Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 11

  1 [वै]
      अथापरॊ ऽदृश्यत पाण्डवः परभुर; विराट राज्ञस तुरगान समीक्षतः
      तम आपतन्तं ददृशे पृथग्जनॊ; विमुक्तम अभ्राद इव सूर्यमण्डलम
  2 स वै हयान ऐक्षत तांस ततस ततः; समीक्षमाणं च ददर्श मत्स्यराज
      ततॊ ऽबरवीत तान अनुगान अमित्रहा; कुतॊ ऽयम आयाति नरामर परभः
  3 अयं हयान वीक्षति मामकान दृढं; धरुवं हयज्ञॊ भविता विचक्षणः
      परवेश्यताम एष समीपम आशु मे; विभाति वीरॊ हि यथामरस तथा
  4 अभ्येत्य राजानम अमित्रहाब्रवीज; जयॊ ऽसतु ते पार्थिव भद्रम अस्तु ते
      हयेषु युक्तॊ नृप संमतः सदा; तवाश्वसूतॊ निपुणॊ भवाम्य अहम
  5 [विराट]
      ददामि यानानि धनं निवेशनं; ममाश्वसूतॊ भवितुं तवम अर्हसि
      कुतॊ ऽसि कस्यासि कथं तवम आगतः; परब्रूहि शिल्पं तव विद्यते च यत
  6 [नकुल]
      पञ्चानां पाण्डुपुत्राणां जयेष्ठॊ राजा युधिष्ठिरः
      तेनाहम अश्वेषु पुरा परकृतः शत्रुकर्शन
  7 अश्वानां परकृतिं वेद्मि विनयं चापि सर्वशः
      दुष्टानां परतिपत्तिं च कृत्स्नं चैव चिकित्सितम
  8 न कातरं सयान मम जातु वाहनं; न मे ऽसति दुष्टा वडवा कुतॊ हयाः
      जनस तु माम आह स चापि पाण्डवॊ; युधिष्ठिरॊ गरन्थिकम एव नामतः
  9 [विराट]
      यद अस्ति किं चिन मम वाजिवाहनं; तद अस्तु सर्वं तवदधीनम अद्य वै
      ये चापि के चिन मम वाजियॊजकास; तवदाश्रयाः सारथयश च सन्तु मे
  10 इदं तवेष्टं यदि वै सुरॊपम; बरवीहि यत ते परसमीक्षितं वसु
     न ते ऽनुरूपं हयकर्म विद्यते; परभासि राजेव हि संमतॊ मम
 11 युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं परिय दर्श दर्शनम
     कथं तु भृत्यैः स विनाकृतॊ वने; वसत्य अनिन्द्यॊ रमते च पाण्डवः
 12 [वै]
     तथा स गन्धर्ववरॊपमॊ युवा; विराट राज्ञा मुदितेन पूजितः
     न चैनम अन्ये ऽपि विदुः कथं चन; परियाभिरामं विचरन्तम अन्तरा
 13 एवं हि मत्स्ये नयवसन्त पाण्डवा; यथाप्रतिज्ञाभिर अमॊघदर्शनाः
     अज्ञातचर्यां वयचरन समाहिताः; समुद्रनेमिपतयॊ ऽतिदुःखिताः
  1 [vai]
      athāparo 'dṛśyata pāṇḍavaḥ prabhur; virāṭa rājñas turagān samīkṣataḥ
      tam āpatantaṃ dadṛśe pṛthagjano; vimuktam abhrād iva sūryamaṇḍalam
  2 sa vai hayān aikṣata tāṃs tatas tataḥ; samīkṣamāṇaṃ ca dadarśa matsyarāj
      tato 'bravīt tān anugān amitrahā; kuto 'yam āyāti narāmara prabhaḥ
  3 ayaṃ hayān vīkṣati māmakān dṛḍhaṃ; dhruvaṃ hayajño bhavitā vicakṣaṇaḥ
      praveśyatām eṣa samīpam āśu me; vibhāti vīro hi yathāmaras tathā
  4 abhyetya rājānam amitrahābravīj; jayo 'stu te pārthiva bhadram astu te
      hayeṣu yukto nṛpa saṃmataḥ sadā; tavāśvasūto nipuṇo bhavāmy aham
  5 [virāṭa]
      dadāmi yānāni dhanaṃ niveśanaṃ; mamāśvasūto bhavituṃ tvam arhasi
      kuto 'si kasyāsi kathaṃ tvam āgataḥ; prabrūhi śilpaṃ tava vidyate ca yat
  6 [nakula]
      pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ
      tenāham aśveṣu purā prakṛtaḥ śatrukarśana
  7 aśvānāṃ prakṛtiṃ vedmi vinayaṃ cāpi sarvaśaḥ
      duṣṭānāṃ pratipattiṃ ca kṛtsnaṃ caiva cikitsitam
  8 na kātaraṃ syān mama jātu vāhanaṃ; na me 'sti duṣṭā vaḍavā kuto hayāḥ
      janas tu mām āha sa cāpi pāṇḍavo; yudhiṣṭhiro granthikam eva nāmataḥ
  9 [virāṭa]
      yad asti kiṃ cin mama vājivāhanaṃ; tad astu sarvaṃ tvadadhīnam adya vai
      ye cāpi ke cin mama vājiyojakās; tvadāśrayāḥ sārathayaś ca santu me
  10 idaṃ taveṣṭaṃ yadi vai suropama; bravīhi yat te prasamīkṣitaṃ vasu
     na te 'nurūpaṃ hayakarma vidyate; prabhāsi rājeva hi saṃmato mama
 11 yudhiṣṭhirasyeva hi darśanena me; samaṃ tavedaṃ priya darśa darśanam
     kathaṃ tu bhṛtyaiḥ sa vinākṛto vane; vasaty anindyo ramate ca pāṇḍavaḥ
 12 [vai]
     tathā sa gandharvavaropamo yuvā; virāṭa rājñā muditena pūjitaḥ
     na cainam anye 'pi viduḥ kathaṃ cana; priyābhirāmaṃ vicarantam antarā
 13 evaṃ hi matsye nyavasanta pāṇḍavā; yathāpratijñābhir amoghadarśanāḥ
     ajñātacaryāṃ vyacaran samāhitāḥ; samudranemipatayo 'tiduḥkhitāḥ


Next: Chapter 12