Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 228

  1 [वै]
      धृतराष्ट्रं ततः सर्वे ददृशुर जनमेजय
      पृष्ट्वा सुखम अथॊ राज्ञः पृष्ट्वा राज्ञा च भारत
  2 ततस तैर विहितः पूर्वं समङ्गॊ नाम बल्लवः
      समीपस्थास तदा गावॊ धृतराष्ट्रे नयवेदयत
  3 अनन्तरं च राधेयः शकुनिश च विशां पते
      आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम
  4 रमणीयेषु देशेषु घॊषाः संप्रति कौरव
      समारणा समयः पराप्तॊ वत्सानाम अपि चाङ्कनम
  5 मृगया चॊचिता राजन्न अस्मिन काले सुतस्य ते
      दुर्यॊधनस्य गमनं तवम अनुज्ञातुम अर्हसि
  6 [धृत]
      मृगया शॊभना तात गवां च समवेक्षणम
      विश्रम्भस तु न गन्तव्यॊ बल्लवानाम इति समरे
  7 ते तु तत्र नरव्याघ्राः समीप इति नः शरुतम
      अतॊ नाभ्यनुजानामि गमनं तत्र वः सवयम
  8 छद्मना निर्जितास ते हि कर्शिताश च महावने
      तपॊनित्याश च राधेय समर्थाश च महारथाः
  9 धर्मराजॊ न संक्रुध्येद भीमसेनस तव अमर्षणः
      यज्ञसेनस्य दुहिता तेज एव तु केवलम
  10 यूयं चाप्य अपराध्येयुर दर्पमॊहसमन्विताः
     ततॊ विनिर्दहेयुस ते तपसा हि समन्विताः
 11 अथ वा सायुधा वीरा मनुनाभिपरिप्लुताः
     सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा
 12 अथ यूयं बहुत्वात तान आरभध्वं कथं चन
     अनार्यं परमं तः सयाद अशक्यं तच च मे मतम
 13 उषितॊ हि महाबाहुर इन्द्रलॊके धनंजयः
     दिव्यान्य अस्त्राण्य अवाप्याथ ततः परत्यागतॊ वनम
 14 अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा
     किं पुनः स कृतास्त्रॊ ऽदय न हन्याद वॊ महारथः
 15 अथ वा मद्वचॊ शरुत्वा तत्र यत्ता भविष्यथ
     उद्विग्नवासॊ विश्रम्भाद दुःखं तत्र भविष्यति
 16 अथ वा सैनिकाः के चिद अपकुर्युर युधिष्ठिरे
     तद अबुद्धि कृतं कर्म दॊषम उत्पादयेच च वः
 17 तस्माद गच्छन्तु पुरुषाः समारणायाप्त कारिणः
     न सवयं तत्र गमनं रॊचये तव भारत
 18 [षकुनि]
     धर्मज्ञः पाण्डवॊ जयेष्ठः परतिज्ञातं च संसदि
     तेन दवादश वर्षाणि वस्तव्यानीति भारत
 19 अनुवृत्ताश च ते सर्वे पाण्डवा धर्मचारिणः
     युधिष्ठिरश च कौन्तेयॊ न नः कॊपं करिष्यति
 20 मृगयां चैव नॊ गन्तुम इच्छा संवर्धते भृशम
     समारणं च चिकीर्षामॊ न तु पाण्डव दर्शनम
 21 न चानार्य समाचारः कश चित तत्र भविष्यति
     न च तत्र गमिष्यामॊ यत्र तेषां परतिश्रयः
 22 [वै]
     एवम उक्तः शकुनिना धृतराष्ट्रॊ जनेश्वरः
     दुर्यॊधनं सहामात्यम अनुजज्ञे न कामतः
 23 अनुज्ञातस तु गान्धारिः कर्णेन सहितस तदा
     निर्ययौ भरतश्रेष्ठॊ बलेन महता वृतः
 24 दुःशासनेन च तथा सौबलेन च देविना
     संवृतॊ भरातृभिश चान्यैः सत्रीभिश चापि सहस्रशः
 25 तं निर्यान्तं महाबाहुं दरष्टुं दवैतवनं सरः
     पौराश चानुययुः सर्वे सह दारा वनं च तत
 26 अष्टौ रथसहस्राणि तरीणि नागायुतानि च
     पत्तयॊ बहुसाहस्रा हयाश च नवतिः शताः
 27 शकटापण वेश्याश च वणिजॊ बन्दिनस तथा
     नराश च मृगया शीलाः शतशॊ ऽथ सहस्रशः
 28 ततः परयाणे नृपतेः सुमहान अभवत सवनः
     परावृषीव महावायॊर उद्धतस्य विशां पते
 29 गव्यूति मात्रे नयवसद राजा दुर्यॊधनस तदा
     परयातॊ वाहनैः सर्वैस ततॊ दवैतवनं सरः
  1 [vai]
      dhṛtarāṣṭraṃ tataḥ sarve dadṛśur janamejaya
      pṛṣṭvā sukham atho rājñaḥ pṛṣṭvā rājñā ca bhārata
  2 tatas tair vihitaḥ pūrvaṃ samaṅgo nāma ballavaḥ
      samīpasthās tadā gāvo dhṛtarāṣṭre nyavedayat
  3 anantaraṃ ca rādheyaḥ śakuniś ca viśāṃ pate
      āhatuḥ pārthivaśreṣṭhaṃ dhṛtarāṣṭraṃ janādhipam
  4 ramaṇīyeṣu deśeṣu ghoṣāḥ saṃprati kaurava
      smāraṇā samayaḥ prāpto vatsānām api cāṅkanam
  5 mṛgayā cocitā rājann asmin kāle sutasya te
      duryodhanasya gamanaṃ tvam anujñātum arhasi
  6 [dhṛt]
      mṛgayā śobhanā tāta gavāṃ ca samavekṣaṇam
      viśrambhas tu na gantavyo ballavānām iti smare
  7 te tu tatra naravyāghrāḥ samīpa iti naḥ śrutam
      ato nābhyanujānāmi gamanaṃ tatra vaḥ svayam
  8 chadmanā nirjitās te hi karśitāś ca mahāvane
      taponityāś ca rādheya samarthāś ca mahārathāḥ
  9 dharmarājo na saṃkrudhyed bhīmasenas tv amarṣaṇaḥ
      yajñasenasya duhitā teja eva tu kevalam
  10 yūyaṃ cāpy aparādhyeyur darpamohasamanvitāḥ
     tato vinirdaheyus te tapasā hi samanvitāḥ
 11 atha vā sāyudhā vīrā manunābhipariplutāḥ
     sahitā baddhanistriṃśā daheyuḥ śastratejasā
 12 atha yūyaṃ bahutvāt tān ārabhadhvaṃ kathaṃ cana
     anāryaṃ paramaṃ taḥ syād aśakyaṃ tac ca me matam
 13 uṣito hi mahābāhur indraloke dhanaṃjayaḥ
     divyāny astrāṇy avāpyātha tataḥ pratyāgato vanam
 14 akṛtāstreṇa pṛthivī jitā bībhatsunā purā
     kiṃ punaḥ sa kṛtāstro 'dya na hanyād vo mahārathaḥ
 15 atha vā madvaco śrutvā tatra yattā bhaviṣyatha
     udvignavāso viśrambhād duḥkhaṃ tatra bhaviṣyati
 16 atha vā sainikāḥ ke cid apakuryur yudhiṣṭhire
     tad abuddhi kṛtaṃ karma doṣam utpādayec ca vaḥ
 17 tasmād gacchantu puruṣāḥ smāraṇāyāpta kāriṇaḥ
     na svayaṃ tatra gamanaṃ rocaye tava bhārata
 18 [ṣakuni]
     dharmajñaḥ pāṇḍavo jyeṣṭhaḥ pratijñātaṃ ca saṃsadi
     tena dvādaśa varṣāṇi vastavyānīti bhārata
 19 anuvṛttāś ca te sarve pāṇḍavā dharmacāriṇaḥ
     yudhiṣṭhiraś ca kaunteyo na naḥ kopaṃ kariṣyati
 20 mṛgayāṃ caiva no gantum icchā saṃvardhate bhṛśam
     smāraṇaṃ ca cikīrṣāmo na tu pāṇḍava darśanam
 21 na cānārya samācāraḥ kaś cit tatra bhaviṣyati
     na ca tatra gamiṣyāmo yatra teṣāṃ pratiśrayaḥ
 22 [vai]
     evam uktaḥ śakuninā dhṛtarāṣṭro janeśvaraḥ
     duryodhanaṃ sahāmātyam anujajñe na kāmataḥ
 23 anujñātas tu gāndhāriḥ karṇena sahitas tadā
     niryayau bharataśreṣṭho balena mahatā vṛtaḥ
 24 duḥśāsanena ca tathā saubalena ca devinā
     saṃvṛto bhrātṛbhiś cānyaiḥ strībhiś cāpi sahasraśaḥ
 25 taṃ niryāntaṃ mahābāhuṃ draṣṭuṃ dvaitavanaṃ saraḥ
     paurāś cānuyayuḥ sarve saha dārā vanaṃ ca tat
 26 aṣṭau rathasahasrāṇi trīṇi nāgāyutāni ca
     pattayo bahusāhasrā hayāś ca navatiḥ śatāḥ
 27 śakaṭāpaṇa veśyāś ca vaṇijo bandinas tathā
     narāś ca mṛgayā śīlāḥ śataśo 'tha sahasraśaḥ
 28 tataḥ prayāṇe nṛpateḥ sumahān abhavat svanaḥ
     prāvṛṣīva mahāvāyor uddhatasya viśāṃ pate
 29 gavyūti mātre nyavasad rājā duryodhanas tadā
     prayāto vāhanaiḥ sarvais tato dvaitavanaṃ saraḥ


Next: Chapter 229