर्धनि शॊभते
     वेणी विकृतकेशान्तः सॊ ऽयम अद्य धनंजयः
 14 यस्मिन्न अस्त्राणि दिव्यानि समस्तानि महात्मनि
     आधारः सर्वविद्यानां स धारयति कुण्डले
 15 यं सम राजसहस्राणि तेजसाप्रतिमानि वै
     समरे नातिवर्तन्ते वेलाम इव महार्णवः
 16 सॊ ऽयं राज्ञॊ विराटस्य कन्यानां नर्तकॊ युवा
     आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः
 17 यस्य सम रथघॊषेण समकम्पत मेदिनी
     स पर्वत वना भीम सहस्थावरजङ्गमा
 18 यस्मिञ जाते महाभागे कुन्त्याः शॊकॊ वयनश्यत
     स शॊचयति माम अद्य भीमसेन तवानुजः
 19 भूषितं तम अलंकारैः कुण्डलैः परिहाटकैः
     कम्बुपाणिनम आयान्तं दृष्ट्वा सीदति मे मनः
 20 तं वेणी कृतकेशान्तं भीमधन्वानम अर्जुनम
     कन्या परिवृतं दृष्ट्वा भीम सीदति मे मनः
 21 यदा हय एनं परिवृतं कन्याभिर देवरूपिणम
     परभिन्नम इव मातङ्गं परिकीर्णं करेणुभिः
 22 मत्स्यम अर्थपतिं पार्थं विराटं समुपस्थितम
     पश्यामि तूर्यमध्य सथं दिश नश्यन्ति मे तदा
 23 नूनम आर्या न जानाति कृच्छ्रं पराप्तं धनंजयम
     अजातशत्रुं कौरव्यं मग्नं दूद्यूत देविनम
 24 तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम
     गॊषु गॊवेषम आयान्तं पाण्डुभूतास्मि भारत
 25 सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः
     न विन्दामि महाबाहॊ सहदेवस्य दुष्कृतम
     यस्मिन्न एवंविधं दुःखं पराप्नुयात सत्यविक्रमः
 26 दूयामि भरतश्रेष्ठ दृष्ट्वा ते भरातरं परियम
     गॊषु गॊवृषसंकाशं मत्स्येनाभिनिवेशितम
 27 संरब्धं रक्तनेपथ्यं गॊपालानां पुरॊगमम
     विराटम अभिनन्दन्तम अथ मे भवति जवरः
 28 सहदेवं हि मे वीरं नित्यम आर्या परशंसति
     महाभिजन संपन्नॊ वृत्तवाञ शीलवान इति
 29 हरीनिषेधॊ मधुरवाग धार्मिकश च परियश च मे
     स ते ऽरण्येषु बॊद्धव्यॊ याज्ञसेनि कषपास्व अपि
 30 तं दृष्ट्वा वयापृतं गॊषु वत्स चर्म कषपाशयम
     सहदेवं युधां शरेष्ठं किं नु जीवामि पाण्डव
 31 यस तरिभिर नित्यसंपन्नॊ रूपेणास्त्रेण मेधया
     सॊ ऽशवबन्धॊ विराटस्य पश्य कालस्य पर्ययम
 32 अभ्यकीर्यन्त वृन्दानि दाम गरन्थिम उदीक्षताम
     विनयन्तं जनेनाश्वान महाराजस्य पश्यतः
 33 अपश्यम एनं शरीमन्तं मत्स्यं भराजिष्णुम उत्तमम
     विराटम उपतिष्ठन्तं दर्शयन्तं च वाजिनः
 34 किं नु मां मन्यसे पार्थ सुखितेति परंतप
     एवं दुःखशताविष्टा युधिष्ठिर निमित्ततः
 35 अतः परतिविशिष्टानि दुःखान्य अन्यानि भारत
     वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्य अपि
 36 युष्मासु धरियमाणेषु दुःखानि विविधान्य उत
     शॊषयन्ति शरीरं मे किं नु कुःखम अतः परम
  1 [drau]
      idaṃ tu me mahad duḥkhaṃ yat pravakṣyāmi bhārata
      na me 'bhyasūyā kartavyā duḥkhād etad bravīmy aham
  2 śārdūlair mahiṣaiḥ siṃhair āgāre yudhyase yadā
      kaikeyyāḥ prekṣamāṇāyās tadā me kaśmalo bhavet
  3 prekṣā samutthitā cāpi kaikeyī tāḥ striyo vadet
      prekṣya mām anavadyāṅgī kaśmalopahatām iva
  4 snehāt saṃvāsajān manye sūdam eṣā śucismitā
      yodhyamānaṃ mahāvīryair imaṃ samanuśocati
  5 kalyāṇa rūpā sairandhrī ballavaś cāti sundaraḥ
      strīṇāṃ ca cittaṃ durjñeyaṃ yuktarūpau ca me matau
  6 sairandhrī priya saṃvāsān nityaṃ karuṇavedinī
      asmin rājakule cemau tulyakālanivāsinau
  7 iti bruvāṇā vākyāni sā māṃ nityam avedayat
      krudhyantīṃ māṃ ca saṃprekṣya samaśaṅkata māṃ tvayi
  8 tasyāṃ tathā bruvatyāṃ tu duḥkhaṃ māṃ mahad āviśat
      śoke yaudhiṣṭhire magnā nāhaṃ jīvitum utsahe
  9 yaḥ sa devān manuṣyāṃś ca sarpāṃ caikaratho 'jayat
      so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā
  10 yo 'tarpayad ameyātmā khāṇḍave jātavedasam
     so 'ntaḥpura gataḥ pārthaḥ kūpe 'gnir iva saṃvṛtaḥ
 11 yasmād bhayam amitrāṇāṃ sadaiva puruṣarṣabhāt
     sa lokaparibhūtena veṣeṇāste dhanaṃjayaḥ
 12 yasya jyātalanirghoṣāt samakampanta śatravaḥ
     striyo gītasvanaṃ tasya muditāḥ paryupāsate
 13 kirīṭaṃ sūryasaṃkāśaṃ yasya mūrdhani śobhate
     veṇī vikṛtakeśāntaḥ so 'yam adya dhanaṃjayaḥ
 14 yasminn astrāṇi divyāni samastāni mahātmani
     ādhāraḥ sarvavidyānāṃ sa dhārayati kuṇḍale
 15 yaṃ sma rājasahasrāṇi tejasāpratimāni vai
     samare nātivartante velām iva mahārṇavaḥ
 16 so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā
     āste veṣapraticchannaḥ kanyānāṃ paricārakaḥ
 17 yasya sma rathaghoṣeṇa samakampata medinī
     sa parvata vanā bhīma sahasthāvarajaṅgamā
 18 yasmiñ jāte mahābhāge kuntyāḥ śoko vyanaśyata
     sa śocayati mām adya bhīmasena tavānujaḥ
 19 bhūṣitaṃ tam alaṃkāraiḥ kuṇḍalaiḥ parihāṭakaiḥ
     kambupāṇinam āyāntaṃ dṛṣṭvā sīdati me manaḥ
 20 taṃ veṇī kṛtakeśāntaṃ bhīmadhanvānam arjunam
     kanyā parivṛtaṃ dṛṣṭvā bhīma sīdati me manaḥ
 21 yadā hy enaṃ parivṛtaṃ kanyābhir devarūpiṇam
     prabhinnam iva mātaṅgaṃ parikīrṇaṃ kareṇubhiḥ
 22 matsyam arthapatiṃ pārthaṃ virāṭaṃ samupasthitam
     paśyāmi tūryamadhya sthaṃ diśa naśyanti me tadā
 23 nūnam āryā na jānāti kṛcchraṃ prāptaṃ dhanaṃjayam
     ajātaśatruṃ kauravyaṃ magnaṃ dūdyūta devinam
 24 tathā dṛṣṭvā yavīyāṃsaṃ sahadevaṃ yudhāṃ patim
     goṣu goveṣam āyāntaṃ pāṇḍubhūtāsmi bhārata
 25 sahadevasya vṛttāni cintayantī punaḥ punaḥ
     na vindāmi mahābāho sahadevasya duṣkṛtam
     yasminn evaṃvidhaṃ duḥkhaṃ prāpnuyāt satyavikramaḥ
 26 dūyāmi bharataśreṣṭha dṛṣṭvā te bhrātaraṃ priyam
     goṣu govṛṣasaṃkāśaṃ matsyenābhiniveśitam
 27 saṃrabdhaṃ raktanepathyaṃ gopālānāṃ purogamam
     virāṭam abhinandantam atha me bhavati jvaraḥ
 28 sahadevaṃ hi me vīraṃ nityam āryā praśaṃsati
     mahābhijana saṃpanno vṛttavāñ śīlavān iti
 29 hrīniṣedho madhuravāg dhārmikaś ca priyaś ca me
     sa te 'raṇyeṣu boddhavyo yājñaseni kṣapāsv api
 30 taṃ dṛṣṭvā vyāpṛtaṃ goṣu vatsa carma kṣapāśayam
     sahadevaṃ yudhāṃ śreṣṭhaṃ kiṃ nu jīvāmi pāṇḍava
 31 yas tribhir nityasaṃpanno rūpeṇāstreṇa medhayā
     so 'śvabandho virāṭasya paśya kālasya paryayam
 32 abhyakīryanta vṛndāni dāma granthim udīkṣatām
     vinayantaṃ janenāśvān mahārājasya paśyataḥ
 33 apaśyam enaṃ śrīmantaṃ matsyaṃ bhrājiṣṇum uttamam
     virāṭam upatiṣṭhantaṃ darśayantaṃ ca vājinaḥ
 34 kiṃ nu māṃ manyase pārtha sukhiteti paraṃtapa
     evaṃ duḥkhaśatāviṣṭā yudhiṣṭhira nimittataḥ
 35 ataḥ prativiśiṣṭāni duḥkhāny anyāni bhārata
     vartante mayi kaunteya vakṣyāmi śṛṇu tāny api
 36 yuṣmāsu dhriyamāṇeṣu duḥkhāni vividhāny uta
     śoṣayanti śarīraṃ me kiṃ nu kuḥkham ataḥ param


Next: Chapter 19