Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 253

  1 [वै]
      ततॊ दिशः संप्रविहृत्य पार्था; मृगान वराहान महिषांश च हत्वा
      धनुर्धराः शरेष्ठतमाः पृथिव्यां; पृथक चरन्तः सहिता बभूवुः
  2 ततॊ मृगव्यालगणानुकीर्णं; महावनं तद विहगॊपघुष्टम
      भरातॄंश च तान अभ्यवदद युधिष्ठिरः; शरुत्वा गिरॊ वयाहरतां मृगाणाम
  3 आदित्यदीप्तां दिशम अभ्युपेत्य; मृगद्विजाः करूरम इमे वदन्ति
      आयासम उग्रं परतिवेदयन्तॊ; महाहवं शत्रुभिर वावमानम
  4 कषिप्रं निवर्तध्वम अलं मृगैर नॊ; मनॊ हि मे दूयति दह्यते च
      बुद्धिं समाच्छाद्य च मे समन्युर; उद्धूयते पराणपतिः शरीरे
  5 सरः सुपर्णेन हृतॊरगं यथा; राष्ट्रं यथा राजकम आत्तलक्ष्मि
      एवंविधं मे परतिभाति काम्यकं; शौण्डैर यथा पीतरसश च कुम्भः
  6 ते सैन्धवैर अत्यनिलौघवेगैर; महाजवैर वाजिभिर उह्यमानाः
      युक्तैर बृहद्भिः सुरथैर नृवीरास; तदाश्रमायाभिमुखा बभूवुः
  7 तेषां तु गॊमायुर अनल्प घॊषॊ; निवर्ततां मामम उपेत्य पार्श्वम
      परव्याहरत तं परविमृश्य राजा; परॊवाच भीमं च धनंजयं च
  8 यथा वदत्य एष विहीनयॊनिः; शालावृकॊ वामम उपेत्य पार्श्वम
      सुव्यक्तम अस्मान अवमन्य पापैः; कृतॊ ऽभिमर्दः कुरुभिः परसह्य
  9 इत्य एव ते तद वनम आविशन्तॊ; महत्य अरण्ये मृगयां चरित्वा
      बालाम अपश्यन्त तदा रुदन्तीं; धात्रेयिकां परेष्यवधूं परियायाः
  10 ताम इन्द्रसेनस तवरितॊ ऽभिसृत्य; रथाद अवप्लुत्य ततॊ ऽभयधावत
     परॊवच चैनां वचनं नरेन्द्र; धात्रेयिकाम आर्ततरस तदानीम
 11 किं रॊदिषि तवं पतिता धरण्यां; किं ते मुखं शुष्यति दीनवर्णम
     कच चिन न पापैः सुनृशंस कृद भिः; परमाथिता दरौपदी राजपुत्री
     अनिद्य रूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुंगवानाम
 12 यद्य एव देवी पृथिवीं परविष्टा; दिवं परपन्नाप्य अथ वा समुद्रम
     तस्या गमिष्यन्ति पदं हि पार्थास; तथा हि संतप्यति धर्मराजः
 13 कॊ हीदृशानाम अरिमर्दनानां; कलेशक्षमाणाम अपराजितानाम
     पराणैः समाम इष्टतमां जिहीर्षेद; अनुत्तमं रत्नम इव परमूढः
     न बुध्यते नाथवतीम इहाद्य; बहिश्चरं हृदयं पाण्डवानाम
 14 कस्याद्य कायं परतिभिद्य घॊरा; महीं परवेक्ष्यन्ति शिताः शराग्र्याः
     मा तवं शुचस तां परति भीरु विद्धि; यथाद्य कृष्णा पुनर एष्यतीति
     निहत्य सर्वान दविषतः समग्रान; पार्थाः समेष्यन्त्य अथ याज्ञसेन्या
 15 अथाब्रवीच चारु मुखं परमृज्य; धात्रेयिका सारथिम इन्द्रसेनम
     जयद्रथेनापहृता परमथ्य; पञ्चेन्द्र कल्पान परिभूय कृष्णा
 16 तिष्ठन्ति वर्त्मानि नवान्य अमूनि; वृक्षाश च न मलान्ति तथैव भग्नाः
     आवर्तयध्वं हय अनुयात शीघ्रं; न दूरयातैव हि राजपुत्री
 17 संनह्यध्वं सर्व एवेन्द्र कल्पा; महान्ति चारूणि च दंशनानि
     गृह्णीत चापानि महाधनानि; शरांश च शीघ्रं पदवीं वरजध्वम
 18 पुरा हि निर्भर्त्सन दण्डमॊहिता; परमूढ चित्ता वदनेन शुष्यता
     ददाति कस्मै चिद अनर्हते तनुं; वराज्य पूर्णाम इव भस्मनि शरुचम
 19 पुरा तुषाग्नाव इव हूयते हविः; पुरा शमशाने सरग इवापविध्यते
     पुरा च सॊमॊ ऽधवरगॊ ऽवलिह्यते; शुना यथा विप्रजने परमॊहिते
     महत्य अरण्ये मृगयां चरित्वा; पुरा शृगालॊ नलिनीं विगाहते
 20 मा वः परियायाः सुनसं सुलॊचनं; चन्द्रप्रभाच्छं वदनं परसन्नम
     सपृश्याच छुभं कश चिद अकृत्य कारी; शवा वै पुरॊडाशम इवॊपयुङ्क्षीत
     एतानि वर्त्मान्य अनुयात शीघ्रं; मा वः कालः कषिप्रम इहात्यगाद वै
 21 [य]
     भद्रे तूष्णीम आस्स्व नियच्छ वाचं; मास्मत सकाशे परुसाण्य अवॊचः
     राजानॊ वा यदि वा राजपुत्रा; बलेन मत्ता वञ्चनां पराप्नुवन्ति
 22 [वै]
     एतावद उक्त्वा परययुर हि शीघ्रं; तान्य एव वर्त्मान्य अनुवर्तमानाः
     मुहुर मुहुर वयालवद उच्छसन्तॊ; जयां विक्षिपन्तश च महाधनुर भयः
 23 ततॊ ऽपश्यंस तस्य सैन्यस्य रेणुम; उद्धूतं वै जावि खुरप्रणुन्नम
     पदातीनां मध्यगतं च धौम्यं; विक्रॊशन्तं भीमम अभिद्रवेति
 24 ते सान्त्व्य धौम्यं परिदीनसत्त्वाः; सुखं भवान एत्व इति राजपुत्राः
     शयेना यथैवामिष संप्रयुक्ता; जवेन तः सैन्यम अथाभ्यधावन
 25 तेषां महेन्द्रॊपमविक्रमाणां; संरब्धानां धर्षणाद याज्ञसेन्याः
     करॊधः परजज्वाल जयद्रथं च; दृष्ट्वा परियां तस्य रथे सथितां च
 26 परचुक्रुशुश चाप्य अथ सिन्धुराजं; वृकॊदरश चैव धनंजयश च
     यमौ च राजा च महाधनुर्धरास; ततॊ दिशः संमुमुहुः परेषाम
  1 [vai]
      tato diśaḥ saṃpravihṛtya pārthā; mṛgān varāhān mahiṣāṃś ca hatvā
      dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ; pṛthak carantaḥ sahitā babhūvuḥ
  2 tato mṛgavyālagaṇānukīrṇaṃ; mahāvanaṃ tad vihagopaghuṣṭam
      bhrātṝṃś ca tān abhyavadad yudhiṣṭhiraḥ; śrutvā giro vyāharatāṃ mṛgāṇām
  3 ādityadīptāṃ diśam abhyupetya; mṛgadvijāḥ krūram ime vadanti
      āyāsam ugraṃ prativedayanto; mahāhavaṃ śatrubhir vāvamānam
  4 kṣipraṃ nivartadhvam alaṃ mṛgair no; mano hi me dūyati dahyate ca
      buddhiṃ samācchādya ca me samanyur; uddhūyate prāṇapatiḥ śarīre
  5 saraḥ suparṇena hṛtoragaṃ yathā; rāṣṭraṃ yathā rājakam āttalakṣmi
      evaṃvidhaṃ me pratibhāti kāmyakaṃ; śauṇḍair yathā pītarasaś ca kumbhaḥ
  6 te saindhavair atyanilaughavegair; mahājavair vājibhir uhyamānāḥ
      yuktair bṛhadbhiḥ surathair nṛvīrās; tadāśramāyābhimukhā babhūvuḥ
  7 teṣāṃ tu gomāyur analpa ghoṣo; nivartatāṃ māmam upetya pārśvam
      pravyāharat taṃ pravimṛśya rājā; provāca bhīmaṃ ca dhanaṃjayaṃ ca
  8 yathā vadaty eṣa vihīnayoniḥ; śālāvṛko vāmam upetya pārśvam
      suvyaktam asmān avamanya pāpaiḥ; kṛto 'bhimardaḥ kurubhiḥ prasahya
  9 ity eva te tad vanam āviśanto; mahaty araṇye mṛgayāṃ caritvā
      bālām apaśyanta tadā rudantīṃ; dhātreyikāṃ preṣyavadhūṃ priyāyāḥ
  10 tām indrasenas tvarito 'bhisṛtya; rathād avaplutya tato 'bhyadhāvat
     provaca caināṃ vacanaṃ narendra; dhātreyikām ārtataras tadānīm
 11 kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ; kiṃ te mukhaṃ śuṣyati dīnavarṇam
     kac cin na pāpaiḥ sunṛśaṃsa kṛd bhiḥ; pramāthitā draupadī rājaputrī
     anidya rūpā suviśālanetrā; śarīratulyā kurupuṃgavānām
 12 yady eva devī pṛthivīṃ praviṣṭā; divaṃ prapannāpy atha vā samudram
     tasyā gamiṣyanti padaṃ hi pārthās; tathā hi saṃtapyati dharmarājaḥ
 13 ko hīdṛśānām arimardanānāṃ; kleśakṣamāṇām aparājitānām
     prāṇaiḥ samām iṣṭatamāṃ jihīrṣed; anuttamaṃ ratnam iva pramūḍhaḥ
     na budhyate nāthavatīm ihādya; bahiścaraṃ hṛdayaṃ pāṇḍavānām
 14 kasyādya kāyaṃ pratibhidya ghorā; mahīṃ pravekṣyanti śitāḥ śarāgryāḥ
     mā tvaṃ śucas tāṃ prati bhīru viddhi; yathādya kṛṣṇā punar eṣyatīti
     nihatya sarvān dviṣataḥ samagrān; pārthāḥ sameṣyanty atha yājñasenyā
 15 athābravīc cāru mukhaṃ pramṛjya; dhātreyikā sārathim indrasenam
     jayadrathenāpahṛtā pramathya; pañcendra kalpān paribhūya kṛṣṇā
 16 tiṣṭhanti vartmāni navāny amūni; vṛkṣāś ca na mlānti tathaiva bhagnāḥ
     āvartayadhvaṃ hy anuyāta śīghraṃ; na dūrayātaiva hi rājaputrī
 17 saṃnahyadhvaṃ sarva evendra kalpā; mahānti cārūṇi ca daṃśanāni
     gṛhṇīta cāpāni mahādhanāni; śarāṃś ca śīghraṃ padavīṃ vrajadhvam
 18 purā hi nirbhartsana daṇḍamohitā; pramūḍha cittā vadanena śuṣyatā
     dadāti kasmai cid anarhate tanuṃ; varājya pūrṇām iva bhasmani śrucam
 19 purā tuṣāgnāv iva hūyate haviḥ; purā śmaśāne srag ivāpavidhyate
     purā ca somo 'dhvarago 'valihyate; śunā yathā viprajane pramohite
     mahaty araṇye mṛgayāṃ caritvā; purā śṛgālo nalinīṃ vigāhate
 20 mā vaḥ priyāyāḥ sunasaṃ sulocanaṃ; candraprabhācchaṃ vadanaṃ prasannam
     spṛśyāc chubhaṃ kaś cid akṛtya kārī; śvā vai puroḍāśam ivopayuṅkṣīt
     etāni vartmāny anuyāta śīghraṃ; mā vaḥ kālaḥ kṣipram ihātyagād vai
 21 [y]
     bhadre tūṣṇīm āssva niyaccha vācaṃ; māsmat sakāśe parusāṇy avocaḥ
     rājāno vā yadi vā rājaputrā; balena mattā vañcanāṃ prāpnuvanti
 22 [vai]
     etāvad uktvā prayayur hi śīghraṃ; tāny eva vartmāny anuvartamānāḥ
     muhur muhur vyālavad ucchasanto; jyāṃ vikṣipantaś ca mahādhanur bhyaḥ
 23 tato 'paśyaṃs tasya sainyasya reṇum; uddhūtaṃ vai jāvi khurapraṇunnam
     padātīnāṃ madhyagataṃ ca dhaumyaṃ; vikrośantaṃ bhīmam abhidraveti
 24 te sāntvya dhaumyaṃ paridīnasattvāḥ; sukhaṃ bhavān etv iti rājaputrāḥ
     śyenā yathaivāmiṣa saṃprayuktā; javena taḥ sainyam athābhyadhāvan
 25 teṣāṃ mahendropamavikramāṇāṃ; saṃrabdhānāṃ dharṣaṇād yājñasenyāḥ
     krodhaḥ prajajvāla jayadrathaṃ ca; dṛṣṭvā priyāṃ tasya rathe sthitāṃ ca
 26 pracukruśuś cāpy atha sindhurājaṃ; vṛkodaraś caiva dhanaṃjayaś ca
     yamau ca rājā ca mahādhanurdharās; tato diśaḥ saṃmumuhuḥ pareṣām


Next: Chapter 254