Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 259

  1 [मार्क]
      पुलस्त्यस्य तु यः करॊधाद अर्धदेहॊ ऽभवन मुनिः
      विश्रवा नाम सक्रॊधः स वैश्रवणम ऐक्षत
  2 बुबुधे तं तु सक्रॊधं पितरं राक्षसेश्वरः
      कुबेरस तत्प्रसादार्थं यतते सम सदा नृप
  3 स राजराजॊ लङ्कायां निवसन नरवाहनः
      राक्षसीः परददौ तिस्रः पितुर वै परिचारिकाः
  4 तास्तदा तं महात्मानं संतॊषयितुम उद्यताः
      ऋषिं भरतशार्दूल नृत्तगीतविशारदाः
  5 पुष्पॊत्कटा च राका च मालिनी च विशां पते
      अन्यॊन्यस्पर्धया राजञ शरेयः कामाः सुमध्यमाः
  6 तासां स भगवांस तुष्टॊ महात्मा परददौ वरान
      लॊकपालॊपमान पुत्रान एकैकस्या यथेप्सितान
  7 पुष्पॊत्कटायां जज्ञाते दवौ पुत्रौ राक्षसेश्वरौ
      कुम्भकर्ण दशग्रीवौ बलेनाप्रतिमौ भुवि
  8 मालिनी जनयाम आस पुत्रम एकं विभीषणम
      राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा
  9 विभीषणस तु रूपेण सर्वेभ्यॊ ऽभयधिकॊ ऽभवत
      स बभूव महाभागॊ धर्मगॊप्ता करिया रतिः
  10 दशग्रीवस तु सर्वेषां जयेष्ठॊ राक्षसपुंगवः
     महॊत्साहॊ महावीर्यॊ महासत्त्वपराक्रमः
 11 कुम्भकर्णॊ बलेनासीत सर्वेभ्यॊ ऽभयधिकस तदा
     मायावी रणशौण्डश च रौद्रश च रजनीचरः
 12 खरॊ धनुषि विक्रान्तॊ बरह्म दविट पिशिताशनः
     सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा
 13 सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः
     ऊषुः पित्रा सह रता गन्धमादन पर्वते
 14 ततॊ वैश्रवणं तत्र ददृशुर नरवाहनम
     पित्रा सार्धं समासीनम ऋद्ध्या परमया युतम
 15 जातस्पर्धास ततस ते तु तपसे धृतनिश्चयाः
     बरह्माणं तॊषयाम आसुर घॊरेण तपसा तदा
 16 अतिष्ठद एकपादेन सहस्रं परिवत्सरान
     वायुभक्षॊ दशग्रीवः पञ्चाग्निः सुसमाहितः
 17 अधः शायी कुम्भकर्णॊ यताहारॊ यतव्रतः
     विभीषणः शीर्णपर्णम एकम अभ्यवहारयत
 18 उपवासरतिर धीमान सदा जप्यपरायणः
     तम एव कालम आतिष्ठत तीव्रं तप उदारधीः
 19 खरः शूर्पणखा चैव तेषां वै तप्यतां तपः
     परिचर्यां च रक्षां च चक्रतुर हृष्टमानसौ
 20 पूर्णे वर्षसहस्रे तु शिरॊ छित्त्वा दशाननः
     जुहॊत्य अग्नौ दुराधर्षस तेनातुष्यज जगत परभुः
 21 ततॊ बरह्मा सवयं गत्वा तपसस तान नयवारयत
     परलॊभ्य वरदानेन सर्वान एव पृथक पृथक
 22 [बरह्मा]
     परीतॊ ऽसमि वॊ निवर्तध्वं वरान वृणुत पुत्रकाः
     यद यद इष्टम ऋते तव एकम अमरत्वं तथास्तु तत
 23 यद यद अग्नौ हुतं सर्वं शिरस ते महद ईप्सया
     तथैव तानि ते देहे भविष्यन्ति यथेप्सितम
 24 वैरूप्यं च न ते देहे कामरूपधरस तथा
     भविष्यसि रणे ऽरीणां विजेतासि न संशयः
 25 [रावण]
     गन्धर्वदेवासुरतॊ यक्षराक्षसतस तथा
     सर्वकिंनर भूतेभ्यॊ न मे भूयात पराभवः
 26 [बरह्मा]
     य एते कीर्तिताः सर्वे न तेभ्यॊ ऽसति भयं तव
     ऋते मनुष्याद भद्रं ते तथा तद विहितं मया
 27 [मार्क]
     एवम उक्तॊ दशग्रीवस तुष्टः समभवत तदा
     अवमेने हि दुर्बुद्धिर मनुष्यान पुरुषादकः
 28 कुम्भकर्णम अथॊवाच तथैव परपितामहः
     स वव्रे महतीं निद्रां तमसा गरस्तचेतनः
 29 तथा भविष्यतीत्य उक्त्वा विभीषणम उवाच ह
     वरं वृणीष्व पुत्र तवं परीतॊ ऽसमीति पुनः पुनः
 30 [विभीसण]
     परमापद गतस्यापि नाधर्मे मे मतिर भवेत
     अशिक्षितं च भगवन बरह्मास्तं परतिभातु मे
 31 [बरह्मा]
     यस्माद राक्षसयॊनौ ते जातस्यामित्रकर्शन
     नाधर्मे रमते बुद्धिर अमरत्वं ददामि ते
 32 [मार्क]
     राक्षसस तु वरं लब्ध्वा दशग्रीवॊ विशां पते
     लङ्कायाश चयावयाम आस युधि जित्वा धनेश्वरम
 33 हित्वा स भगवाँल लङ्काम आविशद गन्धमादनम
     गन्धर्वयक्षानुगतॊ रक्षःकिंपुरुषैः सह
 34 विमानं पुष्पकं तस्य जहाराक्रम्य रावणः
     शशाप तं वैश्रवणॊ न तवाम एतद वहिष्यति
 35 यस तु तवां समरे हन्ता तम एवैतद धनिष्यति
     अवमन्य गुरुं मां च कषिप्रं तवं न भविष्यसि
 36 विभीषणस तु धर्मात्मा सतां धर्मम अनुस्मरन
     अन्वगच्छन महाराज शरिया परमया युतः
 37 तस्मै स भगवांस तुष्टॊ भराता भरात्रे धनेश्वरः
     सेनापत्यं ददौ धीमान यक्षराक्षस सेनयॊः
 38 राक्षसाः पुरुषादाश च पिशाचाश च महाबलाः
     सर्वे समेत्य राजानम अभ्यषिञ्चद दशाननम
 39 दशग्रीवस तु दैत्यानां देवानां च बलॊत्कटः
     आक्रम्य रत्नान्य अहरत कामरूपी विहंगमः
 40 रावयाम आस लॊकान यत तस्माद रावण उच्यते
     दशग्रीवः कामबलॊ देवानां भयम आदधत
  1 [mārk]
      pulastyasya tu yaḥ krodhād ardhadeho 'bhavan muniḥ
      viśravā nāma sakrodhaḥ sa vaiśravaṇam aikṣata
  2 bubudhe taṃ tu sakrodhaṃ pitaraṃ rākṣaseśvaraḥ
      kuberas tatprasādārthaṃ yatate sma sadā nṛpa
  3 sa rājarājo laṅkāyāṃ nivasan naravāhanaḥ
      rākṣasīḥ pradadau tisraḥ pitur vai paricārikāḥ
  4 tāstadā taṃ mahātmānaṃ saṃtoṣayitum udyatāḥ
      ṛṣiṃ bharataśārdūla nṛttagītaviśāradāḥ
  5 puṣpotkaṭā ca rākā ca mālinī ca viśāṃ pate
      anyonyaspardhayā rājañ śreyaḥ kāmāḥ sumadhyamāḥ
  6 tāsāṃ sa bhagavāṃs tuṣṭo mahātmā pradadau varān
      lokapālopamān putrān ekaikasyā yathepsitān
  7 puṣpotkaṭāyāṃ jajñāte dvau putrau rākṣaseśvarau
      kumbhakarṇa daśagrīvau balenāpratimau bhuvi
  8 mālinī janayām āsa putram ekaṃ vibhīṣaṇam
      rākāyāṃ mithunaṃ jajñe kharaḥ śūrpaṇakhā tathā
  9 vibhīṣaṇas tu rūpeṇa sarvebhyo 'bhyadhiko 'bhavat
      sa babhūva mahābhāgo dharmagoptā kriyā ratiḥ
  10 daśagrīvas tu sarveṣāṃ jyeṣṭho rākṣasapuṃgavaḥ
     mahotsāho mahāvīryo mahāsattvaparākramaḥ
 11 kumbhakarṇo balenāsīt sarvebhyo 'bhyadhikas tadā
     māyāvī raṇaśauṇḍaś ca raudraś ca rajanīcaraḥ
 12 kharo dhanuṣi vikrānto brahma dviṭ piśitāśanaḥ
     siddhavighnakarī cāpi raudrā śūrpaṇakhā tathā
 13 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ
     ūṣuḥ pitrā saha ratā gandhamādana parvate
 14 tato vaiśravaṇaṃ tatra dadṛśur naravāhanam
     pitrā sārdhaṃ samāsīnam ṛddhyā paramayā yutam
 15 jātaspardhās tatas te tu tapase dhṛtaniścayāḥ
     brahmāṇaṃ toṣayām āsur ghoreṇa tapasā tadā
 16 atiṣṭhad ekapādena sahasraṃ parivatsarān
     vāyubhakṣo daśagrīvaḥ pañcāgniḥ susamāhitaḥ
 17 adhaḥ śāyī kumbhakarṇo yatāhāro yatavrataḥ
     vibhīṣaṇaḥ śīrṇaparṇam ekam abhyavahārayat
 18 upavāsaratir dhīmān sadā japyaparāyaṇaḥ
     tam eva kālam ātiṣṭhat tīvraṃ tapa udāradhīḥ
 19 kharaḥ śūrpaṇakhā caiva teṣāṃ vai tapyatāṃ tapaḥ
     paricaryāṃ ca rakṣāṃ ca cakratur hṛṣṭamānasau
 20 pūrṇe varṣasahasre tu śiro chittvā daśānanaḥ
     juhoty agnau durādharṣas tenātuṣyaj jagat prabhuḥ
 21 tato brahmā svayaṃ gatvā tapasas tān nyavārayat
     pralobhya varadānena sarvān eva pṛthak pṛthak
 22 [brahmā]
     prīto 'smi vo nivartadhvaṃ varān vṛṇuta putrakāḥ
     yad yad iṣṭam ṛte tv ekam amaratvaṃ tathāstu tat
 23 yad yad agnau hutaṃ sarvaṃ śiras te mahad īpsayā
     tathaiva tāni te dehe bhaviṣyanti yathepsitam
 24 vairūpyaṃ ca na te dehe kāmarūpadharas tathā
     bhaviṣyasi raṇe 'rīṇāṃ vijetāsi na saṃśayaḥ
 25 [rāvaṇa]
     gandharvadevāsurato yakṣarākṣasatas tathā
     sarvakiṃnara bhūtebhyo na me bhūyāt parābhavaḥ
 26 [brahmā]
     ya ete kīrtitāḥ sarve na tebhyo 'sti bhayaṃ tava
     ṛte manuṣyād bhadraṃ te tathā tad vihitaṃ mayā
 27 [mārk]
     evam ukto daśagrīvas tuṣṭaḥ samabhavat tadā
     avamene hi durbuddhir manuṣyān puruṣādakaḥ
 28 kumbhakarṇam athovāca tathaiva prapitāmahaḥ
     sa vavre mahatīṃ nidrāṃ tamasā grastacetanaḥ
 29 tathā bhaviṣyatīty uktvā vibhīṣaṇam uvāca ha
     varaṃ vṛṇīṣva putra tvaṃ prīto 'smīti punaḥ punaḥ
 30 [vibhīsaṇa]
     paramāpad gatasyāpi nādharme me matir bhavet
     aśikṣitaṃ ca bhagavan brahmāstaṃ pratibhātu me
 31 [brahmā]
     yasmād rākṣasayonau te jātasyāmitrakarśana
     nādharme ramate buddhir amaratvaṃ dadāmi te
 32 [mārk]
     rākṣasas tu varaṃ labdhvā daśagrīvo viśāṃ pate
     laṅkāyāś cyāvayām āsa yudhi jitvā dhaneśvaram
 33 hitvā sa bhagavāṁl laṅkām āviśad gandhamādanam
     gandharvayakṣānugato rakṣaḥkiṃpuruṣaiḥ saha
 34 vimānaṃ puṣpakaṃ tasya jahārākramya rāvaṇaḥ
     śaśāpa taṃ vaiśravaṇo na tvām etad vahiṣyati
 35 yas tu tvāṃ samare hantā tam evaitad dhaniṣyati
     avamanya guruṃ māṃ ca kṣipraṃ tvaṃ na bhaviṣyasi
 36 vibhīṣaṇas tu dharmātmā satāṃ dharmam anusmaran
     anvagacchan mahārāja śriyā paramayā yutaḥ
 37 tasmai sa bhagavāṃs tuṣṭo bhrātā bhrātre dhaneśvaraḥ
     senāpatyaṃ dadau dhīmān yakṣarākṣasa senayoḥ
 38 rākṣasāḥ puruṣādāś ca piśācāś ca mahābalāḥ
     sarve sametya rājānam abhyaṣiñcad daśānanam
 39 daśagrīvas tu daityānāṃ devānāṃ ca balotkaṭaḥ
     ākramya ratnāny aharat kāmarūpī vihaṃgamaḥ
 40 rāvayām āsa lokān yat tasmād rāvaṇa ucyate
     daśagrīvaḥ kāmabalo devānāṃ bhayam ādadhat


Next: Chapter 260