Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 13

  1 [वै]
      वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा
      महारथेषु छन्नेषु मासा दशसमत्ययुः
  2 याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते
      अवसत परिचारार्हा सुदुःखं जनमेजय
  3 तथा चरन्तीं पाञ्चालीं सुदेष्णाया निवेशने
      सेनापतिर विराटस्य ददर्श जलजाननाम
  4 तां दृष्ट्वा देवगर्भाभां चरन्तीं देवताम इव
      कीचकः कामयाम आस कामबाणप्रपीडितः
  5 स तु कामाग्निसंतप्तः सुदेष्णाम अभिगम्य वै
      परहसन्न इव सेना नीर इदं वचनम अब्रवीत
  6 नेयं पुरा जातु मयेह दृष्टा; राज्ञॊ विराटस्य निवेशने शुभा
      रूपेण चॊन्मादयतीव मां भृशं; गन्धेन जाता मदिरेव भामिनी
  7 का देवरूपा हृदयंगमा शुभे; आचक्ष्व मे का च कुतश च शॊभना
      चित्तं हि निर्मथ्य करॊति मां वशे; न चान्यद अत्रौषधम अद्य मे मतम
  8 अहॊ तवेयं परिचारिका शुभा; परत्यग्र रूपा परतिभाति माम इयम
      अयुक्तरूपं हि करॊति कर्म ते; परशास्तु मां यच च ममास्ति किं चन
  9 परभूतनागाश्वरथं महाधनं; समृद्धि युक्तं बहु पानभॊजनम
      मनॊहरं काञ्चनचित्रभूषणं; गृहं महच छॊभयताम इयं मम
  10 ततः सुदेष्णाम अनुमन्त्र्य कीचकस; ततः समभेत्य नराधिपात्म जाम
     उवाच कृष्णाम अभिसान्त्वयंस तदा; मृगेन्द्र कन्याम इव जम्बुकॊ वने
 11 इदं च रूपं परथमं च ते वयॊ; निरर्थकं केवलम अद्य भामिनि
     अधार्यमाणा सरग इवॊत्तमा यथा; न शॊभसे सुन्दरि शॊभना सती
 12 तयजामि दारान मम ये पुरातना; भवन्तु दास्यस तव चारुहासिनि
     अहं च ते सुन्दरि दासवत सथितः; सदा भविष्ये वशगॊवरानने
 13 [दरौ]
     अप्रार्थनीयाम इह मां सूतपुत्राभिमन्यसे
     विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम
 14 परदारास्मि भद्रं ते न युक्तं तवयि सांप्रतम
     दयिताः पराणिनां दारा धर्मं समनुचिन्तय
 15 परपारे न ते बुद्धिर जातु कार्या कथं चन
     विवर्जनं हय अकार्याणाम एतत सत्पुरुषव्रतम
 16 मिथ्याभिगृध्नॊ हि नरः पापात्मा मॊहम आस्थितः
     अयशः पराप्नुयाद घॊरं सुमहत पराप्नुयाद भयम
 17 मा सूतपुत्र हृष्यस्व माद्य तयक्ष्यसि जीवितम
     दुर्लभाम अभिमन्वानॊ मां वीरैर अभिरक्षिताम
 18 न चाप्य अहं तवया शक्या गन्धर्वाः पतयॊ मम
     ते तवां निहन्युः कुपिताः साध्वलं मा वयनीनशः
 19 अशक्यरूपैः पुरुषैर अध्वानं गन्तुम इच्छसि
     यथा निश्चेतनॊ बालः कूलस्थः कूलम उत्तरम
     तर्तुम इच्छति मन्दात्मा तथा तवं कर्तुम इच्छसि
 20 अन्तर महीं वा यदि वॊर्ध्वम उत्पतेः; समुद्रपारं यदि वा परधावसि
     तथापि तेषां न विमॊक्षम अर्हसि; परमाथिनॊ देव सुता हि मे वराः
 21 तवं कालरात्रीम इव कश चिद आतुरः; किं मां दृढं रार्थयसे ऽदय कीचक
     किं मातुर अङ्के शयितॊ यथा शिशुश; चन्द्रं जिघृक्षुर इव मन्यसे हि माम
  1 [vai]
      vasamāneṣu pārtheṣu matsyasya nagare tadā
      mahāratheṣu channeṣu māsā daśasamatyayuḥ
  2 yājñasenī sudeṣṇāṃ tu śuśrūṣantī viśāṃ pate
      avasat paricārārhā suduḥkhaṃ janamejaya
  3 tathā carantīṃ pāñcālīṃ sudeṣṇāyā niveśane
      senāpatir virāṭasya dadarśa jalajānanām
  4 tāṃ dṛṣṭvā devagarbhābhāṃ carantīṃ devatām iva
      kīcakaḥ kāmayām āsa kāmabāṇaprapīḍitaḥ
  5 sa tu kāmāgnisaṃtaptaḥ sudeṣṇām abhigamya vai
      prahasann iva senā nīr idaṃ vacanam abravīt
  6 neyaṃ purā jātu mayeha dṛṣṭā; rājño virāṭasya niveśane śubhā
      rūpeṇa conmādayatīva māṃ bhṛśaṃ; gandhena jātā madireva bhāminī
  7 kā devarūpā hṛdayaṃgamā śubhe; ācakṣva me kā ca kutaś ca śobhanā
      cittaṃ hi nirmathya karoti māṃ vaśe; na cānyad atrauṣadham adya me matam
  8 aho taveyaṃ paricārikā śubhā; pratyagra rūpā pratibhāti mām iyam
      ayuktarūpaṃ hi karoti karma te; praśāstu māṃ yac ca mamāsti kiṃ cana
  9 prabhūtanāgāśvarathaṃ mahādhanaṃ; samṛddhi yuktaṃ bahu pānabhojanam
      manoharaṃ kāñcanacitrabhūṣaṇaṃ; gṛhaṃ mahac chobhayatām iyaṃ mama
  10 tataḥ sudeṣṇām anumantrya kīcakas; tataḥ samabhetya narādhipātma jām
     uvāca kṛṣṇām abhisāntvayaṃs tadā; mṛgendra kanyām iva jambuko vane
 11 idaṃ ca rūpaṃ prathamaṃ ca te vayo; nirarthakaṃ kevalam adya bhāmini
     adhāryamāṇā srag ivottamā yathā; na śobhase sundari śobhanā satī
 12 tyajāmi dārān mama ye purātanā; bhavantu dāsyas tava cāruhāsini
     ahaṃ ca te sundari dāsavat sthitaḥ; sadā bhaviṣye vaśagovarānane
 13 [drau]
     aprārthanīyām iha māṃ sūtaputrābhimanyase
     vihīnavarṇāṃ sairandhrīṃ bībhatsāṃ keśakārikām
 14 paradārāsmi bhadraṃ te na yuktaṃ tvayi sāṃpratam
     dayitāḥ prāṇināṃ dārā dharmaṃ samanucintaya
 15 parapāre na te buddhir jātu kāryā kathaṃ cana
     vivarjanaṃ hy akāryāṇām etat satpuruṣavratam
 16 mithyābhigṛdhno hi naraḥ pāpātmā moham āsthitaḥ
     ayaśaḥ prāpnuyād ghoraṃ sumahat prāpnuyād bhayam
 17 mā sūtaputra hṛṣyasva mādya tyakṣyasi jīvitam
     durlabhām abhimanvāno māṃ vīrair abhirakṣitām
 18 na cāpy ahaṃ tvayā śakyā gandharvāḥ patayo mama
     te tvāṃ nihanyuḥ kupitāḥ sādhvalaṃ mā vyanīnaśaḥ
 19 aśakyarūpaiḥ puruṣair adhvānaṃ gantum icchasi
     yathā niścetano bālaḥ kūlasthaḥ kūlam uttaram
     tartum icchati mandātmā tathā tvaṃ kartum icchasi
 20 antar mahīṃ vā yadi vordhvam utpateḥ; samudrapāraṃ yadi vā pradhāvasi
     tathāpi teṣāṃ na vimokṣam arhasi; pramāthino deva sutā hi me varāḥ
 21 tvaṃ kālarātrīm iva kaś cid āturaḥ; kiṃ māṃ dṛḍhaṃ rārthayase 'dya kīcaka
     kiṃ mātur aṅke śayito yathā śiśuś; candraṃ jighṛkṣur iva manyase hi mām


Next: Chapter 14