Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 9

  1 [वै]
      सहदेवॊ ऽपि गॊपानां कृत्वा वेषम अनुत्तमम
      भाषां चैषां समास्थाय विराटम उपयाद अथ
  2 तम आयान्तम अभिप्रेक्ष्य भराजमानं नरर्षभम
      समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम
  3 कस्य वा तवं कुतॊ वा तवं किं वा तात चिकीर्षसि
      न हि मे दृष्टपूर्वस तवं तत्त्वं बरूहि नरर्षभ
  4 स पराप्य राजानम अमित्रतापनस; ततॊ ऽबरवीन मेघमहौघनिःस्वनः
      वैश्यॊ ऽसमि नाम्नाहम अरिष्टनेमिर; गॊसंख्य आसं कुरुपुंगवानाम
  5 वस्तुं तवयीच्छामि विशां वरिष्ठ; तान राजसिंहान न हि वेद्मि पार्थान
      न शक्यते जीवितुम अन्यकर्मणा; न च तवदन्यॊ मम रॊचते नृपः
  6 [विराट]
      तवं बराह्मणॊ यदि वा कषत्रियॊ ऽसि; समुद्रनेमीश्वर रूपवान असि
      आचक्ष्व मे तत्त्वम अमित्रकर्शन; न वैश्यकर्म तवयि विद्यते समम
  7 कस्यासि राज्ञॊ विषयाद इहागतः; किं चापि शिल्पं तव विद्यते कृतम
      कथं तवम अस्मासु निवत्स्यसे सदा; वदस्व किं चापि तवेह वेतनम
  8 [सह]
      पञ्चानां पाण्डुपुत्राणां जयेष्ठॊ राजा युधिष्ठिरः
      तस्याष्ट शतसाहस्रा गवां वर्गाः शतं शताः
  9 अपरे दशसाहस्रा दविस तावन्तस तथापरे
      तेषां गॊसंख्य आसं वै तन्तिपालेति मां विदुः
  10 भूतं भव्यं भविष्यच च यच च संख्या गतं कव चित
     न मे ऽसत्य अविदितं किं चित समन्ताद दशयॊजनम
 11 गुणाः सुविदिता हय आसन मम तस्य महात्मनः
     आसीच च स मया तुष्टः कुरुराजॊ युधिष्ठिरः
 12 कषिप्रं हि गावॊ बहुला भवन्ति; न तासु रॊगॊ भवतीह कश चित
     तैस तैर उपायैर विदितं मयैतद; एतानि शिल्पानि मयि सथितानि
 13 वृषभांश चापि जानामि राजन पूजित लक्षणान
     येषां मूत्रम उपाघ्राय अपि वन्ध्या परसूयते
 14 [विराट]
     शतं सहस्राणि समाहितानि; वर्णस्य वर्णस्य विनिश्चिता गुणैः
     पशून सपालान भवते ददाम्य अहं; तवदाश्रया मे पशवॊ भवन्त्व इह
 15 [वै]
     तथा स राज्ञॊ ऽविदितॊ विशां पते; उवास तत्रैव सुखं नरेश्वरः
     न चैनम अन्ये ऽपि विदुः कथं चन; परादाच च तस्मै भरणं यथेप्सितम
  1 [vai]
      sahadevo 'pi gopānāṃ kṛtvā veṣam anuttamam
      bhāṣāṃ caiṣāṃ samāsthāya virāṭam upayād atha
  2 tam āyāntam abhiprekṣya bhrājamānaṃ nararṣabham
      samupasthāya vai rājā papraccha kurunandanam
  3 kasya vā tvaṃ kuto vā tvaṃ kiṃ vā tāta cikīrṣasi
      na hi me dṛṣṭapūrvas tvaṃ tattvaṃ brūhi nararṣabha
  4 sa prāpya rājānam amitratāpanas; tato 'bravīn meghamahaughaniḥsvanaḥ
      vaiśyo 'smi nāmnāham ariṣṭanemir; gosaṃkhya āsaṃ kurupuṃgavānām
  5 vastuṃ tvayīcchāmi viśāṃ variṣṭha; tān rājasiṃhān na hi vedmi pārthān
      na śakyate jīvitum anyakarmaṇā; na ca tvadanyo mama rocate nṛpaḥ
  6 [virāṭa]
      tvaṃ brāhmaṇo yadi vā kṣatriyo 'si; samudranemīśvara rūpavān asi
      ācakṣva me tattvam amitrakarśana; na vaiśyakarma tvayi vidyate samam
  7 kasyāsi rājño viṣayād ihāgataḥ; kiṃ cāpi śilpaṃ tava vidyate kṛtam
      kathaṃ tvam asmāsu nivatsyase sadā; vadasva kiṃ cāpi taveha vetanam
  8 [saha]
      pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ
      tasyāṣṭa śatasāhasrā gavāṃ vargāḥ śataṃ śatāḥ
  9 apare daśasāhasrā dvis tāvantas tathāpare
      teṣāṃ gosaṃkhya āsaṃ vai tantipāleti māṃ viduḥ
  10 bhūtaṃ bhavyaṃ bhaviṣyac ca yac ca saṃkhyā gataṃ kva cit
     na me 'sty aviditaṃ kiṃ cit samantād daśayojanam
 11 guṇāḥ suviditā hy āsan mama tasya mahātmanaḥ
     āsīc ca sa mayā tuṣṭaḥ kururājo yudhiṣṭhiraḥ
 12 kṣipraṃ hi gāvo bahulā bhavanti; na tāsu rogo bhavatīha kaś cit
     tais tair upāyair viditaṃ mayaitad; etāni śilpāni mayi sthitāni
 13 vṛṣabhāṃś cāpi jānāmi rājan pūjita lakṣaṇān
     yeṣāṃ mūtram upāghrāya api vandhyā prasūyate
 14 [virāṭa]
     śataṃ sahasrāṇi samāhitāni; varṇasya varṇasya viniścitā guṇaiḥ
     paśūn sapālān bhavate dadāmy ahaṃ; tvadāśrayā me paśavo bhavantv iha
 15 [vai]
     tathā sa rājño 'vidito viśāṃ pate; uvāsa tatraiva sukhaṃ nareśvaraḥ
     na cainam anye 'pi viduḥ kathaṃ cana; prādāc ca tasmai bharaṇaṃ yathepsitam


Next: Chapter 10