Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 289

  1 [वै]
      सा तु कन्या महाराज बराह्मणं संशितव्रतम
      तॊषयाम आस शुद्धेन मनसा संशितव्रता
  2 परातर आयास्य इत्य उक्त्वा कदा चिद दविजसत्तमः
      तत आयाति राजेन्द्र साये रात्राव अथॊ पुनः
  3 तं च सर्वासु वेलासु भक्ष्यभॊज्य परतिश्रयैः
      पूजयाम आस सा कन्या वर्धमानैस तु सर्वदा
  4 अन्नादि समुदाचारः शय्यासनकृतस तथा
      दिवसे दिवसे तस्य वर्धते न तु हीयते
  5 निर्भर्त्सनापवादैश च तथैवाप्रियया गिरा
      बराह्मणस्य पृथा राजन न चकाराप्रियं तदा
  6 वयस्ते काले पुनॊ चैति न चैति बहुशॊ दविजः
      दुर्लभ्यम अपि चैवान्नं दीयताम इति सॊ ऽबरवीत
  7 कृतम एव च तत सर्वं पृथा तस्मै नयवेदयत
      शिष्यवत पुत्रवच चैव सवसृवच च सुसंयता
  8 यथॊपजॊषं राजेन्द्र दविजातिप्रवरस्य सा
      परीतिम उत्पादयाम आस कन्या यत्नैर अनिन्दिता
  9 तस्यास तु शीलवृत्तेन तुतॊष दविजसत्तमः
      अवधानेन भूयॊ ऽसय परं यत्नम अथाकरॊत
  10 तां परभाते च साये च पिता पप्रच्छ भारत
     अपि तुष्यति ते पुत्रि बराह्मणः परिचर्यया
 11 तं सा परमम इत्य एव परत्युवाच यशस्विनी
     ततः परीतिम अवापाग्र्यां कुन्तिभॊजॊ महामनः
 12 ततः संवत्सरे पूर्णे यदासौ जपतां वरः
     नापश्यद दुष्कृतं किं चित पृथायाः सौहृदे रतः
 13 ततः परीतमना भूत्वा स एनां बराह्मणॊ ऽबरवीत
     परीतॊ ऽसमि परमं भद्रे परिचारेण ते शुभे
 14 वरान वृणीष्व कल्याणि दुरापान मानुषैर इह
     यैस तवं सीमन्तिनीः सर्वा यशसाभिभविष्यसि
 15 [उन्ती]
     कृतानि मम सर्वाणि यस्या मे वेदवित्तम
     तवं परसन्नः पिता चैव कृतं विप्र वरैर मम
 16 [बरा]
     यदि नेच्छसि भद्रे तवं वरं मत्तः शुचिस्मिते
     इमं मन्त्रं गृहाण तवम आह्वानाय दिवौकसाम
 17 यं यं देवं तवम एतेन मन्त्रेणावाहयिष्यसि
     तेन तेन वशे भद्रे सथातव्यं ते भविष्यति
 18 अकामॊ वा सकामॊ वा न स नैष्यति ते वशम
     विबुधॊ मन्त्रसंशान्तॊ वाक्ये भृत्य इवानतः
 19 [वै]
     न शशाक दवितीयं सा परत्याख्यातुम अनिन्दिता
     तं वै दविजातिप्रवरं तदा शापभयान नृप
 20 ततस ताम अनवद्याङ्गीं गराहयाम आस वै दविजः
     मन्त्रग्रामं तदा राजन्न अथर्वशिरसि शरुतम
 21 तं परदाय तु राजेन्द्र कुन्तिभॊजम उवाच ह
     उषितॊ ऽसमि सुखं राजन कन्यया परितॊषितः
 22 तव गेहे सुविहितः सदा सुप्रतिपूजितः
     साधयिष्यामहे तावद इत्य उक्त्वान्तरधीयत
 23 स तु राजा दविजं दृष्ट्वा तत्रैवान्तर हितं तदा
     बभूव विस्मयाविष्टः पृथां च समपूजयत
  1 [vai]
      sā tu kanyā mahārāja brāhmaṇaṃ saṃśitavratam
      toṣayām āsa śuddhena manasā saṃśitavratā
  2 prātar āyāsya ity uktvā kadā cid dvijasattamaḥ
      tata āyāti rājendra sāye rātrāv atho punaḥ
  3 taṃ ca sarvāsu velāsu bhakṣyabhojya pratiśrayaiḥ
      pūjayām āsa sā kanyā vardhamānais tu sarvadā
  4 annādi samudācāraḥ śayyāsanakṛtas tathā
      divase divase tasya vardhate na tu hīyate
  5 nirbhartsanāpavādaiś ca tathaivāpriyayā girā
      brāhmaṇasya pṛthā rājan na cakārāpriyaṃ tadā
  6 vyaste kāle puno caiti na caiti bahuśo dvijaḥ
      durlabhyam api caivānnaṃ dīyatām iti so 'bravīt
  7 kṛtam eva ca tat sarvaṃ pṛthā tasmai nyavedayat
      śiṣyavat putravac caiva svasṛvac ca susaṃyatā
  8 yathopajoṣaṃ rājendra dvijātipravarasya sā
      prītim utpādayām āsa kanyā yatnair aninditā
  9 tasyās tu śīlavṛttena tutoṣa dvijasattamaḥ
      avadhānena bhūyo 'sya paraṃ yatnam athākarot
  10 tāṃ prabhāte ca sāye ca pitā papraccha bhārata
     api tuṣyati te putri brāhmaṇaḥ paricaryayā
 11 taṃ sā paramam ity eva pratyuvāca yaśasvinī
     tataḥ prītim avāpāgryāṃ kuntibhojo mahāmanaḥ
 12 tataḥ saṃvatsare pūrṇe yadāsau japatāṃ varaḥ
     nāpaśyad duṣkṛtaṃ kiṃ cit pṛthāyāḥ sauhṛde rataḥ
 13 tataḥ prītamanā bhūtvā sa enāṃ brāhmaṇo 'bravīt
     prīto 'smi paramaṃ bhadre paricāreṇa te śubhe
 14 varān vṛṇīṣva kalyāṇi durāpān mānuṣair iha
     yais tvaṃ sīmantinīḥ sarvā yaśasābhibhaviṣyasi
 15 [untī]
     kṛtāni mama sarvāṇi yasyā me vedavittama
     tvaṃ prasannaḥ pitā caiva kṛtaṃ vipra varair mama
 16 [brā]
     yadi necchasi bhadre tvaṃ varaṃ mattaḥ śucismite
     imaṃ mantraṃ gṛhāṇa tvam āhvānāya divaukasām
 17 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi
     tena tena vaśe bhadre sthātavyaṃ te bhaviṣyati
 18 akāmo vā sakāmo vā na sa naiṣyati te vaśam
     vibudho mantrasaṃśānto vākye bhṛtya ivānataḥ
 19 [vai]
     na śaśāka dvitīyaṃ sā pratyākhyātum aninditā
     taṃ vai dvijātipravaraṃ tadā śāpabhayān nṛpa
 20 tatas tām anavadyāṅgīṃ grāhayām āsa vai dvijaḥ
     mantragrāmaṃ tadā rājann atharvaśirasi śrutam
 21 taṃ pradāya tu rājendra kuntibhojam uvāca ha
     uṣito 'smi sukhaṃ rājan kanyayā paritoṣitaḥ
 22 tava gehe suvihitaḥ sadā supratipūjitaḥ
     sādhayiṣyāmahe tāvad ity uktvāntaradhīyata
 23 sa tu rājā dvijaṃ dṛṣṭvā tatraivāntar hitaṃ tadā
     babhūva vismayāviṣṭaḥ pṛthāṃ ca samapūjayat


Next: Chapter 290