Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 279

  1 [मार्क]
      अथ कन्याप्रदाने स तम एवार्थं विचिन्तयन
      समानिन्ये च तत सर्वं भाण्डं वैवाहिकं नृपः
  2 ततॊ वृद्धान दविजान सर्वान ऋत्विजः सपुरॊहितान
      समाहूय तिथौ पुण्ये परययौ सह कन्यया
  3 मेध्यारण्यं स गत्वा च दयुमत्सेनाश्रमं नृपः
      पद्भ्याम एव दविजैः सार्धं राजर्षिं तम उपागमत
  4 तत्रापश्यन महाभागं शालवृक्षम उपाश्रितम
      कौश्यां बृस्यां समासीनं चक्षुर हीनं नृपं तदा
  5 स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः
      वाचा सुनियतॊ भूत्वा चकारात्म निवेदनम
  6 तस्यार्घ्यम आसनं चैव गां चावेद्य स धर्मवित
      किम आगमनम इत्य एवं राजा राजानम अब्रवीत
  7 तस्य सर्वम अभिप्रायम इतिकर्तव्यतां च ताम
      सत्यवन्तं समुद्दिश्य सर्वम एव नयवेदयत
  8 [अष्वपति]
      सावित्री नाम राजर्षे कन्येयं मम शॊभना
      तां सवधर्मेण धर्मज्ञ सनुषार्थे तवं गृहाण मे
  9 चयुताः सम राज्याद वनवासम आश्रिताश; चराम धर्मं नियतास तपस्विनः
      कथं तव अनर्हा वनवासम आश्रमे; सहिष्यते कलेशम इमं सुता तव
  10 [अष्वपति]
     सुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहम एव च
     न मद्विधे युज्यति वाक्यम ईदृशं; विनिश्चयेनाभिगतॊ ऽसमि ते नृप
 11 आशां नार्हसि मे हन्तुं सौहृदाद रणयेन च
     अभितश चागतं परेम्णा परत्याख्यातुं न मार्हसि
 12 अनुरूपॊ हि संयॊगे तवं ममाहं तवापि च
     सनुषां परतीच्छ मे कन्यां भार्यां सत्यवतः सुताम
 13 [दयुमत्सेन]
     पूर्वम एवाभिलषितः संभन्धॊ मे तवया सह
     भरष्टराज्यस तव अहम इति तत एतद विचारितम
 14 अभिप्रायस तव अयं यॊ मे पूर्वम एवाभिकाङ्क्षितः
     स निर्वर्ततु मे ऽदयैव काङ्क्षितॊ हय असि मे ऽतिथिः
 15 [मार्क]
     ततः सर्वान समानीय दविजान आश्रमवासिनः
     यथाविधि समुद्वाहं कारयाम आसतुर नृपौ
 16 दत्त्वा तव अश्वपतिः कन्यां यथार्हं च परिच्छदम
     ययौ सवम एव भवनं युक्तः परमया मुदा
 17 सत्यवान अपि भार्यां तां लब्ध्वा सर्वगुणान्विताम
     मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम
 18 गते पितरि सर्वाणि संन्यस्याभरणानि सा
     जगृहे वल्कलान्य एव वस्त्रं काषायम एव च
 19 परिचारैर गुणैश चैव परश्रयेण दमेन च
     सर्वकामक्रियाभिश च सर्वेषां तुष्टिम आवहत
 20 शवश्रूं शरीरसत्कारैः सर्वैर आछादनादिभिः
     शवशुरं देवकार्यैश च वाचः संयमनेन च
 21 तथैव परियवादेन नैपुणेन शमेन च
     रहॊ चैवॊपचारेण भर्तारं पर्यतॊषयत
 22 एवं तत्राश्रमे तेषां तदा निवसतां सताम
     कालस तपस्यतां कश चिद अतिचक्राम अभारत
 23 सावित्र्यास तु शयानायास तिष्ठन्त्याश च दिवानिशम
     नारदेन यद उक्तं तद वाक्यं मनसि वर्तते
  1 [mārk]
      atha kanyāpradāne sa tam evārthaṃ vicintayan
      samāninye ca tat sarvaṃ bhāṇḍaṃ vaivāhikaṃ nṛpaḥ
  2 tato vṛddhān dvijān sarvān ṛtvijaḥ sapurohitān
      samāhūya tithau puṇye prayayau saha kanyayā
  3 medhyāraṇyaṃ sa gatvā ca dyumatsenāśramaṃ nṛpaḥ
      padbhyām eva dvijaiḥ sārdhaṃ rājarṣiṃ tam upāgamat
  4 tatrāpaśyan mahābhāgaṃ śālavṛkṣam upāśritam
      kauśyāṃ bṛsyāṃ samāsīnaṃ cakṣur hīnaṃ nṛpaṃ tadā
  5 sa rājā tasya rājarṣeḥ kṛtvā pūjāṃ yathārhataḥ
      vācā suniyato bhūtvā cakārātma nivedanam
  6 tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit
      kim āgamanam ity evaṃ rājā rājānam abravīt
  7 tasya sarvam abhiprāyam itikartavyatāṃ ca tām
      satyavantaṃ samuddiśya sarvam eva nyavedayat
  8 [aṣvapati]
      sāvitrī nāma rājarṣe kanyeyaṃ mama śobhanā
      tāṃ svadharmeṇa dharmajña snuṣārthe tvaṃ gṛhāṇa me
  9 cyutāḥ sma rājyād vanavāsam āśritāś; carāma dharmaṃ niyatās tapasvinaḥ
      kathaṃ tv anarhā vanavāsam āśrame; sahiṣyate kleśam imaṃ sutā tava
  10 [aṣvapati]
     sukhaṃ ca duḥkhaṃ ca bhavābhavātmakaṃ; yadā vijānāti sutāham eva ca
     na madvidhe yujyati vākyam īdṛśaṃ; viniścayenābhigato 'smi te nṛpa
 11 āśāṃ nārhasi me hantuṃ sauhṛdād raṇayena ca
     abhitaś cāgataṃ premṇā pratyākhyātuṃ na mārhasi
 12 anurūpo hi saṃyoge tvaṃ mamāhaṃ tavāpi ca
     snuṣāṃ pratīccha me kanyāṃ bhāryāṃ satyavataḥ sutām
 13 [dyumatsena]
     pūrvam evābhilaṣitaḥ saṃbhandho me tvayā saha
     bhraṣṭarājyas tv aham iti tata etad vicāritam
 14 abhiprāyas tv ayaṃ yo me pūrvam evābhikāṅkṣitaḥ
     sa nirvartatu me 'dyaiva kāṅkṣito hy asi me 'tithiḥ
 15 [mārk]
     tataḥ sarvān samānīya dvijān āśramavāsinaḥ
     yathāvidhi samudvāhaṃ kārayām āsatur nṛpau
 16 dattvā tv aśvapatiḥ kanyāṃ yathārhaṃ ca paricchadam
     yayau svam eva bhavanaṃ yuktaḥ paramayā mudā
 17 satyavān api bhāryāṃ tāṃ labdhvā sarvaguṇānvitām
     mumude sā ca taṃ labdhvā bhartāraṃ manasepsitam
 18 gate pitari sarvāṇi saṃnyasyābharaṇāni sā
     jagṛhe valkalāny eva vastraṃ kāṣāyam eva ca
 19 paricārair guṇaiś caiva praśrayeṇa damena ca
     sarvakāmakriyābhiś ca sarveṣāṃ tuṣṭim āvahat
 20 śvaśrūṃ śarīrasatkāraiḥ sarvair āchādanādibhiḥ
     śvaśuraṃ devakāryaiś ca vācaḥ saṃyamanena ca
 21 tathaiva priyavādena naipuṇena śamena ca
     raho caivopacāreṇa bhartāraṃ paryatoṣayat
 22 evaṃ tatrāśrame teṣāṃ tadā nivasatāṃ satām
     kālas tapasyatāṃ kaś cid aticakrām abhārata
 23 sāvitryās tu śayānāyās tiṣṭhantyāś ca divāniśam
     nāradena yad uktaṃ tad vākyaṃ manasi vartate


Next: Chapter 280