Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 275

  1 [मार्क]
      स हत्वा रावणं कषुद्रं राक्षसेन्द्रं सुरद्विषम
      बभूव हृष्टः ससुहृद रामः सौमित्रिणा सह
  2 ततॊ हते दशग्रीवे देवाः सर्षिपुरॊगमाः
      आशीर्भिर जय युक्ताभिर आनर्चुस तं महाभुजम
  3 रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः
      गन्धर्वाः पुष्पवर्षैश च वाग भिश च तरिदशालयाः
  4 पूजयित्वा यथा रामं परतिजग्मुर यथागतम
      तन महॊत्सव संकाशम आसीद आकाशम अच्युत
  5 ततॊ हत्वा दशग्रीवं लङ्कां रामॊ मया यशाः
      विभीषणाय परददौ परभुः परपुरंजयः
  6 ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम
      अविन्ध्यॊ नाम सुप्रज्ञॊ वृद्धामात्यॊ विनिर्ययौ
  7 उवाच च महात्मानं काकुत्स्थं दैन्यम आस्थितम
      परतीच्छ देवीं सद्वृत्तां महात्मञ जानकीम इति
  8 एतच छरुत्वा वचस तस्माद अवतीर्य रथॊत्तमात
      बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः
  9 तां दृष्ट्वा चारुसर्वाङ्गीं जटिलां कृष्णवाससम
      मलॊपचितसर्वाङ्गीं जटिलां कृष्णवाससम
  10 उवाच रामॊ वैदेहीं परामर्शविशङ्कितः
     गच्छ वैदेहि मुक्ता तवं यत कार्यं तन मया कृतम
 11 माम आसाद्य पतिं भद्रे न तवं राक्षस वेश्मनि
     जरां वरजेथा इति मे निहतॊ ऽसौ निशाचरः
 12 कथं हय अस्मद्विधॊ जातु जानन धर्मविनिश्चयम
     परहस्तगतां नारीं मुहूर्तम अपि धारयेत
 13 सुवृत्ताम असुवृत्तां वाप्य अहं तवाम अद्य मैथिलि
     नॊत्सहे परिभॊगाय शवावलीढं हविर यथा
 14 ततः सा सहसा बाला तच छरुत्वा दारुणं वचः
     पपात देवी वयथिता निकृत्ता कदली यथा
 15 यॊ हय अस्या हर्षसंभूतॊ मुखरागस तदाभवत
     कषणेन स पुनर भरष्टॊ निःश्वासाद इव दर्पणे
 16 ततस ते हरयः सर्वे तच छरुत्वा राम भाषितम
     गतासुकल्पा निश्चेष्टा बभूवुः सह लक्ष्मणाः
 17 ततॊ देवॊ विशुद्धात्मा विमानेन चतुर्मुखः
     पितामहॊ जगत सरष्टा दर्शयाम आस राघवम
 18 शक्रश चाग्निश च वायुश च यमॊ वरुण एव च
     यक्षाधिपश च भगवांस तथा सप्तर्षयॊ ऽमलाः
 19 राजा दशरथश चैव दिव्यभास्वरमूर्तिमान
     विमानेन महार्हेण हंसयुक्तेन भास्वता
 20 ततॊ ऽनतरिक्षं तत सर्वं देवगन्धर्वसंकुलम
     शुशुभे तारका चित्रं शरदीव नभस्तलम
 21 तत उत्थाय वैदेहि तेषां मध्ये यशस्विनी
     उवाच वाक्यं कल्याणी रामं पृथुल वक्षसम
 22 राजपुत्र न ते कॊपं करॊमि विदिता हि मे
     गतिः सत्रीणां नराणां च शृणु चेदं वचॊ मम
 23 अन्तश चरति भूतानां मातरिश्वा सदागतिः
     स मे विमुञ्चतु पराणान यदि पापं चराम्य अहम
 24 अगिर आपस तथाकाशं पृथिवी वायुर एव च
     विमुञ्चन्तु मम पराणान यदि पापं चराम्य अहम
 25 ततॊ ऽनतरिक्षे वाग आसीत सर्वा विश्रावयन दिशः
     पुण्या संहर्षणी तेषां वानराणां महात्मनाम
 26 [वायु]
     भॊ भॊ राघव सत्यं वै वायुर अस्मि सदागतिः
     अपापा मैथिली राजन संगच्छ सह भार्यया
 27 [अग्निर]
     अहम अन्तः शरीरस्थॊ भूतानां रघुनन्दन
     सुसूक्ष्मम अपि काकुत्स्थ मैथिली नापराध्यति
 28 [वरुण]
     रसा वै मत्प्रसूता हि भूतदेहेषु राघव
     अहं वै तवां परब्रवीमि मैथिली परतिगृह्यताम
 29 [बरह्मा]
     पुत्र नैतद इहाश्चर्यं तवयि राजर्षिधर्मिणि
     साधॊ सद्वृत्तमार्गस्थे शृणु चेदं वचॊ मम
 30 शत्रुर एष तवया वीर देवगन्धर्वभॊगिनाम
     यक्षाणां दानवानां च महर्षीणां च पातितः
 31 अवध्यः सर्वभूतानां मत्प्रसादात पुराभवत
     कस्माच चित कारणात पापः कं चित कालम उपेक्षितः
 32 वधार्थम आत्मनस तेन हृता सीता दुरात्मना
     नलकूबर शापेन रक्षा चास्याः कृता मया
 33 यदि हय अकामाम आसेवेत सत्रियम अन्याम अपि धरुवम
     शतधास्य फलेद देह इत्य उक्तः सॊ ऽभवत पुरा
 34 नात्र शङ्का तवया कार्या परतीछेमां महाद्युते
     कृतं तवया महत कार्यं देवानाम अमरप्रभ
 35 [दषरथ]
     परीतॊ ऽसमि वत्स भद्रं ते पिता दरशथॊ ऽसमि ते
     अनुजानामि राज्यं च परशाधि पुरुषॊत्तम
 36 [राम]
     अभिवादये तवां राजेन्द्र यदि तवं जनकॊ मम
     गमिष्यामि पुरीं रम्याम अयॊध्यां शासनात तव
 37 [मार्क]
     तम उवाच पिता भूयॊ परहृष्टॊ मनुजाधिप
     गच्छायॊध्यां परशाधि तवं राम रक्तान्तलॊचन
 38 ततॊ देवान नमस्कृत्य सुहृद्भिर अभिनन्दितः
     महेन्द्र इव पौलॊम्या भार्यया स समेयिवान
 39 ततॊ वरं ददौ तस्मै अविन्ध्याय परंतपः
     तरिजटां चार्थमानाभ्यां यॊजयाम आस राक्षसीम
 40 तम उवाच ततॊ बरह्मा देवैः शक्र मुखैर वृतः
     कौसल्या मातर इष्टांस ते वरान अद्य ददानि कान
 41 वव्रे रामः सथितिं धर्मे शत्रुभिश चापराजयम
     राक्षसैर निहतानां च वानराणां समुद्भवम
 42 ततस ते बरह्मणा परॊक्ते तथेति वचने तदा
     समुत्तस्थुर महाराज वानरा लब्धचेतसः
 43 सिता चापि महाभागा वरं हनुमते ददौ
     राम कीर्त्या समं पुत्र जीवितं ते भविष्यति
 44 दिव्यास तवाम उपभॊगाश च मत्प्रसाद कृताः सदा
     उपस्थास्यन्ति हनुमन्न इति सम हरिलॊचन
 45 ततस ते परेक्षमाणानां तेषाम अक्लिष्टकर्मणाम
     अन्तर्धानं ययुर देवाः सर्वे शक्रपुरॊगमाः
 46 दृष्ट्वा तु रामं जानक्या समेतं शक्रसारथिः
     उवाच परमप्रीतः सुहृन्मध्य इदं वचः
 47 देवगन्धर्वयक्षाणां मानुषासुरभॊगिनाम
     अपनीतं तवया दुःखम इदं सत्यपराक्रम
 48 सदेवासुरगन्धर्वा यक्षराक्षस पन्नगाः
     कथयिष्यन्ति लॊकास तवां यावद भूमिर धरिष्यति
 49 इत्य एवम उक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम
     संपूज्यापाक्रमत तेन रथेनादित्यवर्चसा
 50 ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह
     सुग्रीव परमुखैर्श चैव सहितः सर्ववानरैः
 51 विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः
     संततार पुनस तेन सेतुना मकरालयम
 52 पुष्पकेण विमानेन खेचरेण विराजता
     कामगेन यथामुख्यैर अमात्यैः संवृतॊ वशी
 53 ततस तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः
     तत्रैवॊवास धर्मात्मा सहितः सर्ववानरैः
 54 अथैनां राघवः काले समानीयाभिपूज्य च
     विसर्जयाम आस तदा रत्नैः संतॊष्य सर्वशः
 55 गतेषु वानरेन्द्रेषु गॊपुच्छर्क्षेषु तेषु च
     सुग्रीवसहितॊ रामः किष्किन्धां पुनर आगमत
 56 विभीषणेनानुगतः सुग्रीवसहितस तदा
     पुष्पकेण विमानेन वैदेह्या दर्शयन वनम
 57 किष्किन्धां तु समासाद्य रामः परहरतां वरः
     अङ्गदं कृतकर्माणं यौव राज्ये ऽभिषेचयत
 58 ततस तैर एव सहितॊ रामः सौमित्रिणा सह
     यथागतेन मार्गेण परययौ सवपुरं परति
 59 अयॊध्यां स समासाद्य पुरीं राष्ट्रपतिस ततः
     भरताय हनूमन्तं दूतं परस्थापयत तदा
 60 लक्षयित्वेङ्गितं सर्वं परियं तस्मै निवेद्य च
     वायुपुत्रे पुनः पराप्ते नन्दिग्रामम उपागमत
 61 स तत्र मलदिग्धाङ्गं भरतं चीरवाससम
     अग्रतः पादुके कृत्वा ददर्शासीनम आसने
 62 समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान
     राघवः सह सौमित्रिर मुमुदे भरत रषभ
 63 तथा भरतशत्रुघ्नौ समेतौ गुरुणा तदा
     वैदेह्या दर्शनेनॊभौ परहर्षं समवापतुः
 64 तस्मै तद भरतॊ राज्यम आगतायाभिसत्कृतम
     नयासं निर्यातयाम आस युक्तः परमया मुदा
 65 ततस तं वैष्णवं शूरं नक्षत्रे ऽभिमते ऽहनि
     वसिष्ठॊ वामदेवश च सहिताव अभ्यषिञ्चताम
 66 सॊ ऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम
     विभीषणं च पौलस्त्यम अन्वजानाद गृहान परति
 67 अभ्यर्च्य विविधै रत्नैः परीतियुक्तौ मुदा युतौ
     समाधायेतिकर्तव्यं दुःखेन विससर्ज ह
 68 पुष्पकं च विमानं तत पूजयित्वा सराघवः
     परादाद वैश्रवणायैव परीत्या स रघुनन्दनः
 69 ततॊ देवर्षिसहितः सरितं गॊमतीम अनु
     दशाश्वमेधान आजह्रे जारूथ्यान स निरर्गलान
  1 [mārk]
      sa hatvā rāvaṇaṃ kṣudraṃ rākṣasendraṃ suradviṣam
      babhūva hṛṣṭaḥ sasuhṛd rāmaḥ saumitriṇā saha
  2 tato hate daśagrīve devāḥ sarṣipurogamāḥ
      āśīrbhir jaya yuktābhir ānarcus taṃ mahābhujam
  3 rāmaṃ kamalapatrākṣaṃ tuṣṭuvuḥ sarvadevatāḥ
      gandharvāḥ puṣpavarṣaiś ca vāg bhiś ca tridaśālayāḥ
  4 pūjayitvā yathā rāmaṃ pratijagmur yathāgatam
      tan mahotsava saṃkāśam āsīd ākāśam acyuta
  5 tato hatvā daśagrīvaṃ laṅkāṃ rāmo mayā yaśāḥ
      vibhīṣaṇāya pradadau prabhuḥ parapuraṃjayaḥ
  6 tataḥ sītāṃ puraskṛtya vibhīṣaṇapuraskṛtām
      avindhyo nāma suprajño vṛddhāmātyo viniryayau
  7 uvāca ca mahātmānaṃ kākutsthaṃ dainyam āsthitam
      pratīccha devīṃ sadvṛttāṃ mahātmañ jānakīm iti
  8 etac chrutvā vacas tasmād avatīrya rathottamāt
      bāṣpeṇāpihitāṃ sītāṃ dadarśekṣvākunandanaḥ
  9 tāṃ dṛṣṭvā cārusarvāṅgīṃ jaṭilāṃ kṛṣṇavāsasam
      malopacitasarvāṅgīṃ jaṭilāṃ kṛṣṇavāsasam
  10 uvāca rāmo vaidehīṃ parāmarśaviśaṅkitaḥ
     gaccha vaidehi muktā tvaṃ yat kāryaṃ tan mayā kṛtam
 11 mām āsādya patiṃ bhadre na tvaṃ rākṣasa veśmani
     jarāṃ vrajethā iti me nihato 'sau niśācaraḥ
 12 kathaṃ hy asmadvidho jātu jānan dharmaviniścayam
     parahastagatāṃ nārīṃ muhūrtam api dhārayet
 13 suvṛttām asuvṛttāṃ vāpy ahaṃ tvām adya maithili
     notsahe paribhogāya śvāvalīḍhaṃ havir yathā
 14 tataḥ sā sahasā bālā tac chrutvā dāruṇaṃ vacaḥ
     papāta devī vyathitā nikṛttā kadalī yathā
 15 yo hy asyā harṣasaṃbhūto mukharāgas tadābhavat
     kṣaṇena sa punar bhraṣṭo niḥśvāsād iva darpaṇe
 16 tatas te harayaḥ sarve tac chrutvā rāma bhāṣitam
     gatāsukalpā niśceṣṭā babhūvuḥ saha lakṣmaṇāḥ
 17 tato devo viśuddhātmā vimānena caturmukhaḥ
     pitāmaho jagat sraṣṭā darśayām āsa rāghavam
 18 śakraś cāgniś ca vāyuś ca yamo varuṇa eva ca
     yakṣādhipaś ca bhagavāṃs tathā saptarṣayo 'malāḥ
 19 rājā daśarathaś caiva divyabhāsvaramūrtimān
     vimānena mahārheṇa haṃsayuktena bhāsvatā
 20 tato 'ntarikṣaṃ tat sarvaṃ devagandharvasaṃkulam
     śuśubhe tārakā citraṃ śaradīva nabhastalam
 21 tata utthāya vaidehi teṣāṃ madhye yaśasvinī
     uvāca vākyaṃ kalyāṇī rāmaṃ pṛthula vakṣasam
 22 rājaputra na te kopaṃ karomi viditā hi me
     gatiḥ strīṇāṃ narāṇāṃ ca śṛṇu cedaṃ vaco mama
 23 antaś carati bhūtānāṃ mātariśvā sadāgatiḥ
     sa me vimuñcatu prāṇān yadi pāpaṃ carāmy aham
 24 agir āpas tathākāśaṃ pṛthivī vāyur eva ca
     vimuñcantu mama prāṇān yadi pāpaṃ carāmy aham
 25 tato 'ntarikṣe vāg āsīt sarvā viśrāvayan diśaḥ
     puṇyā saṃharṣaṇī teṣāṃ vānarāṇāṃ mahātmanām
 26 [vāyu]
     bho bho rāghava satyaṃ vai vāyur asmi sadāgatiḥ
     apāpā maithilī rājan saṃgaccha saha bhāryayā
 27 [agnir]
     aham antaḥ śarīrastho bhūtānāṃ raghunandana
     susūkṣmam api kākutstha maithilī nāparādhyati
 28 [varuṇa]
     rasā vai matprasūtā hi bhūtadeheṣu rāghava
     ahaṃ vai tvāṃ prabravīmi maithilī pratigṛhyatām
 29 [brahmā]
     putra naitad ihāścaryaṃ tvayi rājarṣidharmiṇi
     sādho sadvṛttamārgasthe śṛṇu cedaṃ vaco mama
 30 śatrur eṣa tvayā vīra devagandharvabhoginām
     yakṣāṇāṃ dānavānāṃ ca maharṣīṇāṃ ca pātitaḥ
 31 avadhyaḥ sarvabhūtānāṃ matprasādāt purābhavat
     kasmāc cit kāraṇāt pāpaḥ kaṃ cit kālam upekṣitaḥ
 32 vadhārtham ātmanas tena hṛtā sītā durātmanā
     nalakūbara śāpena rakṣā cāsyāḥ kṛtā mayā
 33 yadi hy akāmām āsevet striyam anyām api dhruvam
     śatadhāsya phaled deha ity uktaḥ so 'bhavat purā
 34 nātra śaṅkā tvayā kāryā pratīchemāṃ mahādyute
     kṛtaṃ tvayā mahat kāryaṃ devānām amaraprabha
 35 [daṣaratha]
     prīto 'smi vatsa bhadraṃ te pitā daraśatho 'smi te
     anujānāmi rājyaṃ ca praśādhi puruṣottama
 36 [rāma]
     abhivādaye tvāṃ rājendra yadi tvaṃ janako mama
     gamiṣyāmi purīṃ ramyām ayodhyāṃ śāsanāt tava
 37 [mārk]
     tam uvāca pitā bhūyo prahṛṣṭo manujādhipa
     gacchāyodhyāṃ praśādhi tvaṃ rāma raktāntalocana
 38 tato devān namaskṛtya suhṛdbhir abhinanditaḥ
     mahendra iva paulomyā bhāryayā sa sameyivān
 39 tato varaṃ dadau tasmai avindhyāya paraṃtapaḥ
     trijaṭāṃ cārthamānābhyāṃ yojayām āsa rākṣasīm
 40 tam uvāca tato brahmā devaiḥ śakra mukhair vṛtaḥ
     kausalyā mātar iṣṭāṃs te varān adya dadāni kān
 41 vavre rāmaḥ sthitiṃ dharme śatrubhiś cāparājayam
     rākṣasair nihatānāṃ ca vānarāṇāṃ samudbhavam
 42 tatas te brahmaṇā prokte tatheti vacane tadā
     samuttasthur mahārāja vānarā labdhacetasaḥ
 43 sitā cāpi mahābhāgā varaṃ hanumate dadau
     rāma kīrtyā samaṃ putra jīvitaṃ te bhaviṣyati
 44 divyās tvām upabhogāś ca matprasāda kṛtāḥ sadā
     upasthāsyanti hanumann iti sma harilocana
 45 tatas te prekṣamāṇānāṃ teṣām akliṣṭakarmaṇām
     antardhānaṃ yayur devāḥ sarve śakrapurogamāḥ
 46 dṛṣṭvā tu rāmaṃ jānakyā sametaṃ śakrasārathiḥ
     uvāca paramaprītaḥ suhṛnmadhya idaṃ vacaḥ
 47 devagandharvayakṣāṇāṃ mānuṣāsurabhoginām
     apanītaṃ tvayā duḥkham idaṃ satyaparākrama
 48 sadevāsuragandharvā yakṣarākṣasa pannagāḥ
     kathayiṣyanti lokās tvāṃ yāvad bhūmir dhariṣyati
 49 ity evam uktvānujñāpya rāmaṃ śastrabhṛtāṃ varam
     saṃpūjyāpākramat tena rathenādityavarcasā
 50 tataḥ sītāṃ puraskṛtya rāmaḥ saumitriṇā saha
     sugrīva pramukhairś caiva sahitaḥ sarvavānaraiḥ
 51 vidhāya rakṣāṃ laṅkāyāṃ vibhīṣaṇapuraskṛtaḥ
     saṃtatāra punas tena setunā makarālayam
 52 puṣpakeṇa vimānena khecareṇa virājatā
     kāmagena yathāmukhyair amātyaiḥ saṃvṛto vaśī
 53 tatas tīre samudrasya yatra śiśye sa pārthivaḥ
     tatraivovāsa dharmātmā sahitaḥ sarvavānaraiḥ
 54 athaināṃ rāghavaḥ kāle samānīyābhipūjya ca
     visarjayām āsa tadā ratnaiḥ saṃtoṣya sarvaśaḥ
 55 gateṣu vānarendreṣu gopuccharkṣeṣu teṣu ca
     sugrīvasahito rāmaḥ kiṣkindhāṃ punar āgamat
 56 vibhīṣaṇenānugataḥ sugrīvasahitas tadā
     puṣpakeṇa vimānena vaidehyā darśayan vanam
 57 kiṣkindhāṃ tu samāsādya rāmaḥ praharatāṃ varaḥ
     aṅgadaṃ kṛtakarmāṇaṃ yauva rājye 'bhiṣecayat
 58 tatas tair eva sahito rāmaḥ saumitriṇā saha
     yathāgatena mārgeṇa prayayau svapuraṃ prati
 59 ayodhyāṃ sa samāsādya purīṃ rāṣṭrapatis tataḥ
     bharatāya hanūmantaṃ dūtaṃ prasthāpayat tadā
 60 lakṣayitveṅgitaṃ sarvaṃ priyaṃ tasmai nivedya ca
     vāyuputre punaḥ prāpte nandigrāmam upāgamat
 61 sa tatra maladigdhāṅgaṃ bharataṃ cīravāsasam
     agrataḥ pāduke kṛtvā dadarśāsīnam āsane
 62 sametya bharatenātha śatrughnena ca vīryavān
     rāghavaḥ saha saumitrir mumude bharata rṣabha
 63 tathā bharataśatrughnau sametau guruṇā tadā
     vaidehyā darśanenobhau praharṣaṃ samavāpatuḥ
 64 tasmai tad bharato rājyam āgatāyābhisatkṛtam
     nyāsaṃ niryātayām āsa yuktaḥ paramayā mudā
 65 tatas taṃ vaiṣṇavaṃ śūraṃ nakṣatre 'bhimate 'hani
     vasiṣṭho vāmadevaś ca sahitāv abhyaṣiñcatām
 66 so 'bhiṣiktaḥ kapiśreṣṭhaṃ sugrīvaṃ sasuhṛjjanam
     vibhīṣaṇaṃ ca paulastyam anvajānād gṛhān prati
 67 abhyarcya vividhai ratnaiḥ prītiyuktau mudā yutau
     samādhāyetikartavyaṃ duḥkhena visasarja ha
 68 puṣpakaṃ ca vimānaṃ tat pūjayitvā sarāghavaḥ
     prādād vaiśravaṇāyaiva prītyā sa raghunandanaḥ
 69 tato devarṣisahitaḥ saritaṃ gomatīm anu
     daśāśvamedhān ājahre jārūthyān sa nirargalān


Next: Chapter 276