Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 296

  1 [य]
      नापदाम अस्ति मर्यादा न निमित्तं न कारणम
      धर्मस तु विभजत्य अत्र उभयॊः पुण्यपापयॊः
  2 [भीम]
      परातिकाम्य अनयत कृष्णां सभायां परेष्यवत तदा
      न मया निहतस तत्र तेन पराप्ताः सम संशयम
  3 [अर्ज]
      वाचस तीक्ष्णास्थि भेदिन्यः सूतपुत्रेण भाषिताः
      अतितीक्ष्णा मया कषान्तास तेन पराप्तः सम संशयम
  4 [सहदेव]
      शकुनिस तवां यदाजैषीद अक्षद्यूतेन भारत
      स मया न हतस तत्र तेन पराप्ताः सम संशयम
  5 [वै]
      ततॊ युधिष्ठिरॊ राजा नकुलं वाक्यम अब्रवीत
      आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशॊ दश
  6 पानीयम अन्तिके पश्य वृक्षान वाप्य उदकाश्रयान
      इमे हि भरातरः शरान्तास तव तात पिपासिताः
  7 नकुलस तु तथेत्य उक्त्वा शीघ्रम आरुह्य पादमम
      अब्रवीद भरातरं जयेष्ठम अभिवीक्ष्य समन्ततः
  8 पश्यामि बहुलान राजन वृक्षान उदकसंश्रयान
      सारसानां च निर्ह्रादम अत्रॊदकम असंशयम
  9 ततॊ ऽबरवीत सत्यधृतिः कुन्तीपुत्रॊ युधिष्ठिरः
      गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयम आनय
  10 नकुलस तु तथेत्य उक्त्वा भरातुर जयेष्ठस्य शासनात
     पराद्रवद यत्र पानीयं शीघ्रं चैवान्वपद्यत
 11 स दृष्ट्वा विमलं तॊयं सारसैः परिवारितम
     पातु काकस ततॊ वाचम अन्तरिक्षात स शुश्रुवे
 12 मा तात साहसं कार्षीर मम पूर्वपरिग्रहः
     परश्नान उक्त्वा तु माद्रेय ततः पिब हरस्व च
 13 अनादृत्य तु तद वाक्यं नकुलः सुपिपासितः
     अपिबच छीतलं तॊयं पीत्वा च निपपात ह
 14 चिरायमाणे नकुले कुन्तीपुत्रॊ युधिष्ठिरः
     अब्रवीद भरातरं वीरं सहदेवम अरिंदमम
 15 भराता चिरायते तात सहदेव तवाग्रजः
     तं चैवानय सॊदर्यं पानीयं च तवम आनय
 16 सहदेवस तथेत्य उक्त्वा तां दिशं परत्यपद्यत
     ददर्श च हतं भूमौ भरातरं नकुलं तदा
 17 भरातृशॊकाभिसंतप्तस तृषया च परपीडितः
     अभिदुद्राव पानीयं ततॊ वाग अभ्यभाषत
 18 मा तात साहसं कार्षीर मम पूर्वपरिग्रहः
     परश्नान उक्त्वा यथाकामं ततः पिब हरस्व च
 19 अनादृत्य तु तद वाक्यं सहदेवः पिपासितः
     अपिबच छीतलं तॊयं पीत्वा च निपपात ह
 20 अथाब्रवीत स विजयं कुन्तीपुत्रॊ युधिष्ठिरः
     भरातरौ ते चिरगतौ बीभत्सॊ शत्रुकर्शन
     तौ चैवानय भद्रं ते पानीयं च तवम आनय
 21 एवम उक्तॊ गुडाकेशः परगृह्य सशरं धनुः
     आमुक्तखड्गॊ मेधावी तत सरॊ परत्यपद्यत
 22 यतः पुरुषशार्दूलौ पानीय हरणे गतु
     तौ ददर्श हतौ तत्र भरातरौ शवेतवाहनः
 23 परसुप्ताव इव तौ दृष्ट्वा नरसिंहः सुदुःखितः
     धनुर उद्यम्य कौन्तेयॊ वयलॊकयत तद वनम
 24 नापश्यत तत्र किं चित स भूतं तस्मिन महावने
     सव्यसाची ततः शरान्तः पानीयं सॊ ऽभयधावत
 25 अभिधावंस ततॊ वाचम अन्तरिक्षात स शुश्रुवे
     किम आसीद असि पानीयं नैतच छक्यं बलात तवया
 26 कौन्तेय यदि वै परश्नान मयॊक्तान परतिपत्स्यसे
     ततः पास्यसि पानीयं हरिष्यसि च भारत
 27 वारितस तव अब्रवीत पार्थॊ दृश्यमानॊ निवारय
     यावद बाणैर विनिर्भिन्नः पुनर नैवं वदिष्यसि
 28 एवम उक्त्वा ततः पार्थः शरैर अस्त्रानुमन्त्रितैः
     ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन
 29 कर्णिनालीकनाराचान उत्सृजन भरतर्षभ
     अनेकैर इषुसंघातैर अन्तरिक्षं ववर्ष ह
 30 [यक्स]
     किं विघातेन ते पार्थ परश्नान उक्त्वा ततः पिब
     अनुक्त्वा तु ततः परश्नान पीत्वैव न भविष्यसि
 31 [वै]
     स तव अमॊघान इषून मुक्त्वा तृष्णयाभिप्रपीडितः
     अविज्ञायैव तान परश्नान पीत्वैव निपपात ह
 32 अथाब्रवीद भीमसेनं कुन्तीपुत्रॊ युधिष्ठिरः
     नकुलः सहदेवश च बीभत्सुश चापराजितः
 33 चिरं गतास तॊयहेतॊर न चागच्छन्ति भारत
     तांश चैवानय भद्रं ते पानीयं च तवम आनय
 34 भीमसेनस तथेत्य उक्त्वा तां दिशं पत्यपद्यत
     यत्र ते पुरुषव्याघ्रा भरातरॊ ऽसय निपातिताः
 35 तान दृष्ट्वा दुःखितॊ भीमस तृषया च परपीडितः
     अमन्यत महाबाहुः कर्म तद यक्षरक्षसाम
     स चिन्तयाम आस तदा यॊद्धव्यं धरुवम अद्य मे
 36 पास्यामि तावत पानीयम इति पार्थॊ वृकॊदरः
     ततॊ ऽभयधावत पानीयं पिपासुः पुरुषर्षभः
 37 [यक्स]
     मा तात साहसं कार्षीर मम पूर्वपरिग्रहः
     परश्नान उक्त्वा तु कौन्तेय ततः पिब हरस्व च
 38 [वै]
     एवम उक्तस ततॊ भीमॊ यक्षेणामित तेजसा
     अविज्ञायैव तान परश्नान पीत्वैव निपपात ह
 39 ततः कुन्तीसुतॊ राजा विचिन्त्य पुरुषर्षभः
     समुत्थाय महाबाहुर दह्यमानेन चेतसा
 40 अपेतजननिर्घॊषं परविवेश महावनम
     रुरुभिश च वराहैश च पक्षिभिश च निषेवितम
 41 नीलभास्वरवर्णैश च पादपैर उपशॊभितम
     भरमरैर उपगीतं च पक्षिभिश च महायशः
 42 स गच्छन कानने तस्मिन हेमजालपरिष्कृतम
     ददर्श तत सरॊ शरीमान विश्वकर्म कृतं यथा
 43 उपेतं नलिनी जालैः सिन्धुवारैश च वेतसैः
     केतकैः करवीरैश च पिप्पलैश चैव संवृतम
     शरमार्तस तद उपागम्य सरॊ दृष्ट्वाथ विस्मितः
  1 [y]
      nāpadām asti maryādā na nimittaṃ na kāraṇam
      dharmas tu vibhajaty atra ubhayoḥ puṇyapāpayoḥ
  2 [bhīma]
      prātikāmy anayat kṛṣṇāṃ sabhāyāṃ preṣyavat tadā
      na mayā nihatas tatra tena prāptāḥ sma saṃśayam
  3 [arj]
      vācas tīkṣṇāsthi bhedinyaḥ sūtaputreṇa bhāṣitāḥ
      atitīkṣṇā mayā kṣāntās tena prāptaḥ sma saṃśayam
  4 [sahadeva]
      śakunis tvāṃ yadājaiṣīd akṣadyūtena bhārata
      sa mayā na hatas tatra tena prāptāḥ sma saṃśayam
  5 [vai]
      tato yudhiṣṭhiro rājā nakulaṃ vākyam abravīt
      āruhya vṛkṣaṃ mādreya nirīkṣasva diśo daśa
  6 pānīyam antike paśya vṛkṣān vāpy udakāśrayān
      ime hi bhrātaraḥ śrāntās tava tāta pipāsitāḥ
  7 nakulas tu tathety uktvā śīghram āruhya pādamam
      abravīd bhrātaraṃ jyeṣṭham abhivīkṣya samantataḥ
  8 paśyāmi bahulān rājan vṛkṣān udakasaṃśrayān
      sārasānāṃ ca nirhrādam atrodakam asaṃśayam
  9 tato 'bravīt satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ
      gaccha saumya tataḥ śīghraṃ tūrṇaṃ pānīyam ānaya
  10 nakulas tu tathety uktvā bhrātur jyeṣṭhasya śāsanāt
     prādravad yatra pānīyaṃ śīghraṃ caivānvapadyata
 11 sa dṛṣṭvā vimalaṃ toyaṃ sārasaiḥ parivāritam
     pātu kākas tato vācam antarikṣāt sa śuśruve
 12 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ
     praśnān uktvā tu mādreya tataḥ piba harasva ca
 13 anādṛtya tu tad vākyaṃ nakulaḥ supipāsitaḥ
     apibac chītalaṃ toyaṃ pītvā ca nipapāta ha
 14 cirāyamāṇe nakule kuntīputro yudhiṣṭhiraḥ
     abravīd bhrātaraṃ vīraṃ sahadevam ariṃdamam
 15 bhrātā cirāyate tāta sahadeva tavāgrajaḥ
     taṃ caivānaya sodaryaṃ pānīyaṃ ca tvam ānaya
 16 sahadevas tathety uktvā tāṃ diśaṃ pratyapadyata
     dadarśa ca hataṃ bhūmau bhrātaraṃ nakulaṃ tadā
 17 bhrātṛśokābhisaṃtaptas tṛṣayā ca prapīḍitaḥ
     abhidudrāva pānīyaṃ tato vāg abhyabhāṣata
 18 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ
     praśnān uktvā yathākāmaṃ tataḥ piba harasva ca
 19 anādṛtya tu tad vākyaṃ sahadevaḥ pipāsitaḥ
     apibac chītalaṃ toyaṃ pītvā ca nipapāta ha
 20 athābravīt sa vijayaṃ kuntīputro yudhiṣṭhiraḥ
     bhrātarau te ciragatau bībhatso śatrukarśana
     tau caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya
 21 evam ukto guḍākeśaḥ pragṛhya saśaraṃ dhanuḥ
     āmuktakhaḍgo medhāvī tat saro pratyapadyata
 22 yataḥ puruṣaśārdūlau pānīya haraṇe gatu
     tau dadarśa hatau tatra bhrātarau śvetavāhanaḥ
 23 prasuptāv iva tau dṛṣṭvā narasiṃhaḥ suduḥkhitaḥ
     dhanur udyamya kaunteyo vyalokayata tad vanam
 24 nāpaśyat tatra kiṃ cit sa bhūtaṃ tasmin mahāvane
     savyasācī tataḥ śrāntaḥ pānīyaṃ so 'bhyadhāvata
 25 abhidhāvaṃs tato vācam antarikṣāt sa śuśruve
     kim āsīd asi pānīyaṃ naitac chakyaṃ balāt tvayā
 26 kaunteya yadi vai praśnān mayoktān pratipatsyase
     tataḥ pāsyasi pānīyaṃ hariṣyasi ca bhārata
 27 vāritas tv abravīt pārtho dṛśyamāno nivāraya
     yāvad bāṇair vinirbhinnaḥ punar naivaṃ vadiṣyasi
 28 evam uktvā tataḥ pārthaḥ śarair astrānumantritaiḥ
     vavarṣa tāṃ diśaṃ kṛtsnāṃ śabdavedhaṃ ca darśayan
 29 karṇinālīkanārācān utsṛjan bharatarṣabha
     anekair iṣusaṃghātair antarikṣaṃ vavarṣa ha
 30 [yaksa]
     kiṃ vighātena te pārtha praśnān uktvā tataḥ piba
     anuktvā tu tataḥ praśnān pītvaiva na bhaviṣyasi
 31 [vai]
     sa tv amoghān iṣūn muktvā tṛṣṇayābhiprapīḍitaḥ
     avijñāyaiva tān praśnān pītvaiva nipapāta ha
 32 athābravīd bhīmasenaṃ kuntīputro yudhiṣṭhiraḥ
     nakulaḥ sahadevaś ca bībhatsuś cāparājitaḥ
 33 ciraṃ gatās toyahetor na cāgacchanti bhārata
     tāṃś caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya
 34 bhīmasenas tathety uktvā tāṃ diśaṃ patyapadyata
     yatra te puruṣavyāghrā bhrātaro 'sya nipātitāḥ
 35 tān dṛṣṭvā duḥkhito bhīmas tṛṣayā ca prapīḍitaḥ
     amanyata mahābāhuḥ karma tad yakṣarakṣasām
     sa cintayām āsa tadā yoddhavyaṃ dhruvam adya me
 36 pāsyāmi tāvat pānīyam iti pārtho vṛkodaraḥ
     tato 'bhyadhāvat pānīyaṃ pipāsuḥ puruṣarṣabhaḥ
 37 [yaksa]
     mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ
     praśnān uktvā tu kaunteya tataḥ piba harasva ca
 38 [vai]
     evam uktas tato bhīmo yakṣeṇāmita tejasā
     avijñāyaiva tān praśnān pītvaiva nipapāta ha
 39 tataḥ kuntīsuto rājā vicintya puruṣarṣabhaḥ
     samutthāya mahābāhur dahyamānena cetasā
 40 apetajananirghoṣaṃ praviveśa mahāvanam
     rurubhiś ca varāhaiś ca pakṣibhiś ca niṣevitam
 41 nīlabhāsvaravarṇaiś ca pādapair upaśobhitam
     bhramarair upagītaṃ ca pakṣibhiś ca mahāyaśaḥ
 42 sa gacchan kānane tasmin hemajālapariṣkṛtam
     dadarśa tat saro śrīmān viśvakarma kṛtaṃ yathā
 43 upetaṃ nalinī jālaiḥ sindhuvāraiś ca vetasaiḥ
     ketakaiḥ karavīraiś ca pippalaiś caiva saṃvṛtam
     śramārtas tad upāgamya saro dṛṣṭvātha vismitaḥ


Next: Chapter 297