Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 284

  1 [जनम]
      यत तत तदा महाब्रह्मँल लॊमशॊ वाक्यम अब्रवीत
      इन्द्रस्य वचनाद एत्य पाण्डुपुत्रं युधिष्ठिरम
  2 यच चापि ते भयं तीव्रं न च कीर्तयसे कव चित
      तच चाप्य अपहरिष्यामि सव्यसाचाव इहागते
  3 किं नु तद विदुषां शरेष्ठ कर्णं परति महद भयम
      आसीन न च स धर्मात्मा कथयाम आस कस्य चित
  4 [वै]
      अहं ते राजशार्दूल कथयामि कथाम इमाम
      पृच्छते भरतश्रेष्ठ शुश्रूषस्व गिरं मम
  5 दवादशे समतिक्रान्ते वर्षे पराप्ते तरयॊदशे
      पाण्डूनां हितकृच छक्रः कर्णं भिक्षितुम उद्यतः
  6 अभिप्रायम अथॊ जञात्वा महेन्द्रस्य विभावसुः
      कुण्डलार्थे महाराज सूर्यः कर्णम उपागमत
  7 महार्हे शयने वीरं सपर्ध्यास्तरण संवृते
      शयानम अभिविश्वस्तं बरह्मण्यं सत्यवादिनम
  8 सवप्नान्ते निशि राजेन्द्र दर्शयाम आस रश्मिवान
      कृपया परयाविष्टः पुत्रस्नेहाच च भारत
  9 बराह्मणॊ वेदविद भूत्वा सूर्यॊ यॊगाद धि रूपवान
      हितार्थम अब्रवीत कर्णं सान्त्वपूर्वम इदं वचः
  10 कर्ण मद्वचनं तात शृणु सत्यभृतां वर
     बरुवतॊ ऽदय महाबाहॊ सौहृदात परमं हितम
 11 उपायास्यति शक्रस तवां पाण्डवानां हितेप्सया
     बराह्मण छद्मना कर्ण कुण्डलापजिहीर्षया
 12 विदितं तेन शीलं ते सर्वस्य जगतस तथा
     यथा तवं भिक्षितः सद्भिर ददास्य एव न याचसे
 13 तवं हि तात ददास्य एव बराह्मणेभ्यः परयाचितः
     वित्तं यच चान्यद अप्य आहुर न परत्याख्यासि कर्हि चित
 14 तं तवाम एवंविधं जञात्वा सवयं वै पाकशासनः
     आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम
 15 तस्मै परयाचमानाय न देये कुण्डले तवया
     अनुनेयः परं शक्त्या शरेय एतद धि ते परम
 16 कुण्डलार्थे बरुवंस तात कारणैर बहुभिस तवया
     अन्यैर बहुविधैर वित्तैः स निवार्यः पुनः पुनः
 17 रत्नैः सत्रीभिस तथा भॊगैर धनैर बहुविधैर अपि
     निदर्शनैश च बहुभिः कुण्डलेप्सुः पुरंदरः
 18 यदि दास्यसि कर्ण तवं सहजे कुण्डले शुभे
     आयुर अः परक्षयं गत्वा मृत्यॊर वशम उपेष्यसि
 19 कवचेन च संयुक्तः कुण्डलाभ्यां च मानद
     अवध्यस तवं रणे ऽरीणाम इति विद्धि वचॊ मम
 20 अमृताद उत्थितं हय एतद उभयं रत्नसंभवम
     तस्माद रक्ष्यं तवया कर्ण जीवितं चेत परियं तव
 21 [कर्ण]
     कॊ माम एवं भवान पराह दर्शयन सौहृदं परम
     कामया भगवन बरूहि हॊ भवान दविज वेषधृक
 22 [बरा]
     अहं तात सहस्रांशुः सौहृदात तवां निदर्शये
     कुरुष्वैतद वचॊ मे तवम एतच छरेयॊ परं हि ते
 23 [कर्ण]
     शरेय एव ममात्यन्तं यस्य मे गॊपतिः परभुः
     परवक्ताद्य हितान्वेषी शृणु चेदं वचॊ मम
 24 परसादये तवां वरदं परणयाच च बरवीम्य अहम
     न निवार्यॊ वरताद अस्माद अहं यद्य अस्मि ते परियः
 25 वरतं वै मम लॊकॊ ऽयं वेत्ति कृत्स्नॊ विभावसॊ
     यथाहं दविजमुख्येभ्यॊ दद्यां पराणान अपि धरुवम
 26 यद्य आगच्छति शक्रॊ मां बराह्मण छद्मनावृतः
     हितार्थं पाण्डुपुत्राणां खेचरॊत्तम भिक्षितुम
 27 दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चॊत्तमम
     न मे कीर्तिः परणश्येत तरिषु लॊकेषु विश्रुता
 28 मद्विधस्यायशस्यं हि न युक्तं पराणरक्षणम
     युक्तंहि यशसा युक्तं मरणं लॊकसंमतम
 29 सॊ ऽहम इन्द्राय दास्यामि कुण्डले सह वर्मणा
     यदि मां बलवृत्रघ्नॊ भिक्षार्थम उपयास्यति
 30 हितार्थं पाण्डुपुत्राणां कुण्डले मे परयाचितुम
     तन मे कीर्तिकरं लॊके तस्याकीर्तिर भविष्यति
 31 वृणॊमि कीर्तिं लॊके हि जीवितेनापि भानुमन
     कीर्तिमान अश्नुते सवर्गं हीनकीर्तिस तु नश्यति
 32 कीर्तिर हि पुरुषं लॊके संजीवयति मातृवत
     अकीर्तिर जीवितं हन्ति जीवतॊ ऽपि शरीरिणः
 33 अयं पुराणः शलॊकॊ हि सवयं गीतॊ विभावसॊ
     धात्रा लॊकेश्वर यथा कीर्तिर आयुर नरस्य वै
 34 पुरुषस्य परे लॊके कीर्तिर एव परायणम
     इह लॊके विशुद्धा च कीर्तिर आयुर विवर्धनी
 35 सॊ ऽहं शरीरजे दत्त्वा कीर्तिं पराप्स्यामि शाश्वतीम
     दत्त्वा च विधिवद दानं बराह्मणेभ्यॊ यथाविधि
 36 हुत्वा शरीरं संग्रामे कृत्वा कर्म सुदुष्करम
     विजित्य वा परान आजौ यशॊ पराप्स्यामि केवलम
 37 भीतानाम अभयं दत्त्वा संग्रामे जीवितार्थिनाम
     वृद्धान बालान दविजातींश च मॊक्षयित्वा महाभयात
 38 पराप्स्यामि परमं लॊके यशः सवर्भानु सूदन
     जीवितेनापि मे रक्ष्या कीर्तिस तद विद्धि मे वरतम
 39 सॊ ऽहं दत्त्वा मघवते भिक्षाम एताम अनुत्तमाम
     बराह्मण छद्मिने देवलॊके गन्ता परां गतिम
  1 [janam]
      yat tat tadā mahābrahmaṁl lomaśo vākyam abravīt
      indrasya vacanād etya pāṇḍuputraṃ yudhiṣṭhiram
  2 yac cāpi te bhayaṃ tīvraṃ na ca kīrtayase kva cit
      tac cāpy apahariṣyāmi savyasācāv ihāgate
  3 kiṃ nu tad viduṣāṃ śreṣṭha karṇaṃ prati mahad bhayam
      āsīn na ca sa dharmātmā kathayām āsa kasya cit
  4 [vai]
      ahaṃ te rājaśārdūla kathayāmi kathām imām
      pṛcchate bharataśreṣṭha śuśrūṣasva giraṃ mama
  5 dvādaśe samatikrānte varṣe prāpte trayodaśe
      pāṇḍūnāṃ hitakṛc chakraḥ karṇaṃ bhikṣitum udyataḥ
  6 abhiprāyam atho jñātvā mahendrasya vibhāvasuḥ
      kuṇḍalārthe mahārāja sūryaḥ karṇam upāgamat
  7 mahārhe śayane vīraṃ spardhyāstaraṇa saṃvṛte
      śayānam abhiviśvastaṃ brahmaṇyaṃ satyavādinam
  8 svapnānte niśi rājendra darśayām āsa raśmivān
      kṛpayā parayāviṣṭaḥ putrasnehāc ca bhārata
  9 brāhmaṇo vedavid bhūtvā sūryo yogād dhi rūpavān
      hitārtham abravīt karṇaṃ sāntvapūrvam idaṃ vacaḥ
  10 karṇa madvacanaṃ tāta śṛṇu satyabhṛtāṃ vara
     bruvato 'dya mahābāho sauhṛdāt paramaṃ hitam
 11 upāyāsyati śakras tvāṃ pāṇḍavānāṃ hitepsayā
     brāhmaṇa chadmanā karṇa kuṇḍalāpajihīrṣayā
 12 viditaṃ tena śīlaṃ te sarvasya jagatas tathā
     yathā tvaṃ bhikṣitaḥ sadbhir dadāsy eva na yācase
 13 tvaṃ hi tāta dadāsy eva brāhmaṇebhyaḥ prayācitaḥ
     vittaṃ yac cānyad apy āhur na pratyākhyāsi karhi cit
 14 taṃ tvām evaṃvidhaṃ jñātvā svayaṃ vai pākaśāsanaḥ
     āgantā kuṇḍalārthāya kavacaṃ caiva bhikṣitum
 15 tasmai prayācamānāya na deye kuṇḍale tvayā
     anuneyaḥ paraṃ śaktyā śreya etad dhi te param
 16 kuṇḍalārthe bruvaṃs tāta kāraṇair bahubhis tvayā
     anyair bahuvidhair vittaiḥ sa nivāryaḥ punaḥ punaḥ
 17 ratnaiḥ strībhis tathā bhogair dhanair bahuvidhair api
     nidarśanaiś ca bahubhiḥ kuṇḍalepsuḥ puraṃdaraḥ
 18 yadi dāsyasi karṇa tvaṃ sahaje kuṇḍale śubhe
     āyur aḥ prakṣayaṃ gatvā mṛtyor vaśam upeṣyasi
 19 kavacena ca saṃyuktaḥ kuṇḍalābhyāṃ ca mānada
     avadhyas tvaṃ raṇe 'rīṇām iti viddhi vaco mama
 20 amṛtād utthitaṃ hy etad ubhayaṃ ratnasaṃbhavam
     tasmād rakṣyaṃ tvayā karṇa jīvitaṃ cet priyaṃ tava
 21 [karṇa]
     ko mām evaṃ bhavān prāha darśayan sauhṛdaṃ param
     kāmayā bhagavan brūhi ho bhavān dvija veṣadhṛk
 22 [brā]
     ahaṃ tāta sahasrāṃśuḥ sauhṛdāt tvāṃ nidarśaye
     kuruṣvaitad vaco me tvam etac chreyo paraṃ hi te
 23 [karṇa]
     śreya eva mamātyantaṃ yasya me gopatiḥ prabhuḥ
     pravaktādya hitānveṣī śṛṇu cedaṃ vaco mama
 24 prasādaye tvāṃ varadaṃ praṇayāc ca bravīmy aham
     na nivāryo vratād asmād ahaṃ yady asmi te priyaḥ
 25 vrataṃ vai mama loko 'yaṃ vetti kṛtsno vibhāvaso
     yathāhaṃ dvijamukhyebhyo dadyāṃ prāṇān api dhruvam
 26 yady āgacchati śakro māṃ brāhmaṇa chadmanāvṛtaḥ
     hitārthaṃ pāṇḍuputrāṇāṃ khecarottama bhikṣitum
 27 dāsyāmi vibudhaśreṣṭha kuṇḍale varma cottamam
     na me kīrtiḥ praṇaśyeta triṣu lokeṣu viśrutā
 28 madvidhasyāyaśasyaṃ hi na yuktaṃ prāṇarakṣaṇam
     yuktaṃhi yaśasā yuktaṃ maraṇaṃ lokasaṃmatam
 29 so 'ham indrāya dāsyāmi kuṇḍale saha varmaṇā
     yadi māṃ balavṛtraghno bhikṣārtham upayāsyati
 30 hitārthaṃ pāṇḍuputrāṇāṃ kuṇḍale me prayācitum
     tan me kīrtikaraṃ loke tasyākīrtir bhaviṣyati
 31 vṛṇomi kīrtiṃ loke hi jīvitenāpi bhānuman
     kīrtimān aśnute svargaṃ hīnakīrtis tu naśyati
 32 kīrtir hi puruṣaṃ loke saṃjīvayati mātṛvat
     akīrtir jīvitaṃ hanti jīvato 'pi śarīriṇaḥ
 33 ayaṃ purāṇaḥ śloko hi svayaṃ gīto vibhāvaso
     dhātrā lokeśvara yathā kīrtir āyur narasya vai
 34 puruṣasya pare loke kīrtir eva parāyaṇam
     iha loke viśuddhā ca kīrtir āyur vivardhanī
 35 so 'haṃ śarīraje dattvā kīrtiṃ prāpsyāmi śāśvatīm
     dattvā ca vidhivad dānaṃ brāhmaṇebhyo yathāvidhi
 36 hutvā śarīraṃ saṃgrāme kṛtvā karma suduṣkaram
     vijitya vā parān ājau yaśo prāpsyāmi kevalam
 37 bhītānām abhayaṃ dattvā saṃgrāme jīvitārthinām
     vṛddhān bālān dvijātīṃś ca mokṣayitvā mahābhayāt
 38 prāpsyāmi paramaṃ loke yaśaḥ svarbhānu sūdana
     jīvitenāpi me rakṣyā kīrtis tad viddhi me vratam
 39 so 'haṃ dattvā maghavate bhikṣām etām anuttamām
     brāhmaṇa chadmine devaloke gantā parāṃ gatim


Next: Chapter 285